ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    12. Āsevanapaccayaniddesavaṇṇanā
     [12] Āsevanapaccayaniddese purimā purimāti sabbanayesu samanantarātītāva
daṭṭhabbā. Kasmā panettha anantarapaccaye viya "purimā purimā kusalā dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānan"tiādinā nayena bhinnajātikehi
saddhiṃ niddeso na katoti? attano gatiṃ gāhāpetuṃ asamatthatāya. Bhinnajātikā
hi bhinnajātikānaṃ arūpadhammānaṃ āsevanaguṇena paguṇabalavabhāvaṃ sādhayamānā
attano kusalādibhāvasaṅkhātaṃ gatiṃ gāhāpetuṃ na sakkonti. Tasmā tehi saddhiṃ
niddesaṃ akatvā ye yesaṃ vāsanāsaṅkhātena āsevanena paguṇataraṃ balavatarabhāva-
visiṭṭhaṃ attano kusalādibhāvasaṅkhātaṃ gatiṃ gāhāpetuṃ sakkonti, tesaṃ tehi
samānajātikeheva saddhiṃ niddeso katoti veditabbo. Atha vipākābyākataṃ kasmā
na gahitanti? āsevanābhāvena. Vipākañhi kammavasena vipākabhāvappattaṃ
kammapariṇāmitaṃ hutvā vattati nirussāhaṃ dubbalaṃ 1- taṃ āsevanaguṇena attano
sabhāvaṃ gāhāpetvā paribhāvetvā neva aññaṃ vipākaṃ uppādetuṃ sakkoti, na
purimavipākānubhāvaṃ gahetvā uppajjitunti. Kammavegakkhittaṃ pana patitaṃ viya hutvā
@Footnote: 1 Ma. dubbalanti, cha. dubbalanti taṃ
Uppajjatīti sabbathāpi vipāke āsevanaṃ natthīti āsevanābhāvena vipākaṃ na gahitaṃ.
Kusalākusalakiriyānantaraṃ uppajjamānampi cetaṃ kammapaṭibaddhavuttitāya āsevanaguṇaṃ
na gaṇhātīti kusalādayopissa āsevanapaccayā na honti. Apica nānā-
jātikattāpete na hontiyeva. Bhūmito pana ārammaṇato vā nānājātikatā 1- nāma
natthi. Tasmā kāmāvacarakusalakiriyāmahaggatakusalakiriyānampi saṅkhārārammaṇañca
anulomakusalaṃ nibbānārammaṇassa gotrabhūkusalassa āsevanapaccayo hotiyevāti
ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana āsevanapaccayo jātito tāva kusalo
akusalo kiriyābyākatoti tidhā ṭhito. Tattha kusalo bhūmito kāmāvacaro rūpāvacaro
arūpāvacaroti tividho hoti, akusalo kāmāvacarova, kiriyābyākato kāmāvacaro
rūpāvacaro arūpāvacaroti tividhova, lokuttaro āsevanapaccayo nāma natthīti
evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha kāmāvacarakusalaṃ attano anantarassa kāmāvacarakusalasseva.
Yaṃ panettha ñāṇasampayuttaṃ, taṃ attanā sadisavedanassa rūpāvacarakusalassa arūpāvacara-
kusalassa lokuttarakusalassāti imesaṃ rāsīnaṃ āsevanapaccayo hoti. Rūpāvacarakusalaṃ
pana rūpāvacarakusalasseva. Arūpāvacarakusalaṃ arūpāvacarakusalasseva. Akusalaṃ pana
akusalasseva āsevanapaccayo hoti. Kiriyato pana kāmāvacarakiriyāsaṅkhāto tāva
kāmāvacarakiriyasseva. Yo panettha ñāṇasampayutto, so attanā sadisavedanassa
rūpāvacarakiriyassa arūpāvacarakiriyassāti imesaṃ rāsīnaṃ āsevanapaccayo hoti.
Rūpāvacarakiriyāsaṅkhāto pana rūpāvacarakiriyasseva, arūpāvacarakiriyāsaṅkhāto arūpāvacara-
kiriyasseva āsevanapaccayo hoti. Vipāko pana ekadhammassāpi ekadhammopi vā
koci vipākassa āsevanapaccayo natthīti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                   Āsevanapaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. nānājātikattaṃ



             The Pali Atthakatha in Roman Book 55 page 427-428. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9645              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9645              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1767              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1948              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1948              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]