ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                        4. Aggaññasuttavaṇṇanā
                       vāseṭṭhabhāradvājavaṇṇanā
     [111] Evamme sutanti aggaññasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā:-
     atīte kira satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ
nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato pādamūle
nipajjitvā "anāgate tumhādisassa buddhassa aggūpaṭṭhāyikā homī"ti patthanaṃ
akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato
kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayaseṭṭhino gehe sumanadeviyā
kucchimhi paṭisandhiṃ gaṇhi. Jātakāle tassā visākhāti nāmaṃ akaṃsu. Sā yadā
bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato
paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi.
     Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ
gatā. Tattha naṃ migāraseṭṭhī mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati.
Patikulaṃ gacchantiyā cassā pitā mahālatāpasādhanapilandhanaṃ nāma kārāpesi.
Tasmiṃ pilandhane ca tisso 1- vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa
nāḷiyo, pabāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi
ca aññehi ca sattavaṇṇehi 2- ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ
yāva pādapiṭṭhiyā bhassati. Pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī
dhāretuṃ sakkoti,
     sā aparabhāge dasabalassa aggūpaṭṭhāyikā hutvā taṃ pasādhanaṃ
visajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge
pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhimabhūmiyaṃ
@Footnote: 1 cha.Ma., i. catasso.       2 cha.Ma. sattahi.
Pañcāti evaṃ gabbhasahassapaṭimaṇḍito ahosi. Sā "suddhapāsādova na sobhatī"ti
taṃ parivāretvā pañca duvaḍḍhagehasatāni, pañca cūḷapāsādasatāni, pañca
dīghasālāsatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.
     Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane
dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa anāthapiṇḍikassa viya
aññassāti. So hi catupaṇṇāsakoṭiyo visajjetvā sāvatthiyā dakkhiṇabhāge
anurādhapurassa mahāvihārassa sadise ṭhāne jetavanamahāvihāraṃ nāma kāresi.
Visākhā sāvatthiyā pācīnabhāge uttamadeviyā 1- vihārasadise ṭhāne pubbārāmaṃ
nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiyaṃ nissāya
viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane
vasati, ekaṃ pubbārāme. Tasmiṃ samaye pana bhagavā pubbārāme viharati. Tena
vuttaṃ  "pubbārāme migāramātupāsāde"ti.
     Vāseṭṭhabhāradvājāti vāseṭṭho ca sāmaṇero bhāradvājo ca.
Bhikkhūsu parivasantīti teneva titthiyaparivāsaṃ vasanti, na āpattiparivāsaṃ.
Aparipuṇṇavassattā pana bhikkhubhāvaṃ paṭṭhayamānā vasanti. Tenāha "bhikkhubhāvaṃ
ākaṅkhamānā"ti, ubhopi hete udiccabrāhmaṇamahāsālakule nibbattā,
cattāḷīsacattāḷīsakoṭivibhavā tiṇṇaṃ vedānaṃ pāragū majjhimanikāye vāseṭṭhasuttaṃ
sutvā saraṇaṃ gatā, tevijjasuttaṃ sutvā pabbajitvā imasmiṃ kāle bhikkhubhāvaṃ
ākaṅkhamānā parivasanti. Abbhokāse caṅkamatīti uttaradakkhiṇena āyatassa
pāsādassa puratthimabhāge pāsādacchāyāyaṃ yantarajjūhi ākaḍḍhiyamānaṃ
ratanasatubbedhaṃ suvaṇṇaagghikaṃ viya anilapathe vidhāvantīhi chabbaṇṇāhi buddharasmīhi
sobhayamāno aparāparaṃ caṅkamati.
     [113] Anucaṅkamiṃsūti añjaliṃ paggayha onatasarīrā hutvā
anuvattamānā caṅkamiṃsu. Vāseṭṭhaṃ āmantesīti so tesaṃ paṇḍitataro gahetabbaṃ
visajjetabbañca jānāti, tasmā taṃ āmantesi. Tumhe khvatthāti tumhe kho
@Footnote: 1 cha.Ma. uttaradeviyā
Attha. Brāhmaṇajaccāti brāhmaṇajātikā. Brāhmaṇakulīnāti brāhmaṇesu kulīnā
kulasampannā. Brāhmaṇakulāti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ
pahāyāti attho. Na akkosantīti dasavidhena akkosavatthunā na akkosanti.
Na paribhāsantīti nānāvidhāya paribhavakathāya na paribhāsantīti 1- attho. Iti bhagavā
"brāhmaṇā ime sāmaṇere akkosanti paribhāsantī"ti jānamānova pucchati.
