ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

     [38] Suddhakhandhavāre rūpaṃ khandhoti yaṅkiñci rūpanti vuttaṃ, sabbantaṃ
khandhoti pucchati. Tattha yasmā piyarūpasātarūpasaṅkhātaṃ vā rūpaṃ hotu bhūtupādārūpaṃ
vā, sabbaṃ pañcasu khandhesu saṅgahaṃ gacchateva, tasmā āmantāti paṭijānāti.
Dutiyapade "khandhā rūpan"ti pucchitabbe yasmā rūpanti vacanena rūpakkhandhova
adhippeto, tasmā vacanaṃ anādiyitvā atthavasena pucchanto khandhā rūpakkhandhoti
āha. Iminā nayena sabbapadesu attho veditabbo. Parato āyatanayamakādīnaṃ
niddesavārepi eseva nayo. Saññā khandhoti etthāpi diṭṭhisaññā vā hotu
saññāeva vā, sabbāyapi khandhabhāvato āmantāti vuttaṃ. Saṅkhārā khandhoti
padepi eseva nayo. Khandhavinimuttako hi saṅkhāro nāma natthi.
     [39] Paṭilome na rūpaṃ na khandhoti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ
khandhopi na hotīti pucchati. Vissajjane panassa rūpaṃ ṭhapetvā avasesā khandhā
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
Na rūpaṃ khandhāti rūpato aññe vedanādayo khandhā rūpameva na honti, khandhā
pana hontīti attho. Rūpañca khandhe ca ṭhapetvā avasesāti pañcakkhandhavinimuttaṃ
nibbānañceva paññatti ca. Ito paresupi avasesāti padesu eseva nayoti.
                        Suddhakhandhavāro niṭṭhito.



             The Pali Atthakatha in Roman Book 55 page 336-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7567              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7567              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=189              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=814              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]