ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           7. Anusayayamaka
                    paricchedaparicchinnuddesavāravaṇṇanā.
     [1] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena
ekadesaṃ saṅgaṇhitvā saṅkhārayamakānantaraṃ desitassa anusayayamakassa atthavaṇṇanā
@Footnote: 1 cha.Ma. aññāni    2 cha.Ma. atthavinicchayo

--------------------------------------------------------------------------------------------- page363.

Hoti. Tattha pālivavatthānaṃ tāva veditabbaṃ:- imasmiñhi anusayayamake khandhayamakādīsu viya desanaṃ akatvā aññena nayena pālidesanā katā. Kathaṃ? paṭhamaṃ tāva paricchedato uddesato uppattiṭṭhānatoti tīhākārehi anusaye gāhāpetuṃ paricchedavāro paricchinnuddesavāro uppattiṭṭhānavāroti tayo vārā desitā. Tato sattannaṃ mahāvārānaṃ vasena anusaye yojetvā yamakadesanā katā. Tattha satta anusayāti ayaṃ "satteva, na tato uddhaṃ, na heṭṭhā"ti gaṇanaparicchedena paricchinditvā anusayānaṃ desitattā paricchedavāro nāma. Kāmarāgānusayo .pe. Avijjānusayoti ayaṃ paricchedavārena paricchinnānaṃ dhammānaṃ 1- nāmamattaṃ uddisitvā "ime nāma te"ti desitattā paricchinnuddesavāro nāma. Kattha kāmarāgānusayo anuseti .pe. Ettha avijjānusayo anusetīti ayaṃ "imesu nāma vāresu 2- ime anusayā anusentī"ti evaṃ tesaññeva uppattiṭṭhānassa desitattā uppattiṭṭhānavāro nāma. Yesampana sattannaṃ mahāvārānaṃ vasena anusaye yojetvā yamakadesanā katā, tesaṃ imāni nāmāni:- anusayavāro sānusayavāro pajahanavāro pariññāvāro pahīnavāro uppajjanavāro dhātuvāroti. Tesu paṭhamo anusayavāro, so anuloma- paṭilomanayavasena duvidho hoti. Tattha anulomanaye "yassa anuseti, yattha anuseti, yassa yatthānusetī"ti puggalokāsatadubhayavasena tayo antaravārā honti. Tesu paṭhame puggalavāre "yassa kāmarāgānusayo anuseti tassa paṭighānusayo anuseti, yassa vā pana paṭighānusayo anuseti tassa kāmarāgānusayo anuseti. Yassa kāmarāgānusayo anuseti tassa mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo anuseti, yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo anusetī"ti @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ṭhānesu

--------------------------------------------------------------------------------------------- page364.

Kāmarāgānusayamūlakāni cha yamakāni. Puna aggahitaggahaṇavasena paṭighānusayamūlakāni pañca, mānānusayamūlakāni cattāri, diṭṭhānusayamūlakāni tīṇi, vicikicchānusayamūlakāni dve, bhavarāgānusayamūlakaṃ ekanti evaṃ sabbānipi ekamūlakāni ekavīsati, puna "yassa kāmarāgānusayo ca paṭighānusayo ca anusentī"ti evaṃ āgatāni dukamūlakāni pañca, tikamūlakāni cattāri, catukkamūlakāni tīṇi, pañcakamūlakāni dve, chakkamūlakaṃ ekanti aparānipi paṇṇarasa honti. Tāni purimehi ekavīsatiyā saddhiṃ chattiṃsāti puggalavāre chattiṃsa yamakāni. Tathā okāsavāre, tathā puggalokāsavāreti sabbānipi anulomanaye aṭṭhasatayamakāni, tathā paṭilomanayeti anusayavāre soḷasādhikāni dve yamakasatāni tato diguṇā pucchā tato diguṇā atthā ca veditabbā. Yathā cettha, evaṃ sānusayavāro pajahanavāro pariññāvāro pahīnavāro uppajjanavāroti imesampi pañcannaṃ vārānaṃ ekekasmiṃ yamakagaṇanā yamakadiguṇā pucchā pucchādiguṇā ca atthā veditabbā. Ayampanettha purimesu tīsu vāresu viseso:- okāsavāre "yattha tatthā"ti avatvā yato tatoti nissakkavacanena desanā katā. Sesaṃ tādisameva. Yo panāyaṃ sabbattha pacchimo 1- dhātuvāro nāma, so pucchāvāro vissajjanavāroti dvidhā ṭhito. Tassa pucchāvāre kāmadhātuyā cutassa kāmadhātuṃ upapajjantassāti vatvā "kāmadhātuṃ vā pana upapajjantassa kāmadhātuyā cutassā"ti na vuttaṃ. Kiṃkāraṇā? atthavisesābhāvato. Dvepi hi etā pucchā ekatthāyeva, tasmā ekekamhā yamakā ekekameva pucchaṃ pucchitvā sabbapucchāvasāne pucchānukkameneva "kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusentī"tiādinā nayena vissajjanaṃ kataṃ. Tattha "kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa, rūpadhātuṃ, arūpadhātuṃ, nakāmadhātuṃ, narūpadhātuṃ, naarūpadhātuṃ upapajjantassā"ti cha suddhikapucchā, "nakāmadhātuṃ @Footnote: 1 cha.Ma. sabbapacchimo

--------------------------------------------------------------------------------------------- page365.