Kasmā? ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na
Samuṭṭhātīti kathāsamuṭṭhāpanatthāya.
     Tagghāti ekaṃsavacanena nipāto, ekaṃseneva no bhante brāhmaṇā
akkosanti paribhāsantīti vuttaṃ hoti. Attarūpāyāti attano anurūpāya.
Paripuṇṇāyāti yathāruciṃ padabyañajanāni āropetvā āropetvā pūritāya. 2-
No aparipuṇṇāyāti antarā aṭṭhapitāya nirantaraṃ pavattāya.
     Kasmā pana brāhmaṇā ime sāmaṇere akkosantīti. Appatiṭṭhatāya.
Ime hi sāmaṇerā aggabrāhmaṇānaṃ puttā tiṇṇaṃ vedānaṃ pāragū jambudīpe
brāhmaṇānaṃ antare pākaṭā sambhāvitā. Tesaṃ pabbajitattā aññe bahū
brāhmaṇaputtā pabbajiṃsu. Athakho brāhmaṇā "appatiṭṭhā mayaṃ jātā"ti
imāya appatiṭṭhatāya gāmadvārepi antogāmepi te disvā "tumhehi
brāhmaṇasamayo bhinno muṇḍasamaṇakassa pacchato pacchato rasagiddhā hutvā vicarathā"ti
ādīni ceva pāliyaṃ āgatāni "brāhmaṇova seṭṭho vaṇṇo"ti ādīni ca
vatvā akkosanti. Sāmaṇerā tesu akkosantesupi kopaṃ vā āghātaṃ vā
akatvā kevalaṃ bhagavatā puṭṭhattā 3- "taggha no bhante brāhmaṇā akkosanti
paribhāsantī"ti ārocesuṃ. Atha ne bhagavā akkosanākāraṃ pucchanto yathākathaṃ
pana voti pucchati. Te ācikkhantā brāhmaṇā bhanteti ādimāhaṃsu.
     Tattha seṭṭho vaṇṇoti jātigottādīnaṃ paññāpanaṭṭhāne
brāhmaṇova seṭṭhoti dassenti. Hīnā aññe vaṇṇāti itare tayo vaṇṇā
hīnā lāmakāti vadanti. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti
@Footnote: 1 Sī. garahanti     2 cha.Ma. paripūritāya     3 cha.Ma. puṭṭhā
Jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. Brahmuno puttāti mahābrahmuno
puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā
saṃvaḍḍhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti
brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Hīnamatthavaṇṇaṃ
ajjhūpagatāti hīnaṃ vaṇṇaṃ ajjhūpagatā attha. Muṇḍake samaṇaketi nindantā
jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya. Ibbheti
gahapatike. Kaṇheti kāḷake. Bandhūti mārassa bandhubhūte mārapakkhike.
Pādāpacceti mahābrahmuno pādānaṃ 1- apaccabhūte, pādato jāteti adhippāyo.
     [114] "taggha vo vāseṭṭha brāhmaṇā porāṇaṃ asarantā
evamāhaṃsū"ti ettha voti nipātamattaṃ, sāmivacanaṃ vā, tumhākaṃ brāhmaṇāti
attho. Porāṇanti porāṇakaṃ aggaññaṃ lokuppatticariyavaṃsaṃ. Asarantāti
ajānamānā. 2- Idaṃ vuttaṃ hoti, ekaṃsena vo vāseṭṭha brāhmaṇā porāṇaṃ
lokuppattiṃ ananussarantā ajānantā evaṃ vadantīti. "dissanti kho panā"ti
evamādi tesaṃ laddhibhindanatthāya vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ
puttapaṭilābhatthāya āvāhavivāhavasena kulaṃ ānītā brāhmaṇiyo dissanti.
Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho.
Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti
dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena
jātāva samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ?  "brāhmaṇova seṭṭho
vaṇṇo .pe. Brahmadāyādā"ti. Yadi pana tesaṃ saccaṃ vecanaṃ siyā,
brāhmaṇīnaṃ kucchi mahābrahmuno uro bhāveyya, brāhmaṇīnaṃ tassāva maggo
mahābrahmuṇo mukhaṃ bhaveyya, na kho panetaṃ evaṃ daṭṭhabbaṃ. Tenāha "te
ca brahmānañceva abbhācikkhantī"ti ādi.
