ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            4. Dhātuyamaka
     [1-19] Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena
saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti.
Tattha āyatanayamake vuttanayeneva pālivavatthānaṃ veditabbaṃ. Idhāpi hi
@Footnote: 1 cha.Ma......lokaṃ
Paṇṇattivārādayo tayo mahāvārā avasesā antaravārā ca saddhiṃ kālappabhedādīhi
āyatanayamake āgatasadisāyeva. Idhāpi ca yamakapucchāsukhatthaṃ paṭipāṭiyā ajjhattika-
bāhirā rūpadhātuyova vatvā viññāṇadhātuyo vuttā. Dhātūnaṃ pana bahutāya 1- idha
āyatanayamakato bahutarāni yamakāni yamakadiguṇā pucchā pucchādiguṇā ca atthā
honti. Tattha cakkhudhātumūlakādīsu yamakesu labbhamānānaṃ yamakānaṃ atthavinicchayo
āyatanayamake vuttanayeneva veditabbo. Taṃsadisāyeva hettha atthagati, teneva ca
kāraṇena pālipi saṅkhittā, pariññāvāro pākatikoyevāti.
                      Dhātuyamakavaṇṇanā samattā. 2-
                            ---------



             The Pali Atthakatha in Roman Book 55 page 354-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7985              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7985              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=523              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2602              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]