Naarūpadhātuṃ, narūpadhātuṃ naarūpadhātuṃ, nakāmadhātuṃ narūpadhātuṃ upapajjantassā"ti tisso missakapucchā cāti kāmadhātumūlikā nava anulomapucchā honti. Tathā rūpadhātumūlikā nava, arūpadhātumūlikā navāti sattavīsati anulomapucchā honti. Tathā nakāmadhātunarūpadhātunaarūpadhātumūlikā sattavīsati paṭilomapucchā. Puna "nakāmadhātuyā naarūpadhātuyā narūpadhātuyā naarūpadhātuyā nakāmadhātuyā naarūpadhātuyā"ti sattavīsati dukamūlikapucchāti sabbāpi sampiṇḍitā ekāsīti pucchā honti, tāsaṃ vasenettha vissajjanaṃ kātabbanti 1- idaṃ dhātuvāre pālivavatthānaṃ. Evaṃ tāva sakalepi anusayayamake pālivavatthānameva veditabbaṃ. Ādito paṭṭhāya panettha yaṃ yaṃ anuttānaṃ, tattha tattha ayaṃ vinicchayakathā:- anusayāti kenaṭṭhena anusayā? anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? appahīnaṭṭho. Ete hi appahīnaṭṭhena sattassa 2- santāne anusenti nāma, tasmā anusayāti vuccanti. Anusentīti anurūpakāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā:- anusayanaṭṭho nāma appahīnākāro, appahīnākāro ca uppajjatīti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ:- appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatakilesoti 3- vuccati. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā uppajjatīti vattuṃ yujjatīti. 4- Tatridaṃ pamāṇaṃ:- abhidhamme tāva kathāvatthusmiṃ 5- "anusayā abyākatā anusayā ahetukā anusayā cittavippayuttā"ti sabbe vādā paṭisedhitā. Paṭisambhidāmagge 6- "paccuppanne kilese pajahatī"ti pucchaṃ katvā anusayānaṃ @Footnote: 1 cha.Ma. katanti 2 cha.Ma. tassa tassa @3 cha.Ma.....kileso 4 cha.Ma. iti-saddo na dissati @5 abhi. 37/554/338 6 khu.paṭi. 31/699/605 (syā)

--------------------------------------------------------------------------------------------- page366.

Paccuppannabhāvassa atthitāya "thāmagatānusayaṃ pajahatī"ti vuttaṃ. Dhammasaṅgahe pana mohassa padabhājane "avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī"ti 1- akusalacittena saddhiṃ avijjānusayassa uppannabhāvo vutto. Imasmiṃyeva anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre "yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī"ti- ādi vuttaṃ. Tasmā "anusentīti anurūpakāraṇaṃ labhitvā uppajjantī"ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena suvuttanti veditabbaṃ. Yampi "cittasampayutto sārammaṇo"tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ. Kāmarāgānusayotiādīsu kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Paricchedaparicchinnuddesavāravaṇṇanā niṭṭhitā. ------------ Uppattiṭṭhānavāravaṇṇanā [2] Idāni nesaṃ uppattiṭṭhānaṃ pakāsetuṃ kattha kāmarāgānusayo anusetītiādimāha. Tattha kāmadhātuyā dvīsu vedanāsūti kāmāvacarabhūmiyaṃ sukhāya ca upekkhāya cāti dvīsu vedanāsu. Ettha kāmarāgānusayo anusetīti imāsu dvīsu vedanāsu uppajjati. So panesa akusalasukhupekkhāvedanāsu 2- sahajātavasena ca ārammaṇavasena cāti dvīhākārehi anuseti. Akusalāya sukhavedanāya ceva upekkhāvedanāya ca sahajātopi hutvā uppajjati, tā vedanā ārammaṇaṃ katvāpi uppajjatīti attho. Avasesā pana kāmāvacarakusalavipākakiriyāvedanā ārammaṇameva katvā uppajjati. Kāmadhātuyā dvīsu vedanāsu anusayamāno cesa @Footnote: 1 abhi. 34/390/109 2 cha.Ma. akusalavedanāsu

--------------------------------------------------------------------------------------------- page367.