@Footnote: 1 Sī. pādā           2 cha.Ma., i. assaramānā
                          Catuvaṇṇasuddhivaṇṇanā
     [115] Ettāvatā "mayaṃ mahābrahmuno ure vasitvā mukhato
nikkhantāti vattuṃ mā labhantū"ti imaṃ mukhacchedakavādaṃ vatvā puna cattāropi
vaṇṇā kusale dhamme samādāya vattantāva sujjhantīti dassanatthaṃ cattārome
vāseṭṭha vaṇṇāti ādimāha. Akusalasaṃkhātāti akusalāti saṃkhātā akusalaṭṭhoāsabhūtā
vā. Esa nayo sabbattha. Naalamariyāti ariyabhāve asamatthā. Kaṇhāti
pakatikāḷakā. Kaṇhavipākāti vipākopi nesaṃ kaṇho dukkhoti attho. Khattiyepi
teti khattiyamhipi te. Ekacceti ekasmiṃ. Esa nayo sabbattha. Sukkāti
nikkilesabhāvena paṇḍaRā. Sukkavipākāti vipākopi nesaṃ sukko sukhoti attho.
     [116] Ubhayavokiṇṇesu vattamānesūti ubhayesu vokiṇṇesu missībhūtesu
hutvā vattamānesu. Katamesu ubhayesūti kaṇhasukkesu dhammesu viññūgarahitesu
ceva viññūpasatthesu ca. Yadettha brāhmaṇā evamāhaṃsūti ettha etesu
kaṇhasukkadhammesu vattamānāpi brāhmaṇā yadetaṃ evaṃ vadanti "brāhmaṇova seṭṭho
vaṇṇo"ti ādi. Tantesaṃ 1- viññū nānujānantīti ye loke paṇḍitā, te
nānumodanti, nappasaṃsantīti attho. Taṃ kissa hetu. Imesañhi vāseṭṭhāti
ādimhi ayaṃ saṃkhepattho: yaṃ vuttaṃ nānujānantīti, taṃ kasmāti ce. Yasmā
imesaṃ catunnaṃ vaṇṇanaṃ yo bhikkhu arahaṃ .pe. Sammadaññā vimutto, so
tesaṃ aggamakkhāyati, teneva 2- evarūpā tasmā tesaṃ viññū nānujānanti.
     Arahanti ādipadesu cettha kilesānaṃ ārakattāhīhi kāraṇehi arahaṃ.
Āsavānaṃ khīṇattā khīṇāsavo. Satta sekkhā puthujjanakalyāṇakā ca
brahmacariyavāsaṃ vasanti nāma. Ayaṃ pana vuṭṭhavāsoti vusitvā. Catūhi maggehi catūsu
saccesu parijānanādikaraṇīyaṃ kataṃ assāti katakaraṇīyo. Kilesabhāro ca khandhabhāro
ca ohito assāti ohitabhāro. Ohitoti ohārito. 3- Sundaro attho, sako
vā atthoti sadattho, anuppatto sadattho etenāti anuppattasadattho.
@Footnote: 1 cha.Ma., i. taṃ nesaṃ      2 cha.Ma. te ca na      3 Sī. otārito
Bhavasaññojanaṃ vuccati taṇhā, sā parikkhīṇā assāti parikkhīṇabhavasaññojano.
Sammadaññā vimuttoti sammā hetunā kāraṇena 1- jānitvā vimutto.
Janetasminti jane etasmiṃ, imasmiṃ loketi attho. Diṭṭhe ceva dhamme
abhisamparāyañcāti idhattabhāve ca parattabhāve ca.
     [117] Anantarāti antaravirahitā, attano kulena sadisāti attho.
Anuyantāti 2- vasavattino. Nipaccakāranti mahallakatarā nipaccakāraṃ dassenti.
Daharatarā abhivādanādīni karonti. Tattha sāmīcikammanti taṃtaṃvattakaraṇādi
anucchavikakammaṃ.
     [118] Niviṭṭhāti abhiniviṭṭhā acalaṭṭhitā. Kassa pana evarūpā saddhā
hotīti. Sotāpannassa. So hi niviṭṭhasaddho asinā sīse chijjamānepi 3-
buddho abuddhoti vā, dhammo adhammoti vā, saṃgho asaṃghoti vā na vadati.
Patiṭṭhitasaddhova hoti sūrambaṭṭho viya.
     So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi.
Atha māro dvattiṃsavaralakkhaṇapaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre
ṭhatvā "satthā āgato"ti sāsanaṃ pahiṇi. Sūro cintesi "ahaṃ idāneva satthu
santike dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī"ti upasaṅkamitvā satthu
saññāya vanditvā aṭṭhāsi. Māro āha  "ambaṭṭha yaṃ te mayā `rūpaṃ aniccaṃ
.pe. Viññānaṃ aniccan'ti kathitaṃ, taṃ dukkathitaṃ. Anupadhāretvāva hi mayā
etaṃ vuttaṃ. Tasmā tvaṃ' rūpaṃ niccaṃ .pe. Viññāṇaṃ niccan'ti gaṇhāhī"ti.
