ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        2. Suññatākathāvaṇṇanā
     [832] Idāni suññatākathā nāma hoti. Tattha suññatāti dve suññatā
khandhānañca anattalakkhaṇaṃ nibbānañca. Tesu anattalakkhaṇaṃ tāva ekaccaṃ
ekena pariyāyena siyā saṅkhārakkhandhapariyāpannaṃ, nibbānaṃ apariyāpannameva.
Imaṃ pana vibhāgaṃ aggahetvā "suññatā saṅkhārakkhandhapariyāpannā"ti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Animittanti sabbanimittarahitaṃ nibbānaṃ. "appaṇihito"tipi tasseva nāmaṃ. Kasmā
panetaṃ ābhatanti? avibhajjavādīvāde dosāropanatthaṃ. Yassa hi avibhajitvā
"ekadeseneva suññatā saṅkhārakkhandhapariyāpannā"ti laddhi, tassa nibbānampi
saṅkhārakkhandhapariyāpannanti āpajjati. Imassa dosassāropanatthaṃ "animittaṃ
appaṇihitan"ti ābhataṃ. Itaro tassa pariyāpannabhāvaṃ anicchanto paṭikkhipati.

--------------------------------------------------------------------------------------------- page305.

Saṅkhārakkhandho na aniccotiādi nibbānasaṅkhātāya suññatāya aniccabhāvāpatti- dosassa dassanatthaṃ vuttaṃ. [833] Saṅkhārakkhandhassa suññatāti "yadi aññassa khandhassa suññatā aññakkhandhapariyāpannā, saṅkhārakkhandhasuññatāyapi sesakkhandhapariyāpannāya bhavitabban"ti codanatthaṃ suttaṃ. Saṅkhārakkhandhassa suññatā na vattabbātiādi "yadi saṅkhārakkhandhasuññatā sesakkhandhapariyāpannā na hoti, sesakkhandhasuññatāpi saṅkhārakkhandhapariyāpannā na hotī"ti paṭilomadassanatthaṃ vuttaṃ. [834] Suññamidaṃ bhikkhave saṅkhārāti suttaṃ parasamayato ābhataṃ. Tattha saṅkhārāti "sabbe saṅkhārā aniccā"ti āgataṭṭhāne viya pañcakkhandhā, teva 1- attattaniyasuññattā suññatāti sāsanāvacaraṃ hoti, na virujjhati, tasmā anuññātaṃ. Yasmā panetaṃ na suññatāya saṅkhārakkhandhapariyāpannabhāvaṃ dīpeti, tasmā asādhakanti. Suññatākathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 304-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6854&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6854&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]