Tāhi vedanāhi sampayuttesu saññāsaṅkhāraviññāṇesupi anusetiyeva. Na hi sakkā vedanāsu anusayamānena taṃsampayuttehi saññādīhi saddhiṃ asahajātena vā bhavituṃ taṃsampayutte vā saññādayo ārammaṇaṃ akatvā uppajjituṃ. Evaṃ santepi pana yasmā imā dve vedanāva sātasantasukhattā assādaṭṭhena kāmarāgānusayassa uppattiyā sesasampayuttadhammesu padhānā, tasmā "dvīsu vedanāsu ettha kāmarāgānusayo anusetī"ti vuttaṃ. Oḷārikavasena hi bodhaveneyye sukhaṃ bodhetunti. Nanu cesa ārammaṇavasena anusayamāno na kevalaṃ imāsu dvīsu vedanāsu ceva vedanāsampayuttadhammesu ca anuseti, iṭṭhesu pana rūpādīsupi anusetiyeva. Vuttampi cetaṃ vibhaṅgappakaraṇe 1- "yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ rāgānusayo 2- anusetī"ti. Imasmimpi pakaraṇe anusayavārassa paṭilomanaye vuttaṃ "yattha kāmarāgānusayo nānuseti tattha diṭṭhānusayo nānusetīti, dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti no ca tattha diṭṭhānusayo nānuseti, apariyāpanne ettha kāmarāgānusayo ca nānuseti diṭṭhānusayo ca nānusetī"ti. Ettha hi dukkhāya vedanāya ceva rūpadhātuādīsu ca nānusetīti vuttattā sasampayuttadhammaṃ dukkhavedanaṃ saokāse rūpārūpāvacaradhamme nava ca lokuttaradhamme ṭhapetvā avasesesu rūpasaddagandharasaphoṭṭhabbesu anusetīti vuttaṃ hoti. Taṃ idha kasmā na vuttanti? anoḷārikattā. Heṭṭhā vuttanayena hi vedanānaññeva oḷārikattā imesañca 3- ārammaṇānaṃ anoḷārikattā etesu rūpādīsu anusetīti na vuttaṃ, atthato pana labbhati. Tasmā etesupi kāmarāgānusayo anusetiyevāti veditabbo. Na hi satthā sabbaṃ sabbattha katheti. Bodhaneyyasattānaṃ pana vasena katthaci yaṃ labbhati, taṃ sabbaṃ katheti. Katthaci na katheti. Tathā hi anena katthaci @Footnote: 1 abhi. 35/816/415 2 cha.Ma. kāmarāgānusayo 3 cha. imesaṃ pana

--------------------------------------------------------------------------------------------- page368.

"diṭṭhānusayo anusetī"ti pucchitvā "sabbasakkāyapariyāpannesu dhammesu ettha diṭṭhānusayo anusetī"ti yaṃ labbhati, taṃ sabbaṃ kathitaṃ. Aparasmiṃ ṭhāne vissajjentena "rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca avijjānusayo ca anusentī"ti yaṃ labbhati, taṃ sabbaṃ akathetvā rūpadhātuarūpadhātūhi saddhiṃ tisso vedanāva kathitā. Vedanā- sampayuttā pana arūpadhammā sabbañca rūpaṃ na kathitaṃ. Kiñcāpi na kathitaṃ, diṭṭhānusayo panettha anusetiyeva. Evameva kiñcāpi idha rūpādiiṭṭhārammaṇaṃ na kathitaṃ, kāmarāgānusayo panettha anusetiyevāti evaṃ tāva kāmarāgānusayassa anusayanaṭṭhānaṃ veditabbaṃ. Paṭighānusayassa pana "dukkhāya vedanāyā"ti vacanato dve domanassavedanā kāyaviññāṇasampayuttā dukkhavedanāti tisso vedanā anusayanaṭṭhānaṃ. So panesa domanassavedanāya 1- sahajātavasena ārammaṇavasena cāti dvīhākārehi anuseti, avasesadukkhavedanāya pana ārammaṇavasena anuseti. Tāsu vedanāsu anusayamāno cesa tāhi sampayuttesu saññākkhandhādīsupi anusetiyeva. Yāya hi vedanāya esa sahajāto, taṃsampayuttehi saññādīhipi sahajātova. Yā ca vedanā ārammaṇaṃ karoti, tāhi sampayutte saññādayopi karotiyeva. Evaṃ santepi pana yasmā dukkhavedanāva asātadukkhavedayitattā nirassādaṭṭhena paṭighānusayassa uppattiyā sesasampayuttadhammesu adhikā, tasmā "dukkhavedanāya ettha paṭighānusayo anusetī"ti vuttaṃ. Oḷārikavasena hi bodhaveneyye sukhaṃ bodhetunti. Nanu cesa ārammaṇavasena anusayamāno na kevalaṃ dukkhavedanāya ceva taṃsampayuttadhammesu ca anuseti, aniṭṭhesu pana rūpādīsupi anusetiyeva. Vuttampi @Footnote: 1 cha.Ma. domanassavedanāsu

--------------------------------------------------------------------------------------------- page369.

