ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          10. Indriyayamaka
     idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena
ekadesaṃ saṅgaṇhitvā dhammayamakānantaraṃ desitassa indriyayamakassa vaṇṇanā
hoti. Tattha khandhayamakādīsu vuttanayeneva pālivavatthānaṃ veditabbaṃ. Idhāpi hi
paṇṇattivārādayo tayo mahāvārā avasesā antaravārā ca saddhiṃ kālappabhedādīhi
khandhayamakādīsu āgatasadisāva. Indriyānaṃ pana bahutāya dhātuyamakatopi bahutarāni
yamakāni honti. Yathā pana heṭṭhā puggalavārādīsu cakkhvāyatanacakkhudhātumūlake
@Footnote: 1 cha.Ma. vipākavasena

--------------------------------------------------------------------------------------------- page387.

Naye cakkhvāyatanacakkhudhātūhi saddhiṃ jivhāyatanakāyāyatanāni na yojitāni, jivhāyatanakāyāyatanamūlakāni ca yamakāneva na gahitāni, tathā idhāpi cakkhundriyamūlake naye jivhindriyakāyindriyāni na yojitāni, jivhindriyakāyindriyamūlakāni ca yamakāneva na gahitāni. Tesaṃ aggahaṇe kāraṇaṃ tattha vuttanayeneva veditabbaṃ. Manindriyaṃ pana yathā cakkhundriyādimūlakehi, tatheva itthindriyādimūlakehipi saddhiṃ yasmā yojanaṃ gacchati, tasmā nikkhittapaṭipāṭiyā ayojetvā sabbehipi cakkhundriyamūlakādīhi saddhiṃ pariyosāne yojitanti veditabbaṃ. Cakkhundriyena saddhiṃ itthindriyapurisindriyajīvitindriyāni yojitāni. Sukhindriya- dukkhindriyadomanassindriyāni paṭisandhiyaṃ natthīti na gahitāni, somanassindriya- upekkhindriyāni paṭisandhiyaṃ uppattisabbhāvato gahitāni, tathā saddhindriyādīni pañca. Lokuttarāni tīṇi paṭisandhiyaṃ abhāveneva na gahitāni. Iti yāni gahitāni, tesaṃ vasenettha cakkhundriyamūlake naye yamakagaṇanā veditabbā. Yathā cettha, evaṃ sabbattha, yāni pana na gahitāni, tesaṃ vasena yamakāni na gaṇetabbāni, gaṇentena vā moghapucchāvasena gaṇetabbānīti evaṃ tāva sabbavāresu pālivavatthānameva veditabbaṃ. Pavattivāravaṇṇanā [1-86] Atthavinicchaye panettha idaṃ nayamukhaṃ:- sacakkhukānaṃ na itthīnanti brahmapārisajjādīnañceva rūpīnaṃ purisanapuṃsakānañca vasena vuttaṃ. Tesañhi itthindriyaṃ nuppajjati. Sacakkhukānaṃ na purisānanti rūpībrahmānañceva itthīnapuṃkānañca vasena vuttaṃ. Tesañhi purisindriyaṃ nuppajjati. Acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjatīti ekavokāracatuvokārakāmadhātusatte sandhāya vuttaṃ. Sacakkhukānaṃ vinā somanassenāti upekkhāsahagatānaṃ catunnaṃ mahāvipākapaṭisandhīnaṃ

--------------------------------------------------------------------------------------------- page388.

