ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     7. Aññamaññapaccayaniddesavaṇṇanā
     [7] Aññamaññapaccayaniddese sahajātapaccayaniddesassa purimānaṃ tiṇṇaṃ
koṭṭhāsānaṃ vasena pāli āgatā, tassā tattha vuttasadisāva vaṇṇanāti puna na
gahitā. Ayampi ca aññamaññapaccayo jātivasena kusalo akusalo vipāko kiriyā
rūpanti pañcadhā bhinno. Tattha kusalo bhūmito catubbidho. Sabbaṃ purimasadisamevāti
evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha sabbampi catubhūmikaṃ kusalaṃ attanā sampayuttadhammānaṃ
aññamaññapaccayena paccayo hoti. 1- Tathā akusalaṃ. Vipāke pana kāmāvacara-
rūpāvacaravipākaṃ paṭisandhiyaṃ vatthurūpassa, pavatte sampayuttadhammānaññeva.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Arūpāvacaralokuttaravipākaṃ attanā sampayuttadhammānaññeva aññamaññapaccayena paccayo.
Sabbampi kiriyaṃ sampayuttadhammānaññeva aññamaññapaccayena paccayo. Catusamuṭṭhānika-
rūpassa kammasamuṭṭhāne ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ
mahābhūtānaṃ aññamaññapaccayena paccayo. Kāmāvacararūpāvacarapaṭisandhiyaṃ vatthurūpaṃ
vipākakkhandhānaṃ aññamaññapaccayena paccayo. Utucittāhārasamuṭṭhānesu mahābhūtāneva
mahābhūtānaṃ aññamaññapaccayena paccayoti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                   Aññamaññapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 420-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9487              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9487              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1381              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1381              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]