Sūro 4- cintesi "aṭṭhānametaṃ yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci
katheyyuṃ, addhāyaṃ mayhaṃ vicchindajananatthaṃ māro āgato"ti. Tato naṃ "tvaṃ
mārosī"ti āha. So musāvādaṃ kātuṃ nāsakkhi. "āma mārosmī"ti paṭijānāti.
"kasmā āgatosī"ti. Tava saddhācālanatthanti āha. "kañha pāpima tvaṃ tāva
eko tiṭṭha, tādisānaṃ mārānaṃ sataṃpi sahassaṃpi satasahassaṃpi mama saddhaṃ
@Footnote: 1 Sī. hetunā nayena kāraṇena       2 cha.Ma., i. anuyttā
@3 cha.Ma., i. chejjamānepi         4 cha.Ma. so
Cāletuṃ asamatthaṃ, maggena āgatasaddhā nāma thirā silāpaṭhaviyaṃ patiṭṭhitasineru
viya acalā hoti, kiṃ tvaṃ etthā"ti accharaṃ pahari. So ṭhātuṃ asakkonto
tattheva antaradhāyi. Evarūpaṃ saddhaṃ sandhāyetaṃ vuttaṃ "niviṭṭhā"ti.
     Mūlajātā patiṭṭhitāti maggamūlassa sañjātattā tena mūlena
patiṭṭhitā. Daḷhāti thiRā. Asaṃhāriyāti sunikhātaindakhīlo viya kenaci cāletuṃ
asakkuṇeyyā. Tassetaṃ kallaṃ vacanāyāti tassa ariyasāvakassa yuttametaṃ vattuṃ.
Kinti? "bhagavatomhi putto oraso"ti evamādi. So hi bhagavantaṃ nissāya
Ariyabhūmiyaṃ jātoti bhagavato putto. Ure vasitvā mukhato nikkhantadhammaghosavasena
maggaphalesu patiṭṭhitattā oraso mukhato jāto. Ariyadhammato jātattā
ariyadhammena ca nimmitattā dhammajo dhammanimmito. Navalokuttaradhammadāyajjaṃ 1-
arahatīti dhammadāyādo.
     Taṃ kissa hetūti yadetaṃ "bhagavatomhi putto"ti vatvā "dhammajo
dhammanimmito"ti vuttaṃ, taṃ kasmāti ce. Idānissa atthaṃ dassento tathāgatassa
hetanti ādimāha. Tattha "dhammakāyo itipī"ti kasmā tathāgato "dhammakāyo"ti
vutto. Tathāgato hi tepiṭakaṃ buddhavacanaṃ hadayena cintetvā vācāya abhinīhari.
Tenassa kāyo dhammamayattā dhammova. Iti dhammo kāyo assāti dhammakāyo.
Dhammakāyattāeva brahmakāyo. Dhammo hi seṭṭhaṭṭhena brahmāti vuccati.
Dhammabhūtoti dhammasabhāvo. Dhammabhūtattāeva brahmabhūto.
     [119] Ettāvatā bhagavā seṭṭhacchedakavādaṃ dassetvā idāni
aparenapi nayena seṭṭhacchedakavādameva dassetuṃ hoti kho so vāseṭṭhā
samayoti ādimāha. Tattha saṃvaṭṭavivaṭṭakathā brahmajāle vitthāritāva. Itthattaṃ
āgacchantīti itthabhāvaṃ manussattaṃ āgacchanti. Tedha honti manomayāti te
idha manussaloke nibbattamānāpi opapātikā hutvā maneneva nibbattāti
manomayā. Brahmaloke viya idhāpi tesaṃ pītiyeva āhārakiccaṃ sādhetīti
pītibhakkhā. Eteneva nayena sayaṃpabhādīnipi veditabbāni.
@Footnote: 1 Sī.......dāyādaṃ
                        Rasapaṭhavipātubhāvavaṇṇanā
     [120] Ekodakībhūtanti sabbaṃ cakkavāḷaṃ ekodakameva bhūtaṃ.
Andhakāti tamo. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇaṃ
bahalatamaṃ.
     Samantānīti 1- patiṭṭhāti samantato patthari. Payatattassāti tattassa
khīrassa. Vaṇṇasampannāti vaṇṇena sampannā. Kaṇṇikārapupphasadiso hissā
vaṇṇo ahosi. Gandhasampannāti gandhena sampannā dibbagandhaṃ vāyati.
