ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           6. Saṅkhārayamaka
                        1. Paṇṇattivāravaṇṇanā
     [1] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena
ekadesaṃ saṅgaṇhitvā saccayamakānantaraṃ desitassa saṅkhārayamakassa vaṇṇanā hoti.
Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā antaravārādayo
ca avasesappabhedā veditabbā. Ayampanettha viseso:- paṇṇattivāre tāva yathā
heṭṭhā khandhādayo dhamme uddisitvā "rūpaṃ rūpakkhandho, cakkhuṃ cakkhvāyatanaṃ,
cakkhuṃ cakkhudhātu, dukkhaṃ dukkhasaccan"ti padasodhanavāro āraddho, tathā anārabhitvā
"assāsapassāsā kāyasaṅkhāro"ti paṭhamaṃ tayopi saṅkhārā vibhajitvā dassitā.
     Tattha kāyassa saṅkhāro kāyasaṅkhāro. "assāsapassāsā kāyikā ete
dhammā kāyapaṭibaddhā"ti 1- hi vacanato kāraṇabhūtassa karajakāyassa phalabhūto eva
saṅkhāroti kāyasaṅkhāro. Aparo nayo:- saṅkhariyatīti saṅkhāro. Kena saṅkhariyatīti?
kāyena. Ayañhi vāto viya bhastāya karajakāyena saṅkhariyatīti evampi kāyassa
saṅkhāroti kāyasaṅkhāro, kāyena kato assāsapassāsavātoti attho. "pubbeva
kho āvuso visākha vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakka-
vicārā vacīsaṅkhāro"ti 2- vacanato pana saṅkharotīti saṅkhāro. Kiṃ saṅkharoti? vaciṃ.
Vaciyā saṅkhāroti vacīsaṅkhāro. Vacībhedasamuṭṭhāpakassa vitakkavicāradvayassetaṃ nāmaṃ.
"saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā"ti 3- vacanatoyeva
pana tatiyapadepi saṅkhariyatīti saṅkhāro. Kena saṅkhariyatīti? cittena. Karaṇatthe
sāmivacanaṃ katvā cittassa saṅkhāroti cittasaṅkhāro. Sabbesampi cittasamuṭṭhānānaṃ
cetasikadhammānametaṃ adhivacanaṃ. Vitakkavicārānaṃ pana vacīsaṅkhārabhāvena visuṃ gahitattā
"ṭhapetvā vitakkavicāre"ti vuttaṃ.
@Footnote: 1 Ma.mū. 12/463/413, saṃ.saḷā. 18/562/361 (syā)
@2 Ma.mū. 12/463/413   3 Ma.mū. 12/463/413, saṃ.saḷā. 18/562/361 (syā)
     [2-7] Idāni kāyo kāyasaṅkhāroti padasodhanavāro āraddho, tassa
anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni. Padasodhanamūlacakkavāre
ekekasaṅkhāramūlakāni dve dve katvā anulomanaye cha, paṭilomanaye chāti
dvādasa yamakāni. Suddhasaṅkhāravāre pana yathā suddhakhandhavārādīsu "rūpaṃ khandho,
khandho rūpaṃ. Cakkhu āyatanaṃ, āyatanaṃ cakkhū"tiādinā nayena yamakāni vuttāni,
evaṃ "kāyo saṅkhāro, saṅkhārā kāyo"ti avatvā "kāyasaṅkhāro vacīsaṅkhāro,
vacīsaṅkhāro kāyasaṅkhāro"tiādinā nayena kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ
ekanti anulome tīṇi, paṭilome tīṇīti sabbānipi suddhikavāre cha yamakāni
vuttāni. Kiṃkāraṇā? suddhikaekekapadavasena atthābhāvato. Yathā hi khandhayamakādīsu
rūpādivisiṭṭhānaṃ khandhānaṃ cakkhvādivisiṭṭhānañca āyatanādīnaṃ adhippetattā "rūpaṃ
khandho, khandho rūpaṃ. Cakkhu āyatanaṃ, āyatanā cakkhū"ti suddhikaekekapadasodhanavasena 1-
attho atthi, evamidha "kāyo saṅkhāro, saṅkhārā kāyo"ti natthi. Kāyasaṅkhāroti
pana dvīhipi padehi ekova attho labbhati. Assāso vā passāso vāti
suddhikaekekapadasodhanavasena 1- atthābhāvato "kāyo saṅkhāro, saṅkhārā kāyo"ti
na vuttaṃ, "kāyo kāyasaṅkhāro"tiādi pana vattabbaṃ siyā, tampi kāyavacīcittapadehi
idha adhippetānaṃ saṅkhārānaṃ aggahitattā na yujjati. Suddhasaṅkhāravāro hesa.