Cetaṃ vibhaṅgappakaraṇe 1- "yaṃ loke appiyarūpaṃ asātarūpaṃ, ettha sattānaṃ paṭighānusayo anusetī"ti. Imasmimpi pakaraṇe anusayavārassa paṭilomanaye vuttaṃ "kāmadhātuyā dvīsu vedanāsu ettha paṭighānusayo nānuseti no ca ettha 2- kāmarāgānusayo nānuseti, rūpadhātuyā arūpadhātuyā apariyāpanne ettha paṭighānusayo ca nānuseti kāmarāgānusayo ca nānusetī"ti. Ettha hi dvīsu kāmāvacaravedanāsu ceva rūpadhātuādīsu ca nānusetīti vuttattā sasampayuttadhammā dve vedanā saokāse rūpārūpāvacaradhamme nava ca lokuttaradhamme ṭhapetvā avasesesu rūpādīsu anusetīti vuttaṃ hoti. Taṃ idha kasmā na vuttanti? anoḷārikattā. Heṭṭhā vuttanayeneva hi dukkhāya vedanāyaeva oḷārikattā imesampana anoḷārikattā etesu rūpādīsu anusetīti na vuttaṃ, atthato pana labbhati. Tasmā etesupi paṭighānusayo anusetiyevāti veditabbo. Kimpana itarā dve vedanā iṭṭhārammaṇaṃ vā paṭighassa ārammaṇaṃ na hontīti. No na honti. Parihīnajjhānassa hi vippaṭisāravasena sasampayuttadhammā tā vedanā ārabbha domanassaṃ uppajjati, iṭṭhārammaṇassa ca paṭiladdhassa vipariṇāmaṃ vā samanussaratopi 3- appaṭiladdhassa appaṭilābhaṃ vā samanussaratopi domanassaṃ uppajjati. Domanassamattameva panetaṃ hoti, na paṭighānusayo. Paṭighānusayo hi aniṭṭhārammaṇe paṭihaññanavasena uppanno thāmagatakileso, tasmā ettha domanassena saddhiṃ paṭigho uppannopi attano paṭighakiccaṃ akaraṇabhāvenaeva paṭighānusayo na hoti, abbohārikataṃ gacchati. Yathā hi pāṇātipātacetanāya saddhiṃ uppannopi byāpādo manokammaṃ nāma na hoti, abbohārikataṃ gacchati, evaṃ paṭighānusayo na hoti, abbohārikataṃ gacchati. Vuttampi cetaṃ ekaccaṃ iṭṭhārammaṇaṃ nekkhammanissitaṃ 4- domanassaṃ sandhāya "yaṃ @Footnote: 1 abhi. 35/816/415 2 cha.Ma. tattha @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. nekkhammasitampi vā

--------------------------------------------------------------------------------------------- page370.

Evarūpaṃ domanassaṃ, paṭighaṃ tena pajahati, na tattha paṭighānusayo anusetī"ti. 1- Evaṃ paṭighānusayassa anusayanaṭṭhānaṃ veditabbaṃ. Mānānusayassa pana "kāmadhātuyā dvīsu vedanāsū"tiādivacanato dve kāmāvacaravedanā rūpārūpadhātuyo cāti idaṃ tividhaṃ anusayanaṭṭhānaṃ, tassa akusala- vedanāsu kāmarāgānusayassa viya sahajātānusayatā veditabbā. Sasampayuttadhammāsu pana sabbāsupi kāmāvacarāsu sukhadukkhaadukkhamasukhavedanāsu 2- rūpārūpadhātūsu ca ārammaṇavaseneva anuseti. Anusayavārassa pana paṭilomanaye "dukkhāya vedanāya apariyāpanne ettha kāmarāgānusayo ca nānuseti mānānusayo ca nānusetī"ti vuttattā ṭhapetvā dukkhavedanañceva navavidhañca lokuttaradhammaṃ sesarūpārūpadhātūsupi 3- ayaṃ anusetiyevāti. Evaṃ mānānusayassa anusayanaṭṭhānaṃ veditabbaṃ. Diṭṭhānusayavicikicchānusayā pana kevalaṃ lokuttaradhammesveva nānusenti, tebhūmikesu pana sabbesupi anusentiyeva. Tena vuttaṃ "sabbasakkāyapariyāpannesu dhammesu ettha diṭṭhānusayo anuseti, ettha vicikicchānusayo anusetī"ti. Tattha sabbasakkāyapariyāpannesūti saṃsāravaṭṭanissitaṭṭhena sakkāyapariyāpannesu sabbadhammesūti attho. Tattha panete pañcasu cittuppādesu sahajātānusayavasena anusenti, te vā pana pañca cittuppāde aññe vā tebhūmikadhamme ārabbha pavattikāle ārammaṇānusayavasena anusentīti. Evaṃ diṭṭhānusayavicikicchānusayānaṃ anusayanaṭṭhānaṃ veditabbaṃ. Bhavarāgānusayo pana kiñcāpi diṭṭhivippayuttesu catūsu cittesu uppajjanato sahajātānusayavasena "kāmadhātuyā dvīsu vedanāsu anusetī"ti vattabbo bhaveyya, kāmadhātuyaṃ panesa dvīhi vedanāhi saddhiṃ uppajjamānopi rūpārūpāvacaradhammameva paṭilabhati, kāmadhātuyā pariyāpannaṃ ekadhammampi ārammaṇaṃ na karoti. Tasmā @Footnote: 1 Ma.mū. 12/465/415 2 cha.Ma. sukhaadukkhamasukhavedanāsu 3 cha.Ma. sesarūpārūpadhammesupi

--------------------------------------------------------------------------------------------- page371.