Rasasampannāti rasena sampannā pakkhittadibbojā viya hoti. Khuddamadhunti
khuddakamakkhikāhi katamadhuṃ. Aneḷakanti niddosaṃ makkhikaṇḍakavirahitaṃ. Lolajātikoti
lolasabhāvo. Atītānantarepi kappe loloyeva. Ambhoti acchariyajāto āha.
Kimevidaṃ bhavissatīti vaṇṇopissā manāpo gandhopi, raso panassā kīdiso
bhavissatīti attho. Yo tattha uppannalobho, so rasapaṭhaviṃ aṅguliyā sāyi,
aṅguliyā gahetvā jivhagge ṭhapesi.
     Acchādesīti jivhagge ṭhapitamattā satta rasaharaṇīsahassāni pharitvā
manāpā hutvā tiṭṭhati. Taṇhā cassa okkamīti tattha cassa rasataṇhā
uppajjati.
                      Candimasuriyādipātubhāvavaṇṇanā
     [121] Āluppakārakaṃ upakkamiṃsu paribhuñjitunti ālopaṃ katvā
piṇḍe piṇḍe chinditvā paribhuñjituṃ ārabhiṃsu. Candimasuriyāti candimā  ca
suriyo ca. Pāturahesunti pātubhaviṃsu.
     Ko pana tesaṃ paṭhamaṃ pātubhavi, ko kasmiṃ vasati, kassa kiṃ pamāṇaṃ,
ko upari, ko sīghaṃ gacchati, katī nesaṃ vīthiyo, kathaṃ caranti, kittake ṭhāne
@Footnote: 1 cha.Ma. samatanī
Ālokaṃ karontīti. Na ubho ekato pātubhavanti. Suriyo paṭhamataraṃ paññāyati.
Tesaṃ hi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā
"bhaddakaṃ vatassa sace āloko pātubhaveyyā"ti cintayiṃsu. Tato mahājanassa
sūrabhāvaṃ janayamānaṃ suriyamaṇḍalaṃ uṭṭhahi. Tenevassa suriyoti nāmaṃ ahosi.
Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgate puna andhakāro ahosi. Te "bhaddakaṃ
vatassa sace añño āloko uppajjeyyā"ti cintayiṃsu. Atha nesaṃ chandaṃ
ñatvāva candamaṇḍalaṃ uṭṭhahi. Tenevassa candoti nāmaṃ ahosi.
     Tesu cando antomaṇivimāne vasati. Taṃ bahi rajatena parikkhittaṃ.
Ubhayaṃpi sītalameva hoti. Suriyo antokanakavimāne vasati. Taṃ bāhiraṃ phalikaparikkhittaṃ
hoti. Ubhayaṃpi uṇhameva.
     Pamāṇato cando ujukaṃ ekūnapaññāsayojano. Parimaṇḍalato tīhi
yojanehi ūnadiyaḍḍhasatayojano. Suriyo ujukaṃ paññāsayojano, parimaṇḍalato
diyaḍḍhasatayojano.
     Cando heṭṭhā suriyo upari, antarā nesaṃ yojanaṃ hoti. Candassa
heṭṭhimantato suriyassa uparimantato yojanasataṃ hoti.
     Cando ujukaṃ saṇikaṃ gacchati, tiriyaṃ sīghaṃ. Dvīsu passesu nakkhattatārakā
gacchanti. Cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati. Nakkhattāni
pana attano ṭhānaṃ na vijahanti. Suriyassa ujukagamanaṃ sīghaṃ, tiriyaṃ
gamanaṃ dandhaṃ. So kāḷapakkhauposathato pāṭipadadivase yojanānaṃ satasahassaṃ
candamaṇḍalaṃ ohāya gacchati. Atha cando lekhā viya pañañāyati. Pakkhassa dutiyāya
satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati.
Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Puna
pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā gaṇhāti. Dutiyāya satasahassanti
evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando
anukkamena hāyitvā uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā
katvā suraṃyo upari hoti. Mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ
Pithiyati. Majjhantike gehacchāyā viya candassa chāyā na paññāyati. So
chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayaṃpi na paññāyati.
     Kati nesaṃ vīthiyoti ettha pana ajavīthi nāgavīthi govīthīti tisso
vīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, taṃ hi hatthināgānaṃ manāpaṃ.
