ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      13. Kammapaccayaniddesavaṇṇanā
     [13] Kammapaccayaniddese kammanti cetanākammameva. Kaṭattā ca rūpānanti
kammassa kaṭattā uppannarūpānaṃ. Kammapaccayenāti anekānampi kappakoṭīnaṃ
matthake attano phalaṃ uppādetuṃ samatthena nānākkhaṇikakammapaccayenāti attho.
Kusalākusalañhi kammaṃ attano pavattikkhaṇe phalaṃ na deti. Yadi phalaṃ 1- dadeyya,
yaṃ manusso devalokūpagaṃ kusalakammaṃ karoti, tassānubhāvena etasmiṃyeva khaṇe
devo bhaveyya. Yasmiṃ pana khaṇe taṃ kataṃ, tato aññasmiṃ khaṇe avijjamānampi
kevalaṃ kaṭattāyeva diṭṭheva dhamme upapajje vā apare vā pariyāye avasesa-
paccayasamāyoge sati phalaṃ uppādeti niruddhāpi purimasippādikiriyā viya kālantare
pacchimasippādikiriyaṃ. 2- Tasmā nānākkhaṇikakammapaccayoti vuccati. Cetanā-
sampayuttakānaṃ dhammānanti yā kāci cetanā attanā sampayuttakānaṃ dhammānaṃ.
Taṃsamuṭṭhānānanti iminā paṭisandhikkhaṇe kaṭattārūpampi gaṇhāti. Kammapaccayenāti
idaṃ sahajātacetanaṃ sandhāya vuttaṃ. Kusalādīsu hi yā kāci cetanā 3- sesadhammānaṃ
cittapayogasaṅkhātena kiriyābhāvena upakārikā hoti. Tasmā sahajātakammapaccayoti
vuccati. Ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana kammapaccayo atthato catubhūmikacetanāmattameva. Sā 4- hi jātibhedato
kusalā akusalā vipākā 5- kiriyāti catudhā bhijjati. Tattha kusalā 6- bhūmito
kāmāvacarādivasena catudhā bhijjati. Akusalā ekavidhāva. 7- Vipākā 8- catudhā, kiriyā
tidhāti evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha sahajātā kāmāvacarakusalacetanā pañcavokāre attanā
sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre attanā 9-
sampayuttakkhandhānaññeva sahajātakammapaccayena paccayo hoti. Uppajjitvā niruddhā pana
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. pacchimasippādikiriyāya   3 cha.Ma. sahajātacetanā
@4 cha.Ma. so               5 cha.Ma. kusalo akusalo vipāko  6 cha.Ma. kusalo
@7 cha.Ma. akusalo ekadhāva     8 cha.Ma. vipāko    9 cha.Ma. ayaṃ pāṭho na dissati
Attano vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ nānākkhaṇikakammapaccayena
paccayo hoti. Sā ca kho pañcavokāreyeva, na aññattha. Sahajātā rūpāvacara-
kusalacetanā attanā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca ekanteneva
sahajātakammapaccayena paccayo hoti. Uppajjitvā niruddhā pana attano
vipākānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena paccayo. Arūpāvacarā
pana lokuttarā ca sahajātā kusalacetanā pañcavokāre attanā sampayutta-
dhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre attanā sampayuttakkhandhānaññeva
sahajātakammapaccayena paccayo. Uppajjitvā niruddhā panesā duvidhāpi attano
attano vipākakkhandhānaññeva nānākkhaṇikakammapaccayena paccayo. Sahajātā
akusalacetanā pañcavokāre attanā sampayuttakkhandhānañceva cittasamuṭṭhānarūpānañca,
catuvokāre arūpakkhandhānaññeva sahajātakammapaccayena paccayo. Uppajjitvā
niruddhā pana vipākakkhandhānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena
paccayo.
     Kāmāvacararūpāvacarato vipākacetanā attanā sampayuttadhammānaṃ pavatte
cittasamuṭṭhānarūpānaṃ paṭisandhiyaṃ kaṭattārūpānañca sahajātakammapaccayena paccayo.
Arūpāvacaravipākacetanā attanā sampayuttadhammānaññeva sahajātakammapaccayena
paccayo. Lokuttaravipākacetanā pañcavokāre attanā sampayuttadhammānañceva
cittasamuṭṭhānarūpassa ca, catuvokāre arūpasseva sahajātakammapaccayena paccayo.
Tebhūmikāpi kiriyācetanā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa
ca sahajātakammapaccayena paccayo. Yā panettha arūpe uppajjati, sā arūpānaññeva
sahajātakammapaccayena paccayoti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                    Kammapaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 429-430. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9685              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9685              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2093              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]