Ārammaṇānusayavasena niyamaṃ katvā "rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī"ti vuttaṃ. Apica rāgo nāmesa kāmarāgabhavarāgavasena duvidho. Tattha kāmarāgo kāmadhātuyā dvīsu vedanāsu anusetīti vutto. Sace pana bhavarāgopi kāmarāgo viya evaṃ bhaveyya, 1- kāmarāgena saddhiṃ desanā saṅkiṇṇā viya bhaveyyāti rāgādikilesaṃ 2- dvidhā bhinditvā kāmarāgato bhavarāgassa visesa- dassanatthampi evaṃ desanā katāti. Evaṃ bhavarāgānusayassa anusayanaṭṭhānaṃ veditabbaṃ. Avijjānusayo pana sabbesupi tebhūmikadhammesu anuseti, tena vuttaṃ "sabbasakkāyapariyāpannesu dhammesu ettha avijjānusayo anusetī"ti. Tassa dvādasasu cittuppādesu sahajātānusayatā veditabbā. Ārammaṇakaraṇavasena pana na kiñci tebhūmikadhammaṃ ārabbha nappavattatīti. Evaṃ avijjānusayassa anusayanaṭṭhānaṃ veditabbaṃ. Ayaṃ tāva paricchedavāraparicchinnuddesavārauppattiṭṭhānavāresu vinicchayakathā. Uppattiṭṭhānavāravaṇṇanā niṭṭhitā. ------------ Mahāvāra 1. Anusayavāravaṇṇanā [3] Sattannaṃ pana mahāvārānaṃ paṭhame anusayavāre yassa kāmarāgānusayo anuseti tassa paṭighānusayo anusetīti ettha yadetaṃ āmantāti paṭivacanaṃ dinnaṃ, taṃ duddinnaṃ viya khāyati. Kasmā? kāmarāgapaṭighānaṃ ekakkhaṇe anuppattito. Yathā hi "yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti āmantā. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro ca uppajjati, vacīsaṅkhāro ca uppajjatī"tiādīsu manāyatanadhammāyatanāni kāyasaṅkhāravacīsaṅkhārā ca ekakkhaṇe uppajjanti, na tathā kāmarāgapaṭighā. Kāmarāgo hi aṭṭhasu lobhasahagatacittuppādesu @Footnote: 1 cha.Ma. vucceyya 2 cha.Ma. rāgakilesaṃ

--------------------------------------------------------------------------------------------- page372.

Uppajjati, paṭigho dvīsu domanassasahagatesūti natthi nesaṃ ekakkhaṇe uppatti. Tasmā ettha noti paṭisedho kattabbo siyā. Taṃ akatvā pana āmantāti paṭivacanassa dinnattā heṭṭhā yamakesu viya ettha khaṇapaccuppannavasena vattamānavohāraṃ aggahetvā aññathā gahetabbo. Kathaṃ? appahīnavasena. Appahīnatañhi sandhāya ayaṃ anusetīti vattamāna- vohāro vutto, na khaṇapaccuppannataṃ. Yasmā ca appahīnataṃ sandhāya vutto, tasmā "yassa kāmarāgānusayo anuseti tassa paṭighānusayo anusetī"ti pucchāya yassa kāmarāgānusayo appahīno, na anusayadhammataṃ 1- āpādito, tassa paṭighānusayopi appahīnoti evamattho daṭṭhabbo. Yasmā ca tesu yasseko appahīno, tassa itaropi appahīnova hoti, tasmā āmantāti vuttaṃ. Yadi evaṃ yaṃ upari uppajjanavāre "yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī"ti pucchitvā āmantāti vuttaṃ, tattha kathaṃ attho gahetabboti? tatthāpi appahīnavaseneva, uppattipaccaye sati uppattiyā anivāritavaseneva 2- vā. Yathā hi cittakammādīni ārabhitvā apariniṭṭhitakammantā cittakārādayo tesaṃ kammānaṃ 3- akaraṇakkhaṇepi mittasuhajjādīhi diṭṭhadiṭṭhaṭṭhāne "imesu divasesu kiṃ karothā"ti vuttā "cittakammaṃ karoma, kaṭṭhakammaṃ karomā"ti vadanti. Te kiñcāpi tasmiṃ khaṇe na karonti, avicchinnakammantattā pana katakhaṇañca kattabbakhaṇañca upādāya karontiyeva nāma honti. Evameva yamhi santāne anusayā appahīnā, yamhi vā pana nesaṃ santāne uppattipaccaye sati uppatti anivāritā, tattha anuppajjanakkhaṇepi uppannapubbañceva kālantare uppajjanakañca upādāya yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatiyeva nāmāti evamattho veditabbo. Ito paresupi evarūpesu vissajjanesu eseva nayo. @Footnote: 1 cha.Ma. anuppattidhammataṃ 2 cha.Ma. eva-saddo na dissati 3 cha.Ma. kammantānaṃ

--------------------------------------------------------------------------------------------- page373.