Gunnaṃ sītuṇhasamatāya phāsu hoti. Tasmā yaṃ kālaṃ candimasuriyā ajavīthiṃ
ārūhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti,
tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārūhanti, tadā utusamatā
sampajjati, candimasuriyā cha māse sineruto bahi nikkhamanti, cha māse anto
vicaranti. Te hi āsāḷhamāse sinerusamīpena caranti. 1- Tato pare dve māse
nikkhamitvā bahi carantā 2- paṭhamakattikamāse majjhena gacchanti. Tato
cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena caritvā puna nikkhamitvā
citramāse majjhena gantvā tato apare 3- māse sinerūbhimukhā pakkhanditvā puna
āsāḷhe sinerusamīpena caranti.
     Kittake ṭhāne ālokaṃ karontīti. Ekappahārena tīsu dīpesu ālokaṃ
karonti. Kathaṃ? imasmiṃ hi dīpesuriyuggamanakālo pubbavidehe majjhantiko
hoti, uttarakurūsu atthaṅgamanakālo, amaragoyāne majjhimayāmo. Pubbavidehamhi
uggamanakālo uttarakurūsu majjhantiko hoti, 4- amaragoyāne atthaṅgamanakālo,
idha majjhimayāmo. Uttarakurūsu uggamanakālo amaragoyāne majjhantiko, idha
atthaṅgamanakālo, pubbavidehe majjhimayāmo. Amaragoyānadīpe uggamanakālo
idha majjhantiko, pubbavidehadīpe 5- atthaṅgamanakālo, uttarakurūsu majjhimayāmoti.
     Nakkhattāni tārakarūpānīti kattikādinakkhattāni ceva sesatārakarūpāni
ca candimasuriyehi saddhiṃyeva pāturahesuṃ. Rattindivāti tato suriyatthaṅgamanato yāva
aruṇuggamanā ratti, aruṇuggamanato yāva suriyatthaṅgamanā divāti evaṃ rattindivā
paññāyiṃsu. Atha pañcadasa rattiyo aḍḍhamāso, dve aḍḍhamāsā māsoti evaṃ
@Footnote: 1 cha.Ma., vicaranti  2 cha.Ma. vicarantā  3 cha.Ma. dve
@4 cha.Ma. hotīti saddo na dissati   5 cha.Ma. pubbavidehe
Māsaḍḍhamāsā paññāyiṃsu. Atha cattāro māsā utu, tayo utū saṃvacacharoti evaṃ
utusaṃvaccharā paññāyiṃsu.
     [122] Vaṇṇavevaṇṇatā cāti vaṇṇassa vivaṇṇabhāvo. Tesaṃ
vaṇṇātimānapaccayāti tesaṃ vaṇṇaṃ ārabbha uppannaatimānapaccayā.
Mānātimānajātikānanti punappunaṃ uppajjamānamānātimānasabhāvānaṃ. Rasapaṭhaviyāti 1-
sampannarasattā rasāti laddhanāmāya paṭhaviyā. Anutthuniṃsūti anubhāsiṃsu. Aho
rasanti aho amhākaṃ madhurarasaṃ antarahitaṃ. Aggaññaṃ akkharanti lokuppattivaṃsakathaṃ.
Anusarantīti anugacchanti.
                      Bhūmipappaṭakapātubhāvādivaṇṇanā
     [123] Evameva pāturahosīti ediso hutvā uṭṭhahi, antovāpiyaṃ
udake chinne sukkhakalalapaṭalaṃ viya ca uṭṭhahi.
     [124] Padālatāti ekā madhurarasā bhaddalatā. 2- Kalambakāti
nāḷikā. Ahu vata noti madhurarasā vata no padālatā ahosi. Ahāyi vata
noti sā no etarahi antarahitāti.
                      Akaṭṭhapākasālipātubhāvavaṇṇanā
     [125] Akaṭṭhapākoti akaṭṭheyeva bhūmibhāge uppanno. Akaṇoti
nikkoṇḍako. 3- Athūsoti nitthūso. Sugandhoti dibbagandhaṃ vāyati. Taṇḍulapphaloti
parisuddhaṃ paṇḍaraṃ taṇḍulapphalameva phalati. Pakkaṃ paṭiviruḷhanti sāyaṃ gahitaṭṭhānaṃ
pāto pakkaṃ hoti, punaviruḷhaṃ pākatikameva 4- gahitaṭṭhānaṃ na paññāyati. Nāpadānaṃ
paññāyatīti alāyitaṃ hutvā anūnameva paññāyati.
