ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          2. Niddesavaṇṇanā
                    1. Paṭhamanaya saṅgahāsaṅgahapadavaṇṇanā
                          1. Khandhapadavaṇṇanā
     [6] Idāni pañcakkhandhādivasena nikkhittamātikaṃ "saṅgaho asaṅgaho"tiādīhi
nayamātikāpadehi saddhiṃ yojetvā dassetuṃ rūpakkhandho katīhi khandhehītiādinā
nayena niddesavāro āraddho. Tattha yasmā "saṅgaho asaṅgaho"tiādikāya
nayamātikāya "tīhi saṅgaho. Tīhi asaṅgaho"ti nayamukhamātikā ṭhapitā,
tasmā rūpakkhandhādīnaṃ saṅgahaṃ dassetuṃ katīhi khandhehi katīhāyatanehi katīhi dhātūhīti
tīṇi khandhāyatanadhātupadāneva uddiṭṭhāni. 1- Cattāri saccānītiādīsu ekampi na
parāmaṭṭhaṃ. Yasmā ca "sabhāgo. Visabhāgo"ti evaṃ lakkhaṇamātikā ṭhapitā, tasmā
imassa pañhassa vissajjane rūpakkhandho ekena khandhenātiādi vuttaṃ. Sabhāgā
hi tassa ete khandhādayoti. Tattha ekena khandhenāti rūpakkhandheneva. Yañhi
kiñci rūpaṃ rūpakkhandhasabhāgattā rūpakkhandhotveva saṅgahaṃ gacchatīti rūpakkhandheneva
gahitaṃ. 2- Taṃ rūpakkhandheneva paricchinnaṃ. Ekādasahāyatanehīti manāyatanavajjehi.
Sabbopi hi rūpakkhandho dasāyatanāni dhammāyatanekadeso ca hoti, tasmā
ekādasahāyatanehi gaṇito paricchinno. Ekādasahi dhātūhīti sattaviññāṇadhātuvajjāhi
ekādasahi dhātūhi. 3- Etāsu hi apariyāpannaṃ rūpaṃ nāma natthi.
     Asaṅgahanayaniddese katīhi asaṅgahitoti saṅkhepeneva pucchā katā. Vissajjane
panassa yasmā rūpakkhandhassa visabhāgā cattāro arūpakkhandhā, ekaṃ manāyatanaṃ,
satta viññāṇadhātuyo, tasmā catūhi khandhehītiādi vuttaṃ. Iminā nayena sabbapadesu
@Footnote: 1 cha.Ma. uddhaṭāni     3 cha.Ma. gaṇitaṃ       3 cha.Ma. ayaṃ pāṭho na dissati
Saṅgahāsaṅgaho veditabbo. Imasmiṃ pana khandhaniddese "rūpakkhandho katīhi
khandhehī"tiādimhi tāva ekamūlake saṅgahanaye sarūpeneva dassitāni pañcapucchā-
pañcavissajjanāni. 1- Asaṅgahanaye saṅkhepena dassitāni pañcapucchāpañca-
vissajjanāni. 1- Iminā upāyena dukamūlakādīsupi pucchāvissajjanāni veditabbāni.
Rūpakkhandhamūlakāyeva cettha dukatikacatukkā dassitā. Pañcake pana "rūpakkhandho ca
.pe. Viññāṇakkhandho cā"ti evaṃ bhedato ca "pañcakkhandhā katīhi khandhehī"ti
evaṃ abhedato cāti dvidhā pucchāvissajjanāni katāni. Evaṃ pālinayo veditabboti.
                    Abbhantaramātikāya khandhapadaniddeso.
                          -------------
                        2. Āyatanapadādivaṇṇanā
     [22] Āyatanapadaniddesādīsu āyatanapadaniddese tāva cakkhvāyatanaṃ 2-
ekena khandhenāti 3- ekena rūpakkhandhena ca ekena cakkhvāyatanena ca ekāya
cakkhudhātuyā ca 3- saṅgahitanti veditabbaṃ. Sotāyatanādīsupi imināva nayena
saṅgahāsaṅgaho veditabbo. Asaṅkhataṃ khandhato ṭhapetvāti ettha pana yasmā
asaṅkhataṃ dhammāyatanaṃ nāma nibbānaṃ, tañca khandhasaṅgahaṃ na gacchati, tasmā
"khandhato ṭhapetvā"ti vuttaṃ. Catūhi khandhehīti rūpavedanāsaññāsaṅkhārakkhandhehi.
Nibbānavajjaṃ hi dhammāyatanaṃ etehi saṅgahitaṃ. Viññāṇakkhandhena pana ṭhapetvā
dhammāyatanadhammadhātuyo sesāyatanadhātūhi ca taṃ na saṅgayhati. Tena vuttaṃ "ekena
khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitan"ti. Yathā ca te heṭṭhā
rūpakkhandhamūlakā, evamidhāpi cakkhvāyatanamūlakāva nayā veditabbā. Dukamattameva
@Footnote: 1 cha.Ma. dissitā pañca pucchā, pañca vissajjanāni
@2 pāli., cha.Ma. cakkhāyatanaṃ. evamuparipi
@2-2 cha.Ma. ekena rūpakkhandheneva ekena cakkhāyataneneva ekāya cakkhudhātuyāva
Pana pāliyaṃ dassetvā "dvādasāyatanānī"ti abhedatova pucchāvissajjanaṃ kataṃ.
Dhātuniddesepi eseva nayo.
     [40] Saccaniddese sabbepi dukatikacatukkā pāliyaṃ dassitā. Yasmā ca
dukatikesu samudayasaccasadisameva maggasaccepi vissajjanaṃ, tasmā taṃ samudayānantaraṃ
vuttaṃ.
