ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page429.

13. Kammapaccayaniddesavaṇṇanā [13] Kammapaccayaniddese kammanti cetanākammameva. Kaṭattā ca rūpānanti kammassa kaṭattā uppannarūpānaṃ. Kammapaccayenāti anekānampi kappakoṭīnaṃ matthake attano phalaṃ uppādetuṃ samatthena nānākkhaṇikakammapaccayenāti attho. Kusalākusalañhi kammaṃ attano pavattikkhaṇe phalaṃ na deti. Yadi phalaṃ 1- dadeyya, yaṃ manusso devalokūpagaṃ kusalakammaṃ karoti, tassānubhāvena etasmiṃyeva khaṇe devo bhaveyya. Yasmiṃ pana khaṇe taṃ kataṃ, tato aññasmiṃ khaṇe avijjamānampi kevalaṃ kaṭattāyeva diṭṭheva dhamme upapajje vā apare vā pariyāye avasesa- paccayasamāyoge sati phalaṃ uppādeti niruddhāpi purimasippādikiriyā viya kālantare pacchimasippādikiriyaṃ. 2- Tasmā nānākkhaṇikakammapaccayoti vuccati. Cetanā- sampayuttakānaṃ dhammānanti yā kāci cetanā attanā sampayuttakānaṃ dhammānaṃ. Taṃsamuṭṭhānānanti iminā paṭisandhikkhaṇe kaṭattārūpampi gaṇhāti. Kammapaccayenāti idaṃ sahajātacetanaṃ sandhāya vuttaṃ. Kusalādīsu hi yā kāci cetanā 3- sesadhammānaṃ cittapayogasaṅkhātena kiriyābhāvena upakārikā hoti. Tasmā sahajātakammapaccayoti vuccati. Ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana kammapaccayo atthato catubhūmikacetanāmattameva. Sā 4- hi jātibhedato kusalā akusalā vipākā 5- kiriyāti catudhā bhijjati. Tattha kusalā 6- bhūmito kāmāvacarādivasena catudhā bhijjati. Akusalā ekavidhāva. 7- Vipākā 8- catudhā, kiriyā tidhāti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha sahajātā kāmāvacarakusalacetanā pañcavokāre attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre attanā 9- sampayuttakkhandhānaññeva sahajātakammapaccayena paccayo hoti. Uppajjitvā niruddhā pana @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. pacchimasippādikiriyāya 3 cha.Ma. sahajātacetanā @4 cha.Ma. so 5 cha.Ma. kusalo akusalo vipāko 6 cha.Ma. kusalo @7 cha.Ma. akusalo ekadhāva 8 cha.Ma. vipāko 9 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page430.

Attano vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ nānākkhaṇikakammapaccayena paccayo hoti. Sā ca kho pañcavokāreyeva, na aññattha. Sahajātā rūpāvacara- kusalacetanā attanā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca ekanteneva sahajātakammapaccayena paccayo hoti. Uppajjitvā niruddhā pana attano vipākānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena paccayo. Arūpāvacarā pana lokuttarā ca sahajātā kusalacetanā pañcavokāre attanā sampayutta- dhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre attanā sampayuttakkhandhānaññeva sahajātakammapaccayena paccayo. Uppajjitvā niruddhā panesā duvidhāpi attano attano vipākakkhandhānaññeva nānākkhaṇikakammapaccayena paccayo. Sahajātā akusalacetanā pañcavokāre attanā sampayuttakkhandhānañceva cittasamuṭṭhānarūpānañca, catuvokāre arūpakkhandhānaññeva sahajātakammapaccayena paccayo. Uppajjitvā niruddhā pana vipākakkhandhānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena paccayo. Kāmāvacararūpāvacarato vipākacetanā attanā sampayuttadhammānaṃ pavatte cittasamuṭṭhānarūpānaṃ paṭisandhiyaṃ kaṭattārūpānañca sahajātakammapaccayena paccayo. Arūpāvacaravipākacetanā attanā sampayuttadhammānaññeva sahajātakammapaccayena paccayo. Lokuttaravipākacetanā pañcavokāre attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre arūpasseva sahajātakammapaccayena paccayo. Tebhūmikāpi kiriyācetanā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca sahajātakammapaccayena paccayo. Yā panettha arūpe uppajjati, sā arūpānaññeva sahajātakammapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti. Kammapaccayaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 429-430. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9685&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9685&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2093              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]