ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  10. Purejātapaccayaniddesavaṇṇanā
     [10] Purejātapaccayaniddese purejātapaccayena paccayoti ettha purejātaṃ
nāma yassa paccayo hoti, tato purimataraṃ jātaṃ jātikkhaṇaṃ atikkamitvā
ṭhitikkhaṇappattaṃ. Cakkhāyatanantiādi vatthupurejātavasena vuttaṃ. Rūpāyatanantiādi
ārammaṇapurejātavasena. Kañci kālaṃ 1- purejātapaccayenāti pavattiṃ sandhāya
vuttaṃ. Kañci kālaṃ na purejātapaccayenāti paṭisandhiṃ sandhāya vuttaṃ. Evaṃ sabbathāpi
pañcadvāre vatthārammaṇavasena, manodvāre vatthuvasenevāyaṃ pāli āgatā,
pañhāvāre pana "ārammaṇapurejātaṃ:- sekkhā vā puthujjanā vā cakkhuṃ
aniccato dukkhato anattato vipassantī"ti āgatattā manodvārepi ārammaṇapurejātaṃ
labbhateva. Idha pana sāvasesavasena desanā katāti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana purejātapaccayo suddharūpameva hoti, tañca kho uppādakkhaṇaṃ
atikkamitvā ṭhitippattaṃ aṭṭhārasavidhaṃ rūparūpameva. Taṃ sabbampi vatthupurejātaṃ
ārammaṇapurejātanti dvidhā ṭhitaṃ. Tattha cakkhvāyatanaṃ .pe. Kāyāyatanaṃ vatthurūpanti
idaṃ vatthupurejātaṃ nāma. Sesaṃ imāya pāliyā āgatañca anāgatañca vaṇṇo
saddo gandho raso catasso dhātuyo tīṇi indriyāni kabaḷiṅkāro āhāroti
@Footnote: 1 cha.Ma. kiñcikāle
Dvādasavidhaṃ rūpaṃ ārammaṇapurejātaṃ 1- nāmāti evamettha nānappakārabhedato
viññātabbo vinicchayo.
     Evaṃ bhinne panettha cakkhvāyatanaṃ dvinnaṃ cakkhuviññāṇānaṃ purejātapaccayena
paccayo, tathā itarāni cattāri sotaviññāṇādīnaṃ. Vatthurūpaṃ pana ṭhapetvā
dvipañcaviññāṇāni cattāro ca arūpavipāke sesānaṃ sabbesampi catubhūmikānaṃ
kusalākusalābyākatānaṃ cittacetasikānaṃ purejātapaccayo hoti. Rūpādīni pana pañca
ārammaṇāni dvipañcaviññāṇānañceva manodhātūnañca ekanteneva purejātapaccayo
hoti. 2- Aṭṭhārasavidhampi panetaṃ rūparūpaṃ kāmāvacarakusalassa rūpāvacarato abhiññākusalassa
akusalassa tadārammaṇabhāvino kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarato
abhiññākiriyassāti imesaṃ channaṃ rāsīnaṃ purejātapaccayo hotīti evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                   Purejātapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 425-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9596              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9596              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]