Padasodhane pana vināpi atthena vacanaṃ na 2-  yujjatīti tattha so nayo gahito.
Idha pana kāyasaṅkhārassa vacīsaṅkhārādīhi vacīsaṅkhārassa ca cittasaṅkhārādīhi
cittasaṅkhārassa ca kāyasaṅkhārādīhi aññattā "kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro
kāyasaṅkhāro"ti ekekasaṅkhāramūlakāni dve dve katvā cha yamakāni yujjanti.
Tesu aggahitaggahaṇena tīṇeva labbhanti. Tasmā tāneva dassetuṃ anulomanaye
tīṇi, paṭilomanaye tīṇīti cha yamakāni vuttāni. Suddhasaṅkhāramūlacakkavāro panettha
na gahitoti evaṃ paṇṇattivārassa uddesavāro veditabbo.
@Footnote: 1 cha.Ma. suddhikaekekapadavasena   2 cha.Ma. ayaṃ saddo na dissati
     [8-18] Niddesavāre panassa anulome tāva yasmā na kāyādayova
kāyasaṅkhārādīnaṃ nāmaṃ, tasmā "no"ti paṭisedho kato. Paṭilome na kāyo na
kāyasaṅkhāroti yo na kāyo, so kāyasaṅkhāropi na hotīti pucchati. Kāyasaṅkhāro
na kāyo kāyasaṅkhāroti kāyasaṅkhāro kāyo na hoti, kāyasaṅkhāroyeva panesoti
attho. Avasesanti na kevalaṃ sesasaṅkhāradvayameva, kāyasaṅkhāravinimuttaṃ pana sesaṃ
sabbampi saṅkhatāsaṅkhatapaṇṇattibhedaṃ dhammajātaṃ neva kāyo na kāyasaṅkhāroti
iminā upāyena sabbavissajjanesu attho veditabboti.
                      Paṇṇattivāravaṇṇanā niṭṭhitā.
                            --------
                         2. Pavattivāravaṇṇanā
     [19] Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye
"yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatī"ti kāyasaṅkhāramūlakāni
dve, vacīsaṅkhāramūlakaṃ ekanti tīṇeva yamakāni labbhanti, tāni gahitāneva. Tassa
paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ
tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā.
     Atthavinicchaye panettha idaṃ lakkhaṇaṃ:- imasmiñhi saṅkhārayamake "assāsa-
passāsānaṃ uppādakkhaṇe vitakkavicārānaṃ uppādakkhaṇe"tiādivacanato paccuppannādi-
kālabhedo pavattivasenāpi gahetabbo, na cutipaṭisandhivaseneva. "dutiyajjhāne
tatiyajjhāne tattha kāyasaṅkhāro uppajjatī"tiādivacanato catutthajjhānampi 1-
okāsavasena gahitanti veditabbaṃ. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena
atthavinicchayo veditabbo.
@Footnote: 1 cha.Ma. jhānampi
     Tatridaṃ nayamukhaṃ:- vinā vitakkavicārehīti dutiyatatiyavasena 1- vuttaṃ. Tesanti
tesaṃ dutiyatatiyajjhānasamaṅgīnaṃ. Kāmāvacarānanti kāmāvacare uppannasattānaṃ.
Rūpāvacaradevānaṃ pana assāsapassāsā natthi, arūpāvacarānampi rūpameva natthi. Vinā
assāsapassāsehīti rūpārūpabhavesu nibbattasattānaṃ vitakkavicāruppattiṃ sandhāya
vuttaṃ.