@Footnote: 1 cha.Ma. rasāya paṭhaviyā     2 cha.Ma. bhaddālatā     3 cha.Ma., i. nikkuṇḍako
@4 cha.Ma., i. paṭipākatikameva
                      Itthīpurisaliṅgapātubhāvavaṇṇanā
     [126] Itthiyā cāti yā pubbe manussakāle itthī, tassā
itthīliṅgaṃ pātubhavati, pubbe purisassa purisaliṅgaṃ. Mātugāmo 1- hi
purisattabhāvaṃ labhanto anupubbena purisattapaccaye dhamme pūretvā labhati. Puriso
itthattabhāvaṃ labhanto kāmamicchācāraṃ 2- nissāya labhati. Tadā pana pakatiyā
mātugāmassa itthīliṅgaṃ, purisassa purisaliṅgaṃ pāturahosi. Upanijjhāyatanti 3-
upanijjhāyantānaṃ olokentānaṃ. Pariḷāhoti rāgapariḷāho. Seṭṭhinti chārikaṃ.
Nibbuyhamānāyāti niyyamānāya.
                       Methunadhammasamācāravaṇṇanā
     [127] Adhammasammatanti taṃ paṃsukhipanādikaṃ adhammoti sammataṃ. Tadetarahi
dhammasammatanti taṃ idāni dhammoti sammataṃ, dhammoti taṃ gahetvā vicaranti. Tathā
hi ekaccesu janapadesu kalahaṃ kurumānā itthiyo "tvaṃ kasmā kathesi, yā
gomayapiṇḍamattaṃpi nālatthā"ti vadanti. Pātabyatanti sevitabbataṃ. Sannidhikārakanti
sannidhiṃ katvā. Apadānaṃ paññāyitthāti chinnaṭṭhānaṃ onameva hutvā paññāyittha.
Saṇḍasaṇḍāti ekekasmiṃ ṭhāne kalāpabandhā viya gumbagumbā hutvā.
                          Sālivibhāgavaṇṇanā
     [128] Mariyādaṃ ṭhapeyyāmāti sīmaṃ ṭhapeyyāma.
     [129] Yatra hi nāmāti yo hi nāma. Pāṇinā pahariṃsūti tayo
vāre vacanaṃ aggaṇhantaṃ pāṇinā pahariṃsu. Tadagge kho panāti 4- taṃ aggaṃ katvā.
@Footnote: 1 cha.Ma., i. mātugāmo nāma                    2 cha.Ma. kāmesumicchācāraṃ
@3 dī. pāṭi. 11/76 upanijjhāyantānaṃ, cha.Ma. upanijjhāyataṃ  4 cha.Ma. tadagge khoti
                         Mahāsammatarājavaṇṇanā
     [130] Khīyitabbaṃ khīyeyyāti pakāsetabbaṃ pakāseyya, khipitabbaṃ
khipeyya, hāretabbaṃ hāreyyāti vuttaṃ hoti. Yonesaṃ sattoti yo etesaṃ
satto. Ko pana soti. Amhākaṃ bodhisatto. Sālīnaṃ bhāgaṃ anuppadassāmāti
mayaṃ ekekassa khettato ambaṇambaṇaṃ āharitvā tuyhaṃ sālibhāgaṃ dassāma, tayā
kiñci kammaṃ na kātabbaṃ, tvaṃ amhākaṃ jeṭṭhakaṭṭhāne tiṭṭhāti.
     [131] Akkharaṃ upanibbattanti saṅkhāsamaññāpaññattivohāro
uppanno. Khattiyo khattiyotveva dutiyaṃ akkharanti na kevalaṃ akkharameva, te
panassa khettasāmi noti tīhi saṅkhehi abhisekampi akaṃsu. Rañjetīti sukheti
piṇeti. Aggaññenāti agaganti ñātena, agge vā ñātena lokuppattisamaye
uppannena abhinibbatti ahosīti.
                        Brāhmaṇamaṇḍalādivaṇṇanā
     [132] Vītaṅgārā vītadhūmāti pacitvā khātitabbābhāvato vigatadhūmaṅgāRā.
Pannamusalāti koṭṭetvā pacitabbābhāvato patitamusalā. Ghāsamesamānāti 1-
bhikkhācariyavasena yāgubhattaṃ pariyesantā. Tamenaṃ manussā disvāti te ete
manussā passitvā. Anabhisambhuṇamānāti asahamānā asakkontā. Ganthe
karontāti tayo vede abhisaṅkharontā ceva vācentā ca. Acchantīti vasanti,
"acchentī"tipi pāṭho. Esevattho. Hīnasammatanti mante dhārenti "mante
vācentī"ti kho vāseṭṭha idaṃ tena samayena hīnasammataṃ. Tadetarahi seṭṭhasammatanti
taṃ idāni "ettake mante dhārenti ettake mante vācentī"ti seṭṭhasammataṃ
jātaṃ. Brāhmaṇamañḍalassāti brāhmaṇagaṇassa.