Vasena vuttaṃ. Sacakkhukānaṃ vinā upekkhāyāti somanassasahagatapaṭisandhikānaṃ vasena vuttaṃ. Upekkhāya acakkhukānanti ahetukapaṭisandhivasena vuttaṃ. Ahetukānanti ahetu- kapaṭisandhicittena saddhiṃ saddhindriyādīnaṃ abhāvato vuttaṃ. Tattha hi ekanteneva saddhāsatipaññāyo natthi, samādhiviriyāni pana indriyappattāni na honti. Sahetukānaṃ acakkhukānanti gabbhaseyyakavasena ceva arūpīvasena ca vuttaṃ. Añño hi sahetuko acakkhuko nāma natthi. Sacakkhukānaṃ ahetukānanti apāye opapātika- vasena vuttaṃ. Sacakkhukānaṃ ñāṇavippayuttānanti kāmadhātuyaṃ duhetukapaṭisandhikānaṃ vasena vuttaṃ. Sacakkhukānaṃ ñāṇasampayuttānanti rūpībrahmāno ceva kāmāvacaradeva- manusse ca sandhāya vuttaṃ. Ñāṇasampayuttānaṃ acakkhukānanti arūpino ca tihetukagabbhaseyyake ca sandhāya vuttaṃ. [190] Jīvitindriyamūlake vinā somanassena upapajjantānanti dvepi jīvitindriyāni sandhāya vuttaṃ. Pavatte somanassavippayuttacittassa uppādakkha- ṇeti arūpajīvitindriyaṃ sandhāya vuttaṃ. Iminā nayena sabbatthāpi paṭisandhipavatti- vasena jīvitindriyayojanā veditabbā. Somanassindriyādimūlakesupi paṭisandhipavatti- vaseneva attho gahetabbo. Paṭilomanaye pana nirodhavāre ca etesañceva aññesañca dhammānaṃ yathālābhavasena cutipaṭisandhipavattesu tīsupi uppādānuppādanirodhānirodhā 1- veditabbā. [281] Anāgatavāre eteneva bhāvenāti etena purisabhāveneva, antarā itthībhāvaṃ anāpajjitvā purisapaṭisandhiggahaṇenevāti attho. Katici bhave dassetvā parinibbāyissantīti katici paṭisandhiyo gahetvā itthībhāvaṃ appatvāva parinibbāyissantīti attho. Dutiyapucchāyapi eseva nayo. [361] Paccuppannena atītavāre suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe manindriyañca nuppajjitthāti cittayamake viya uppādakkhaṇātikkamavasena atthaṃ @Footnote: 1 cha.Ma. uppādanirodhā

--------------------------------------------------------------------------------------------- page389.

Aggahetvā tasmiṃ bhave anuppannapubbavasena gahetabboti. Iminā nayamukhena sabbasmimpi pavattivāre atthavinicchayo veditabbo. Pavattivāravaṇṇanā niṭṭhitā. ----------- Pariññāvāravaṇṇanā [435-482] Pariññāvāre pana cakkhumūlakādīsu ekameva cakkhusotayamakaṃ dassitaṃ. Yasmā pana sesānipi lokiyābyākatāni ceva lokiyābyākatamissakāni ca pariññeyyāneva, tasmā tāni anupadiṭṭhānipi imināva dassitāni honti. Yasmā pana akusalaṃ ekantato pahātabbameva, ekantato 1- kusalaṃ bhāvetabbameva, lokuttarā- byākataṃ sacchikātabbaṃ, tasmā "domanassindriyaṃ pajahatī"ti "anaññātaññassāmī- tindriyaṃ bhāvetī"ti "aññātāvindriyaṃ sacchikarotī"ti vuttaṃ. Aññindriyaṃ pana bhāvetabbampi atthi sacchikātabbampi, taṃ bhāvanāvaseneva gahitaṃ. Tattha dve puggalāti sakadāgāmimaggasamaṅgī ca arahattamaggasamaṅgī ca. Tesu eko samucchindituṃ asamatthattā domanassindriyaṃ na pajahati nāma, eko pahīnadomanassattā. 2- Cakkhundriyaṃ na parijānātīti anuppādaṃ āpādetuṃ asamatthatāya na parijānāti. Iminā nayena sabbavissajjanesu attho veditabboti. Pariññāvāravaṇṇanā niṭṭhitā. Indriyayamakavaṇṇanā samattā. ------------ @Footnote: 1 cha.Ma. ekantaṃ 2 cha.Ma. pahīnadosattā

--------------------------------------------------------------------------------------------- page390.

Nigamanakathā ettāvatā ca:- yassovāde ṭhatvā niṭṭhitakiccassa kiccasampanno yuvatijanopi atīto suvihitaniyamo yamassāṇaṃ. Devaparisāya majjhe devapure sabbadevadevena yamakaṃ nāma pakāsitaṃ yamāmalalomena yantena. Pālivavatthānavidhiṃ pucchāvissajjane ca atthanayaṃ dassetuṃ āraddhā yamakaaṭṭhakathā mayā tassa. Sā subahuantarāye lokamhi yathā anantarāyena ayamajja pañcamattehi tantiyā bhāṇavārehi. Niṭṭhaṃ pattā evaṃ niṭṭhānaṃ pāpuṇantu sabbepi hitasukhanipphattikkarā 1- manorathā sabbasattānanti. Yamakappakaraṇaṭṭhakathā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. hitasukhanibbattikarā


             The Pali Atthakatha in Roman Book 55 page 386-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8713&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8713&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]