ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page431.

14. Vipākapaccayaniddesavaṇṇanā [14] Vipākapaccayaniddese vipākā cattāro khandhāti yasmā kammasamuṭṭhānāpi rūpā vipākā na honti, tasmā "vipākā"ti vatvā "cattāro khandhā"ti vuttaṃ. Evamayaṃ pāli arūpadhammānaññeva vipākapaccayavasena āgatā. Pañhāvāre pana "vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo"ti āgatattā cittasamuṭṭhānakammasamuṭṭhānarūpānampi vipākapaccayo labbhati. Idha pana sāvasesa- desanā 1- katāti ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana vipākapaccayo vipākabhāvena jātito ekavidho, bhūmibhedato kāmāvacarādivasena catudhā bhijjatīti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha kāmāvacararūpāvacaravipāko attanā sampayuttakkhandhānaṃ 2- pavatte cittasamuṭṭhānarūpānaṃ paṭisandhiyaṃ kaṭattārūpānañca vipākapaccayo hoti. Arūpāvacaravipāko sampayuttadhammānaññeva. Lokuttaravipāko pañcavokāre sampayutta- dhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre sampayuttadhammānaññeva 3- vipākapaccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti. Vipākapaccayaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 431. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9734&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9734&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2201              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]