ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    20. Vippayuttapaccayaniddesavaṇṇanā
     [20] Vippayuttapaccayaniddese rūpino dhammā arūpīnanti idaṃ tāva
hadayavatthuno ceva cakkhundriyādīnañca vasena veditabbaṃ. Rūpadhammesu hi eteyeva
cha koṭṭhāsā arūpakkhandhānaṃ vippayuttapaccayā 1- honti. Rūpāyatanādayo pana
ārammaṇadhammāpi kiñcāpi vippayuttadhammā, vippayuttapaccayā pana na honti.
Kiṃkāraṇā? sampayogāsaṅkāya abhāvato. Arūpino hi khandhā cakkhvādīnaṃ vatthūnaṃ
Abbhantarato nikkhamantā viya uppajjantīti. Tattha āsaṅkā hoti "kinnu kho
ete etehi sampayuttā, udāhu vippayuttā"ti. Ārammaṇadhammā pana vatthunissayena
uppajjamānānaṃ ārammaṇamattāva 2- hontīti natthi tesu sampayogāsaṅkā. Iti
sampayogāsaṅkāya abhāvato na te vippayuttapaccayā. Hadayavatthuādīsu panāyaṃ
vippayuttapaccayatā veditabbā. Vuttampi cetaṃ pañhāvāre:- vatthu kusalānaṃ khandhānaṃ
@Footnote: 1 cha.Ma. vippayuttapaccayena paccayā   2 cha.Ma. va-saddo na dissati

--------------------------------------------------------------------------------------------- page438.

Vippayuttapaccayena paccayo. Vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo. Cakkhvāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo. Sotaghānajivhākāyāyatanaṃ sotaghānajivhākāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ vippayuttapaccayena paccayoti. Arūpino dhammā rūpīnanti idaṃ pana catunnaṃ khandhānaṃ vasena veditabbaṃ. Arūpadhammesu hi cattāro khandhāva sahajātapurejātānaṃ rūpadhammānaṃ vippayuttapaccayā honti, nibbānaṃ pana arūpampi samānaṃ rūpassa vippayuttapaccayena paccayo na hoti. "catūhi sampayogo catūhi vippayogo"ti hi vuttaṃ. Iti catunnaṃ arūpakkhandhānaṃyeva vippayuttapaccayatā veditabbā. Vuttampi cetaṃ pañhāvāre:- sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo, khandhā vatthussa 1- vippayuttapaccayena paccayoti. Evaṃ tāvettha pālivaṇṇanā veditabbā. Ayañca 2- vippayuttapaccayo nāma saṅkhepato pañcavokārabhave vattamānā rūpārūpadhammā. Tesupi rūpaṃ vatthuno cakkhvādīnañca vasena chadhā bhinnaṃ, arūpaṃ pañcavokārabhave uppannakusalākusalavipākakiriyāvasena catudhā bhinnaṃ. Tassa bhūmito kāmāvacarādivasena catudhā ekadhā tidhā tidhāti ekādasadhā bhedo hoti. Arūpavipākañhi vippayuttapaccayo na hotīti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha pañcavokārabhave uppannaṃ catubhūmikampi kusalañca akusalañca attanā samuṭṭhāpitacittasamuṭṭhānarūpassa sahajātavippayuttapaccayena paccayo hoti. Uppādakkhaṇaṃ pana atikkamitvā ṭhitikkhaṇaṃ pattassa purejātassa catusamuṭṭhānikatisamuṭṭhānikarūpakāyassa pacchājātavippayuttapaccayena paccayo hoti. @Footnote: 1 cha.Ma. vatthussāti 2 cha.Ma. ayaṃ pana

--------------------------------------------------------------------------------------------- page439.

Ettha ca tisamuṭṭhānikakāyoti āhārasamuṭṭhānassa abhāvato brahmapārisajjādīnaṃ kāyo veditabbo. Kāmāvacararūpāvacaravipākaṃ pana pavatte cittasamuṭṭhānarūpassa paṭisandhiyaṃ kaṭattārūpassa ca sahajātavippayuttapaccayena paccayo hoti. Lokuttaravipākaṃ cittasamuṭṭhānarūpasseva. Tividhampi panetaṃ purejātassa catusamuṭṭhānikatisamuṭṭhānika- kāyassa pacchājātavippayuttapaccayena paccayo. Tebhūmikampi kiriyaṃ cittasamuṭṭhānassa sahajātavippayuttapaccayena paccayo, purejātassa catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātavippayuttapaccayena paccayo. Chadhā ṭhitesu pana rūpesu vatthurūpaṃ paṭisandhikkhaṇe kāmāvacararūpāvacaravipākānaṃ sahajātavippayuttapaccayena paccayo, pavatte uppajjamānānaṃ catubhūmikakusalānaṃ akusalānaṃ dvipañcaviññāṇavajjānaṃ tebhūmikavipākānaṃ tebhūmikakiriyānañca purejātavippayuttapaccayena paccayo. Cakkhvāyatanādīni cakkhu viññāṇādīnaṃ purejātavippayuttapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti. Vippayuttapaccayaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 437-439. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9877&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9877&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2637              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2708              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]