     [50] Indriyaniddese jīvitindriyaṃ dvīhi khandhehīti rūpajīvitindriyaṃ
rūpakkhandhena, arūpajīvitindriyaṃ saṅkhārakkhandhena saṅgahitaṃ. Sesaṃ vuttanayānusāre-
neva veditabbaṃ. Pālivavatthānaṃ panettha āyatanadhātuniddesasadisameva.
                       6. Paṭiccasamuppādavaṇṇanā
     [61] Paṭiccasamuppādaniddese "avijjā katīhi khandhehī"ti pucchaṃ anārabhitvā
avijjā ekena khandhenāti evaṃ vissajjanameva dassitaṃ. Tattha saṅkhārapaccayā
viññāṇanti paṭisandhiyaṃ pavatte ca sabbampi vipākaviññāṇaṃ. Tenevāha "sattahi
dhātūhi saṅgahitan"ti. Nāmarūpampi paṭisandhipavattivaseneva veditabbaṃ. Tenevettha
saddāyatanampi saṅgahetvā ekādasahāyatanehi saṅgaho dassito. Phassādīsu
khandhabhedo veditabbo. Aññeneva hi ekena khandhena phasso saṅgahito, aññena
vedanā, taṇhupādānakammabhavā pana saṅkhārakkhandheneva saṅgahitā. Bhavapadañcettha
kammabhavādīnaṃ vasena ekādasadhā vibhattaṃ. Tattha kammabhavo phassādīhi sadisavis-
jsajanattā tehi saddhiṃ ekato dassito. Upapattibhavakāmabhavasaññābhavapañcavokārabhavā
aññamaññasadisavissajjanattā ekato dassitā. Yasmā cete upādinnakadhammāva,
tasmā "ekādasahāyatanehi sattarasahi dhātūhī"ti vuttaṃ. Saddāyatanañhi anupādinnaṃ,
taṃ ettha na gahitaṃ.
     [68] Rūpabhavaniddese pañcahāyatanehīti cakkhusotamanarūpadhammāyatanehi.
Aṭṭhahi dhātūhīti cakkhusotacakkhuviññāṇasotaviññāṇarūpadhammamanodhātumanoviññāṇadhātūhi.
Arūpabhavādayopi tayo sadisavissajjanattāva ekato dassitā. Tathā asaññābhava-
ekavokārabhavā. Tattha dvīhāyatanehīti rūpāyatanadhammāyatanehi. Dhātūsupi eseva
nayo. Ekatalavāsikānañhi sesabrahmānaṃ cakkhusambhavato 1- tassārammaṇattā tattha
rūpāyatanaṃ uddhaṭaṃ.
     [71] Jāti dvīhi khandhehīti rūpajāti rūpakkhandhena, arūpajāti saṅkhārakkhandhena.
Jarāmaraṇesupi eseva nayo. Sokādīsupi ekena khandhenāti sokadukkhadomanassāni
vedanākkhandhena, paridevo rūpakkhandhena, upāyāsādayo saṅkhārakkhandhenāti
evaṃ khandhaviseso veditabbo.
     [73] Iddhipādo dvīhi khandhehīti 2- saṅkhāraviññāṇakkhandhehi manāyatana-
dhammāyatanehi dhammadhātumanoviññāṇadhātūhi ca. 3- Jhānaṃ dvīhi khandhehīti 4-
vedanākkhandhasaṅkhārakkhandhehi. Appamaññādayo sadisavissajjanattā ekato
niddiṭṭhā. Cittaṃ  pana cetanānantaraṃ nikkhittampi asadisavissajjanattā pacchā
gahitaṃ. Tattha  appamaññādīsu ekena khandhenāti vedanā vedanākkhandhena,
saññā saññākkhandhena, sesā saṅkhārakkhandhena saṅgahitāti evaṃ khandhaviseso
veditabbo.
                          7. Tikapadavaṇṇanā
     [77]  Evaṃ abbhantaramātikāya saṅgahāsaṅgahaṃ 5- dassetvā  idāni
bāhiramātikāya saṅgahaṃ dassetuṃ kusalā dhammātiādi āraddhaṃ. Tattha vedanāttike
@Footnote: 1 cha.Ma. cakkhusabbhāvato     2 cha.Ma. iddhipādo dvīhīti
@3 cha.Ma. ayaṃ saddo na dīssati  4 cha.Ma. jhānaṃ dvīhīti    5 cha.Ma. saṅgahaṃ
Tīhi dhātūhīti kāyaviññāṇamanoviññāṇadhammadhātūhi. Sattahi dhātūhīti cakkhusotaghāna-
jivhāviññāṇadhātūhi ceva manodhātudhammadhātumanoviññāṇadhātūhi ca. Vipākattike
aṭaṭhahi dhātūhīti kāyaviññāṇadhātuyā  saddhiṃ tāhiyeva, vipākadhammadhammā pana
saṅkiliṭṭhasaṅkilesikehi saddhiṃ sadisavissajjanattā ekato gahitā. Yathā cete,
evaṃ sabbattikadukapadesu yaṃ yaṃ padaṃ yena yena padena saddhiṃ sadisavissajjanaṃ
hoti, taṃ taṃ uppaṭipāṭiyāpi tena tena saddhiṃ gahetvā vissajjitaṃ. Tattha
vuttānusāreneva saṅgahāsaṅgahanayo veditabboti.
                     Saṅgahāsaṅgahapadavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 5-9. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=74              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=74              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=20              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=20              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]