No ca tassāti idaṃ anāgāmissa kāmarāgabyāpādānaṃ anavasesato pahīnattā vuttaṃ. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnaṃ puggalānanti sotāpannasakadāgāmīnaṃ. Paratopi evarūpesu ṭhānesu eseva nayo. [14] Okāsavārassa paṭhamadutiyapucchāsu yasmā kāmarāgānusayo kāmadhātuyā dvīsu vedanāsu anuseti, paṭighānusayo dukkhavedanāya, tasmā noti paṭisedho kato. Tatiyapucchāyaṃ ubhinnampi kāmadhātuyā dvīsu vedanāsu anusayanato āmantāti paṭivacanaṃ dinnaṃ. Rūpadhātuarūpadhātuyā pana mānānusayassa kāmarāgānusayena saddhiṃ asādhāraṇaṃ uppattiṭṭhānaṃ, tasmā no ca tattha kāmarāgānusayoti vuttaṃ. Iminā nayena sabbesaṃ uppattiṭṭhānavāraṃ oloketvā sādhāraṇāsādhāraṇaṃ uppattiṭṭhānaṃ veditabbaṃ. [20] Dukamūlakapucchāyaṃ yasmā kāmarāgapaṭighānusayā nāpi ekasmiṃ ṭhāne uppajjanti, na ca 1- dhammaṃ ārammaṇaṃ karonti, tasmā natthīti paṭikkhepo kato. Ayañcettha adhippāyo:- yasmiṃ ime dve anusayā anusayeyyuṃ, taṃ ṭhānameva natthi. Tasmā "kattha mānānusayo anusetī"ti ayaṃ pucchā apucchāyevāti. Aññesupi evarūpesu eseva nayo. [27] Puggalokāsavāre catunnanti puthujjanasotāpannasakadāgāmianāgāmīnaṃ. [36] Paṭilomanaye yassa kāmarāgānusayo nānusetīti ayaṃ pucchā anāgāmiṃ gahetvā pucchati. [56] Dvinnaṃ puggalānaṃ sabbattha kāmarāgānusayo nānusetīti anāgāmi- arahantānaṃ. Kāmadhātuyā tīsu vedanāsūti ca vedanāggahaṇena vedanāsampayuttakānampi @Footnote: 1 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page374.

Tesaṃ vatthārammaṇānampīti sabbesampi kāmāvacaradhammānaṃ gahaṇaṃ veditabbaṃ. Ayaṃ anusayavāre vinicchayakathā. Anusayavāravaṇṇanā niṭṭhitā. ---------- 2. Sānusayavāravaṇṇanā [66-131] Sānusayavāre pana yo kāmarāgānusayena sānusayoti yathā ekantarikajarādirogena ābādhiko yāva tamhā rogā na muccati, tāva tassa rogassa anuppattikkhaṇepi sarogoyeva nāma hoti, evaṃ sasaṅkilesassa vaṭṭagāmi- sattassa yāva ariyamaggena anusayā samugghātaṃ na gacchanti, tāva tesaṃ anusayānaṃ anuppattikkhaṇepi sānusayoyeva nāma hoti. Evarūpaṃ sānusayataṃ sandhāya āmantāti vuttaṃ. Sesamettha anusayavārasadisameva. Okāsavāre pana "rūpadhātuyā arūpadhātuyā ettha mānānusayena sānusayo"ti vutte tāsu dhātūsu puggalassa sānusayatā paññāyeyya, anusayassa uppattiṭṭhānaṃ na paññāyeyya, anusayassa ca uppattiṭṭhānadassanatthaṃ ayaṃ vāro āraddho, tasmā tato mānānusayena sānusayoti vuttaṃ. Evañhi sati tato dhātudvayato uppannena mānānusayena sānusayoti anusayassa uppattiṭṭhānaṃ dassitaṃ hoti. Imassa pana pañhassa atthe avutte ādipañhassa attho pākaṭo na hotīti paṭhamaṃ na vutto, tasmā so evaṃ veditabbo. Yato kāmarāgānusayenāti yato uppannena kāmarāgānusayena sānusayo, kiṃ so tato uppannena paṭighānusayenapi sānusayoti. Yasmā panete dve ekamhā ṭhānā na uppajjanti, tasmā "no"ti paṭisedho kato. Arahā sabbatthāti arahā sabbesu dhammesu uppajjanakena yena kenaci 1- @Footnote: 1 cha.Ma. kenaci

--------------------------------------------------------------------------------------------- page375.