     [21] Paṭhamajjhāne kāmāvacareti kāmāvacarabhūmiyaṃ uppanne paṭhamajjhāne.
Aṅgamattavasena cettha paṭhamajjhānaṃ gahetabbaṃ, na appanāvaseneva. Anappanāp-
pattepi hi savitakkasavicāracitte idaṃ saṅkhāradvayaṃ uppajjateva.
     [24] Cittassa bhaṅgakkhaṇeti idaṃ kāyasaṅkhārassa ekantacittasamuṭṭhānattā
vuttaṃ. Uppajjamānameva hi cittaṃ rūpaṃ vā arūpaṃ vā samuṭṭhāpeti, na bhijjamānaṃ.
     [37] Suddhāvāsānaṃ dutiye citte vattamāneti paṭisandhito dutiye
bhavaṅgacitte. Kāmañcetaṃ paṭisandhicitte vattamāne tesaṃ tattha nuppajjittheva,
yāva pana abbokiṇṇaṃ vipākacittaṃ pavattati, tāva nuppajjittheva nāmāti
dassanatthametaṃ vuttaṃ. Yassa vā jhānassa vipākacittena te nibbattā, taṃ
satasopi sahassasopi 2- uppajjamānaṃ paṭhamacittameva. Vipākacittena pana visadisaṃ
bhavanikantiyā āvajjanacittaṃ dutiyacittaṃ nāma, taṃ sandhāyetaṃ vuttanti veditabbaṃ.
     [44] Pacchimacittasamaṅgīnanti sabbapacchimena appaṭisandhikacittena samaṅgī-
bhūtānaṃ khīṇāsavānaṃ. Avitakkaavicāraṃ pacchimacittanti rūpāvacarānaṃ dutiyajjhānikādi-
cuticittavasena arūpāvacarānañca catutthajjhānikacuticittavasenetaṃ vuttaṃ. Tesanti tesaṃ
pacchimacittasamaṅgīādīnaṃ.
     [79] Yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti ettha
niyamato kāyasaṅkhārassa cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato āmantāti
paṭivacanaṃ dinnaṃ, na cittasaṅkhārassa kāyasaṅkhārena saddhiṃ. Kiṃkāraṇā? cittasaṅkhāro
@Footnote: 1 cha.Ma. dutiyatatiyajjhānavasena  2 satasopīti satenapi. sahassasopiti sahassenapīti yojanā
Hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca, kāyasaṅkhāro pana
cittasamuṭṭhāno assāsapassāsavāto. Cittasamuṭṭhānarūpañca cittassa uppādakkhaṇe
uppajjitvā yāva aparāni 1- soḷasa cittāni uppajjanti, tāva tiṭṭhati. Tesaṃ
soḷasannaṃ sabbapacchimena saddhiṃ nirujjhatīti yena cittena saddhiṃ uppajjati,
tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Na kassaci cittassa uppādakkhaṇe
vā ṭhitikkhaṇe vā nirujjhati, nāpi ṭhitikkhaṇe vā bhaṅgakkhaṇe vā uppajjati.
Esā cittasamuṭṭhānarūpassa dhammatāti niyamato cittasaṅkhārena saddhiṃ ekakkhaṇe
nirujjhanato āmantāti vuttaṃ. Yampana vibhaṅgappakaraṇassa sīhalaṭṭhakathāyaṃ
"cittasamuṭṭhānarūpaṃ sattarasamassa cittassa uppādakkhaṇe nirujjhatī"ti vuttaṃ, taṃ
imāya pāliyā virujjhati. Aṭṭhakathāto ca pāliyeva balavatarāti pāliyaṃ vuttameva
pamāṇaṃ.
     [128] Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhatīti
ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ
khaṇe vitakkavicārā nirujjhanti, tasmā noti paṭisedho katoti iminā nayamukhena
sabbattha vinicchayo 2- veditabbo. Pariññāvāro pākatikoyevāti.
                       Pavattivāravaṇṇanā niṭṭhitā.
                      Saṅkhārayamakavaṇṇanā samattā.
                            ---------



             The Pali Atthakatha in Roman Book 55 page 358-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8059              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8059              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=573              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2967              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2967              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]