@Footnote: 1 Sī., i., ka. ghāsamesanā
                          Vessamaṇḍalavaṇṇanā
     [133] Methunaṃ dhammaṃ samādāyāti methunadhammaṃ samādiyitvā. Visu
kammante 1- payojesunti gopakakammavāṇijakammādike 2- vissute uggate kammante
payojesuṃ.
                          Suddamaṇḍalavaṇṇanā
     [134] Suddā suddāti tena luddācārakammakhuddācārakammunā
suddaṃ suddanti 3- lahuṃ lahuṃ kucchitaṃ gacchanti, vinassantīti attho.
     [135] Ahu khoti hoti kho. Sakaṃ dhammaṃ garahamānoti na
setacchattaṃ ussāpanamattena sujjhituṃ sakkāti evaṃ attano khattiyadhammaṃ
nindamāno. Esa nayo sabbattha. "imehi kho vāseṭṭha catūhi maṇḍalehī"ti
iminā idaṃ dasseti "samaṇamaṇḍalaṃ nāma visuṃ natathi, yasmā 4- pana na sakkā
jātiyā sujjhituṃ attano attano sammāpaṭipattiyāva suddhi hoti, tasmā imehi
catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hoti. Imāni maṇḍalāni
samaṇamaṇḍalaṃ anuvattanti, anuvattantāni ca dhammeneva anuvattananti, no
adhammena. Samaṇamaṇḍalaṃ hi āgamma sammāpaṭipattiṃ pūretvā suddhiṃ pāpuṇantī"ti.
                         Duccaritādikathāvaṇṇanā
     [136] Idāni yathājātiyā na sakkā sujjhituṃ, sammāpaṭipattiyāva
sujjhanti, tamatthaṃ pākaṭaṃ karonto khattiyopi kho vāseṭṭhāti desanaṃ
ārabhi. Tattha micchādiṭṭhikammasamādānahetūti micchādiṭṭhivasena samādinnakammahetu,
micchādiṭṭhikammassa vā samādānahetu.
     [137] Dvayakārīti kālena kusalaṃ karoti, kālena akusalanti evaṃ
ubhayakārī. Sukhadukkhapaṭisaṃvedī hotīti ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi.
@Footnote: 1 Sī. vissutakammante   2 cha.Ma. gorakkha...  3 cha.Ma. iti saddo na disusati
@4 Sī. sammā
Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya
khattiyakule vā brāhmaṇakule vā nibbatti. Atha naṃ akusalakammaṃ kāṇaṃpi karoti
khujjaṃpi pīṭhasappiṃpi karoti. 1- So rajjassa va anaraho hoti, abhisittakāle vā
evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya
te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalañce balavataraṃ hoti.
Taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi
pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karoti maṅgalassaṃ vā maṅgalaasubhaṃ vā.
So taṃ sampattiṃ anubhavati. Idaṃ sandhāya vuttaṃ "sukhadukkhapaṭisaṃvedī hotī"ti.
                      Bodhipakkhiyadhammabhāvanāvaṇṇanā
     [138] Sattannaṃ bodhipakkhiyānanti "cattāro satipaṭṭhānā"ti
ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyadhammānaṃ.
Bhāvanamanvāyāti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatīti
kilesaparinibbānena parinibbāti. 2- Iti bhagavā cattāro vaṇṇe dassetvā
vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dasseti. 3-
     [140] Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena
daḷhaṃ katvā dassento imesaṃ hi vāseṭṭha catunnaṃ vaṇṇānanti
ādimāha. "brahmunā cesā"ti 4- ādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā
ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ
vinivattetvā arahattanikūṭena desanaṃ niṭṭhapesi. Attamanā vāseṭṭhabhāradvājāti
vāseṭṭhabhāradvājasāmaṇerāpi hi attamanā 5- tuṭṭhamanā "sādhu sādhū"ti bhagavato
bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha
paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.
                       Aggaññasuttavaṇṇanā niṭṭhitā
                           -----------
@Footnote: 1 cha.Ma., i. karotīti saddo na dissati        2 cha.Ma. parinibbāyati
@3 cha.Ma., i. dassesi   4 cha.Ma., i. brahmunāpesā  5 cha.Ma., i. sakamanā



             The Pali Atthakatha in Roman Book 6 page 44-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1093              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1093              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1703              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1803              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]