ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         21. Ekavīsatimavagga
                         1. Sāsanakathāvaṇṇanā
     [878] Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya
"sāsanaṃ navaṃ katan"ti ca "atthi koci tathāgatasāsanaṃ navaṃ karotī"ti ca "labbhā
tathāgatasāsanaṃ navaṃ kātun"ti ca yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ,
te sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Satipaṭṭhānātiādi
sāsanaṃ nāma satipaṭṭhānādayo ceva ariyadhammā kusalādīnañca desanā.
Tattha yesaṃ bhagavatā desitā satipaṭṭhānādayo, ṭhapetvā te aññesaṃ vā
satipaṭṭhānādīnaṃ karaṇena akusalādīnaṃ vā kusalādibhāvakaraṇena sāsanaṃ navaṃ kataṃ
nāma bhaveyya, kintaṃ evaṃ kataṃ kenaci, atthi vā koci evaṃ karoti, labbhā vā
evaṃ kātunti tīsupi pucchāsu codanatthaṃ vuttaṃ. Sesaṃ sabbattha yathāpālimeva
niyyātīti.
                       Sāsanakathāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 314. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7073&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7073&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]