ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page327.

Abhidhammapiṭaka yamakavaṇṇanā ---------- namo tassa bhagavato arahato sammāsambuddhassa. Ārambhakathā saṅkhepeneva devānaṃ devadevo surālaye kathāvatthuppakaraṇaṃ desayitvā raṇañjaho. Yamassa visayātīto nānāyamakamaṇḍitaṃ abhidhammappakaraṇaṃ chaṭṭhaṃ chaṭṭhāna desako. Yamakaṃ ayamāvaṭṭa 1- nīlāmalatanūruho yaṃ desayi anuppatto tassa saṃvaṇṇanākkamo idāni yasmā tasmāssa hoti saṃvaṇṇanā ayanti. 1. Mūlayamaka uddesavāravaṇṇanā [1] Mūlayamakaṃ khandhayamakaṃ āyatanayamakaṃ dhātuyamakaṃ saccayamakaṃ saṅkhārayamakaṃ anusayayamakaṃ cittayamakaṃ dhammayamakaṃ indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ dasavidhena vibhattanti hi vuttaṃ. Tattha yesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ dasavidhena vibhattaṃ, tesañceva imassa ca pakaraṇassa nāmattho tāva evaṃ veditabbo:- kenaṭṭhena yamakanti? yugalaṭṭhena. Yugalañhi yamakanti vuccati @Footnote: 1 cha.Ma. ayamāvatta-

--------------------------------------------------------------------------------------------- page328.

"yamakapāṭihāriyaṃ yamakasālā"tiādīsu viya. Iti yugalasaṅkhātānaṃ yamakānaṃ vasena desitattā imesu dasasu ekekaṃ yamakannāma, imesaṃ pana yamakānaṃ samūhabhāvato sabbametaṃ pakaraṇaṃ yamakanti veditabbaṃ. Tattha mūlavasena pucchāvissajjanaṃ katvā desitattā dasannaṃ tāva sabbapaṭhamaṃ mūlayamakanti vuttaṃ. Tassa uddesavāro niddesavāroti dve vārā honti, tesu uddiṭṭhānukkamena niddisitabbattā uddesavāro paṭhamo. Tassa ye keci kusalā dhammā, sabbe te kusalamūlā, ye vā pana kusalamūlā, sabbe te dhammā kusalāti idaṃ yamakaṃ ādi. Tassa kusalākusalamūlasaṅkhātānaṃ dvinnaṃ atthānaṃ vasena atthayamakanti vā tesaññeva atthānaṃ vasena anulomapaṭilomato pavattapālidhammavasena dhammayamakanti vā anulomapaṭilomato pavattapucchāvasena pucchāyamakanti vā tidhā yamakabhāvo veditabbo. Sesesupi eseva nayo. Idāni imesaṃ yamakānaṃ vasena desite imasmiṃ mūlayamake uddesavārasseva tāva nayayamakapucchāatthavārappabhedavasena pālivavatthānameva evaṃ veditabbaṃ:- kusalattikamātikāyañhi "kusalā dhammā"ti idaṃ ādipadaṃ nissāya mūlanayo mūlamūlanayo mūlakanayo mūlamūlakanayoti ime cattāro nayā honti. Tesaṃ ekekasmiṃ naye mūlayamakaṃ ekamūlayamakaṃ aññamaññamūlayamakanti tīṇi tīṇi yamakāni. Evaṃ catūsu nayesu dvādasa yamakāni, ekekasmiṃ yamake anulomapaṭilomavasena dve dve pucchāti catuvīsati pucchā, ekekāya pucchāya sanniṭṭhānasaṃsayavasena dve dve atthāti aṭṭhacattāḷīsa atthāti. Tattha ye keci kusalā dhammāti kusalesu "kusalā nu kho, na kusalā nu kho"ti sandehābhāvato imasmiṃ pade sanniṭṭhānattho veditabbo. Sabbe te kusalamūlāti "sabbe te kusalā dhammā kusalamūlā nu kho, nanu kho"ti evaṃ vimativasena pucchitattā imasmiṃ pade saṃsayattho veditabbo. So ca kho veneyyānaṃ

--------------------------------------------------------------------------------------------- page329.

Saṃsayaṭṭhāne saṃsayadīpanatthaṃ vutto, tathāgatassa pana saṃsayo nāma natthi. Ito paresupi pucchāpadesu eseva nayo. Yathā ca kusalapadaṃ nissāya ime cattāro nayā, ekekasmiṃ naye tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena dvādasa yamakāni, ekekasmiṃ yamake dvinnaṃ dvinnaṃ pucchānaṃ vasena catuvīsati pucchā, ekekāya pucchāya dvinnaṃ dvinnaṃ atthānaṃ vasena aṭṭhacattāḷīsa atthā ca honti, akusalapadaṃ nissāyapi tatheva, abyākatapadaṃ nissāyapi tatheva, tīṇipi padāni ekato katvā niddiṭṭhaṃ nāmapadaṃ nissāyapi tathevāti kusalattikamātikāya catūsu padesu sabbesupi 1- soḷasanayā aṭṭhacattāḷīsayamakāni channavutipucchā dvenavutisataatthā ca uddesavasena vuttāti veditabbā. Ettāvatā mūlavāro nāma paṭhamaṃ uddiṭṭho hoti. Tato paraṃ ye keci kusalā dhammā, sabbe te kusalahetūtiādayo tasseva mūlavārassa vevacanavasena nava vārā uddiṭṭhā. Iti mūlavāro hetuvāro nidānavāro sambhavavāro pabhavavāro samuṭṭhānavāro āhāravāro ālambaṇavāro 2- paccayavāro samudayavāroti sabbepi dasa vārā honti. Tattha mūlavāre āgataparicchedeneva sesesupi nayādayo veditabbāti sabbesupi dasasu vāresu saṭṭhisatanayā asītyādhikāni cattāri yamakasatāni saṭṭhayādhikāni navapucchāsatāni vīsādhikāni ekūnavīsati atthasatāni ca uddiṭṭhānīti veditabbāni. Evaṃ tāva uddesavāre nayayamakapucchā- atthavārappabhedavasena pālivavatthānametaṃ veditabbaṃ. Mūlaṃ hetu nidānañcāti gāthā dasannampi vārānaṃ uddānagāthā nāma. Tattha mūlādīni sabbānipi kāraṇavevacanāneva. Kāraṇañhi patiṭṭhānaṭṭhena mūlaṃ, attano phalanipphādanatthaṃ hinoti pavattatīti hetu, handa naṃ gaṇhathāti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ, etasmā phalaṃ sambhavatīti 3- sambhavo, phalaṃ 4- @Footnote: 1 cha.Ma. sabbepi 2 cha.Ma. ārammaṇavāro @3 cha.Ma. sambhotīti 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page330.

Pabhavatīti pabhavo, samuṭṭhāti ettha phalaṃ etena vā samuṭṭhātīti samuṭṭhānaṃ, attano phalaṃ āharatīti āhāro, appaṭikkhipitabbaṭṭhena 1- attano phalena ālambiyatīti ālambaṇaṃ, etaṃ paṭicca appaṭikkhipitvā phalaṃ eti pavattatīti paccayo, etasmā phalaṃ samudetīti samudayo. Evametesaṃ padānaṃ vacanattho veditabboti. 2- Uddesavāravaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 327-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7355&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7355&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]