Anusayena nirānusayoti iminā atthavasena nippadesaṭṭhānesu bhummavacanameva katanti. Iminā upāyena sabbattha atthavinicchayo veditabboti. Sānusayavāravaṇṇanā niṭṭhitā. ----------- 3. Pajahanavāravaṇṇanā [132-197] Pajahanavāre pajahatīti tena tena maggena pahānapariññāvasena pajahati, āyatiṃ anuppattidhammataṃ āpādeti. Āmantāti anāgāmimaggaṭṭhaṃ sandhāya paṭivacanaṃ. Tadekaṭṭhaṃ pajahatīti pahānekaṭṭhataṃ sandhāya vuttaṃ. Noti arahattamaggaṭṭhaṃ sandhāya paṭisedho kato. 1- Yato kāmarāgānusayaṃ pajahatīti yato uppajjanakaṃ kāmarāgānusayaṃ pajahatīti attho. Aṭṭhamakoti arahattaphalaṭṭhato paṭṭhāya paccorohanagaṇanāya gaṇiyamāno sotāpattimaggaṭṭho aṭṭhamako nāma. Dakkhiṇeyyagaṇanāya hi arahā agga- dakkhiṇeyyattā paṭhamo, arahattamaggaṭṭho dutiyo, anāgāmī tatiyo .pe. Sotāpatti- maggaṭṭho aṭṭhamo, so idha aṭṭhamakoti vutto, nāmasaññāyeva vā esā tassāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesāti saddhiṃ puthujjanena sekkhāsekkhā. Tesu hi puthujjanā, 2- pahānapariññāya abhāvena kāmarāgānusayaṃ 3- na pajahanti. 4- Sesā tesaṃ anusayānaṃ pahīnattā. Dvinnaṃ maggasamaṅgīnanti dve maggasamaṅgino ṭhapetvāti attho. Iminā nayena sabbattha vinicchayo veditabbo. Pajahanavāravaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma. ayaṃ pāṭho natthi 2 cha.Ma. puthujjano @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. nappajahati

--------------------------------------------------------------------------------------------- page376.

4. Pariññāvāravaṇṇanā [198-263] Pariññāvāre parijānātīti tīhi pariññāhi parijānāti. Sesamettha heṭṭhā vuttanayameva. Ayampi hi vāro pajahanavāro viya maggaṭṭhānaññeva vasena vissajjitoti. Pariññāvāravaṇṇanā niṭṭhitā. ----------- 5. Pahīnavāravaṇṇanā [264-274] Pahīnavāre phalaṭṭhavaseneva desanā āraddhā. Anāgāmissa hi ubhopete anusayā pahīnā, tasmā "āmantā"ti vuttaṃ. [275-296] Okāsavāre yattha kāmarāgānusayo pahīno tattha paṭighānusayo pahīnoti pucchitvā na vattabbo pahīnoti vā appahīnoti vāti vuttaṃ. Taṃ kasmāti? uppattiṭṭhānassa asādhāraṇattā. Aññañhi kāmarāgānusayassa Uppattiṭṭhānaṃ, aññaṃ paṭighānusayassa. Abhāvitamaggassa yattha anusayo uppajjati, magge bhāvite tattheva so pahīno nāma hoti. Tattha yasmā neva kāmarāgā- nusayaṭṭhāne paṭighānusayo uppajjati, na paṭighānusayaṭṭhāne kāmarāgānusayopi, 1- tasmā tattha so pahīnoti vā appahīnoti vā na vattabbo. So hi yasmā 2- attano uppattiṭṭhāne kāmarāgānusayo pahīno, tasmā 3- appahīnattā tattha pahīnoti na vattabbo. Yaṃ kāmarāgānusayassa uppattiṭṭhānaṃ, tasmiṃ aṭṭhitattā tattha appahīnoti na vattabbo. Yattha kāmarāgānusayo pahīno tattha mānānusayo pahīnoti ettha pana sādhāraṇaṭṭhānaṃ sandhāya āmantāti vuttaṃ. Kāmarāgānusayo hi kāmadhātuyā dvīsu vedanāsu anuseti, mānānusayo tāsu ceva rūpārūpadhātūsu ca. So ṭhapetvā @Footnote: 1 cha.Ma. pi-saddo na dissati 2 cha.Ma. yasmiṃ 3 cha.Ma. tasmiṃ

--------------------------------------------------------------------------------------------- page377.

Asādhāraṇaṭṭhānaṃ sādhāraṇaṭṭhāne tena saddhiṃ pahīno nāma hoti, tasmā āmantāti vuttaṃ. Iminā nayena sabbasmimpi okāsavāre pahīnatā ca navattabbatā ca veditabbā. Natthīti āgataṭṭhānesu pana heṭṭhā vuttasadisova vinicchayo. Puggalokāsavāro okāsavāragatikoyeva. [297-307] Paṭilomanaye yassa kāmarāgānusayo appahīnoti puthujjanasotāpanna- sakadāgāmivasena pucchati. Kiñcāpi hi ime dve anusayā puthujjanato paṭṭhāya yāva anāgāmimaggaṭṭhā channaṃ puggalānaṃ appahīnā, idha pana parato "tiṇṇaṃ puggalānaṃ dvinnaṃ puggalānan"tiādivacanato maggaṭṭhā anadhippetā, tasmā puthujjanasotāpannasakadāgāminova sandhāya āmantāti vuttaṃ. Dvinnaṃ puggalānanti sotāpannasakadāgāmīnaṃ. Iminā nayena puggalavāre vinicchayo veditabbo. [308-329] Okāsavārapuggalokāsavārā pana heṭṭhā vuttanayeneva veditabbāti. Pahīnavāravaṇṇanā niṭṭhitā. ---------- 6. Uppajjanavāravaṇṇanā [330] Uppajjanavāro anusayavārasadisoyeva. ----------- 7. Dhātupucchāvāravaṇṇanā [332-340] Dhātuvārassa pucchāvāre tāva kati anusayā anusentīti kati anusayā santānaṃ anugatā hutvā sayanti. Kati anusayā nānusentīti kati anusayā santānaṃ na anugatā hutvā sayanti. Kati anusayā bhaṅgāti kati anusayā

--------------------------------------------------------------------------------------------- page378.

Anusenti nānusentīti evaṃ vibhajitabbāti attho. Sesamettha yaṃ vattabbaṃ siyā, taṃ heṭṭhā pālivavatthāne vuttameva. -------------- 7. Dhātuvissajjanāvāravaṇṇanā [341-349] Niddesavāre panassa kassaci satta anusayā anusentīti puthujjanavasena vuttaṃ. Kassaci pañcāti sotāpannasakadāgāmivasena vuttaṃ. Tesañhi diṭṭhānusayo ca vicikicchānusayo ca pahīnāti pañceva anusentīti. 1- Tattha yathā anusayavāre anusentīti padassa uppajjantīti attho gahito, evamidha na gahetabbo. Kasmā? tasmiṃ khaṇe anuppajjanato. Kāmadhātuṃ upapajjantassa hi vipākacittañceva Kammasamuṭṭhānarūpañca uppajjati, akusalacittaṃ natthi. Anusayā ca akusalacittakkhaṇe uppajjanti, na vipākacittakkhaṇeti tasmiṃ khaṇe anuppajjanato tathā attho na gahetabbo. Kathaṃ pana gahetabboti? yathā labbhati, tathā gahetabbo. Kathañca labbhati? appahīnaṭṭhena. Yathā hi rāgadosamohānaṃ appahīnattā kusalābyākata- cittasamaṅgīpi puggalo "sarāgo sadoso samoho"ti vuccati, evaṃ maggabhāvanāya appahīnattā paṭisandhikkhaṇepi tassa tassa puggalassa te te anusayā anusentīti vuccanti. Na kevalañca vuccanti, appahīnattā pana te anusentiyeva nāmāti veditabbā. Anusayā bhaṅgā natthīti yassa hi yo anusayo anuseti, so anusetiyeva. Yo nānuseti, so nānusetiyeva. Ayaṃ anuseti ca nānuseti ca. Ayaṃ siyā anuseti siyā nānusetīti evaṃ vibhajitabbo anusayo nāma natthi. Rūpadhātuṃ upapajjantassa kassaci tayoti anāgāmivasena vuttaṃ. Tassa hi @Footnote: 1 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page379.

Kāmarāgapaṭighaṭṭhivicikicchānusayā cattāropi anavasesato pahīnā, itare tayova appahīnā. Tena vuttaṃ "kassaci tayo anusayā anusentī"ti. Na kāmadhātunti kāmadhātuyā paṭisiddhattā sesā dve dhātuyo upapajjantassāti attho. Sattevāti yasmā ariyasāvakassa rūpadhātuyā cutassa kāmadhātuyaṃ upapatti nāma natthi, puthujjanasseva hoti, tasmā sattevāti niyamitvā vuttaṃ. "arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa sattevā"ti etthāpi eseva nayo. Rūpadhātuyā upapatti natthīti kasmā natthi? upapattinipphādakassa rūpāvacarajjhānassa abhāvā. So hi sabbaso rūpasaññānaṃ samatikkamā taṃ dhātuṃ upapannoti nāssa tattha rūpāvacarajjhānaṃ atthi, tadabhāvā rūpadhātuyaṃ upapatti natthīti veditabbā. Arūpadhātuyā cutassa na kāmadhātunti ettha arūpadhātuyeva adhippetā. Iminā nayena sabbavissajjanesu attho veditabboti. Dhātuvāravaṇṇanā niṭṭhitā. Anusayayamakavaṇṇanā samattā. ------------


             The Pali Atthakatha in Roman Book 55 page 362-379. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8171&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8171&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=665              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4718              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]