ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                      6. Cetokhīlasuttavaṇṇanā 1-
     [185] Evamme sutanti cetokhīlasuttaṃ.
     Tattha cetokhīlāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Cetaso
vinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetaso vinibandhā.
Vuḍḍhinti 2- ādīsu sīlena vuḍḍhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ.
Sīlasamādhīhi vā vuḍḍhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Satthari
kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno dvattiṃsavaralakkhaṇa-
paṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthīti kaṅkhati, guṇe kaṅkhamāno atītānāgata-
paccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthīti kaṅkhati. Vicikicchatīti
vicinanto kicchati, dukkhaṃ āpajjati,  vinicchetuṃ na sakkoti. Nādhimuccatīti
evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā
nibbicikicchabhāvena pasīdituṃ, anāvilo bhavituṃ na sakkoti. Ātappāyāti
kilesasantāpakaviriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti
sātaccakiriyāya. 3- Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhīloti
ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo, evametassa
bhikkhuno appahīno hoti. Dhammeti pariyattidhamme ca paṭipattidhamme
ca 4- paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno tepiṭakaṃ buddhavacanaṃ
caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthīti kaṅkhati.
Paṭivedhadhamme kaṅkhamāno vipassanānissando maggo nāma, magganissando phalaṃ
nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho
natthīti kaṅkhati. Saṃghe kaṅkhatīti supaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ
paṭipadaṃ paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ
samūhabhūto saṃgho nāma, so atthi nu kho natthīti kaṅkhati. Sikkhāya kaṅkhamāno
adhisīlasikkhā nāma adhicittasikkhā nāma adhipaññāsikkhā nāmāti vadanti, sā
@Footnote: 1 cha.Ma. cetokhila...., Ma.mū. 12/185/156 passitabbaṃ.  2 cha.Ma. vuddhiṃ.....,
@evamuparipi  3 cha.Ma. satatakiriyāya     4 cha.Ma. paṭipattidhamme cāti pāṭho na dissati
@3 cha.Ma. satatakiriyāya     4 cha.Ma. paṭipattidhamme cāti pāṭho na dissati
Atthi nukho natthīti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto
pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.
     [186] Vinibandhesu kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano
kāye. Rūpeti bahiddhā rūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti
udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti
mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa
dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ hoti. Middhasukhanti
niddāsukhaṃ. Anuyuttoti yuttappayutto viharati.
     Paṇidhāyāti patthayitvā. Sīlenāti ādīsu hi 1- sīlanti catuppārisuddhasīlaṃ.
Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā
bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu
vā aññataro.
     [189] Iddhipādesu chandaṃ nissāya patto chandasamādhi. Padhānabhūtā
saṅkhārā padhānasaṅkhāRā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ,
iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo, ayamettha saṅkhePo.
Vitthāro pana iddhipādavibhaṅge 2- āgato eva. Visuddhimagge panassa 3- attho
dīpito. Iti imehi catūhi iddhipādehi vikkhambhanappahānaṃ kathitaṃ.
     Ussoḷhīyeva pañcamīti ettha ussoḷhīti sabbattha kattabbaṃ viriyaṃ
dasseti. Ussoḷhīpaṇṇarasaṅgasamannāgatoti 4- pañcacetokhīlappahānāni
pañcavinibandhappahānāni cattāro iddhipādā ussoḷhīti evaṃ ussoḷhiyā saddhiṃ
paṇṇarasahi aṅgehi samannāgato. Bhabboti anurūpo anucchaviko. Abhinibbhidāyāti
ñāṇena kilesabhedāya. Sambodhāyāti catumaggasambodhāya. Anuttarassāti seṭṭhassa.
Yogakkhemassāti catūhi yogehi khemassa arahattassa. Adhigamāyāti paṭilābhāya.
@Footnote: 1 cha.Ma. hi-saddo na dissati    2 abhi. vibhaṅga. 35/413 ādi/260
@3 cha.Ma. visuddhimaggepissa, visuddhi. 2/199 ādi. iddhividhaniddesa
@4 cha.Ma.....pannarasa...., evamuparipi, Ma.mū. 12/189/160 saṃsandetabbaṃ
Seyyathāti opammatthe nipāto. Pīti sambhāvanatthe. Ubhayenāpi seyyathāpi nāma
bhikkhaveti dasseti.
     Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana
kiñcāpi kukkuṭiyā vuttappakārato onādhikānipi 1- aṇḍāni honti,
vacanasiliṭṭhatāya pana etaṃ 2- vuttaṃ. Evaṃ hi loke siliṭṭhavacanaṃ hoti. Tānassūti tāni
assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā
kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā
pariseditānīti kālena kālaṃ utuṃ gāhāpentiyā suṭṭhu samantato seditāni
usamīkatāni. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni,
kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā
imaṃ 3- tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya.
Athakho bhabbāva teti athakho te kukkuṭapotakā vuttanayena sotthinā
abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni
aṇḍāni paripāliyamānāni na pūtīni honti. Yopi nesaṃ allasineho, sopi
pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakaṃ ca kharaṃ
hoti, sayaṃ paripākaṃ gacchanti, 4- kapālassa tanuttā bahi āloko anto
paññāyati, tasmā "ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca
bahi āloko dissati, etthadāni no sukhavihāro bhavissatī"ti nikkhamitukāmā
hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā
bhijjati. Atha kho 5- pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva,
nikkhamitvāva 6- gāmakkhettaṃ upasobhayamānā vicaranti.
     Evameva khoti idaṃ opammasampaṭipādanatthaṃ 7- evaṃ etthena saṃsandetvā
veditabbaṃ:- tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno
ussoḷhīpaṇṇarasehi aṅgehi samannāgatabhāvo. Kukkuṭiyā tividhakiriyāsampādanena
aṇḍānaṃ apūtibhāvo viya paṇṇarasaṅgasamannāgatassa bhikkhuno
@Footnote: 1 cha.Ma. ūnādhikānipi    2 cha.Ma. evaṃ    3 Sī. idha    4 cha.Ma. gacchati
@5 cha.Ma. atha te       6 cha.Ma. nikkhamitvā ca    7 cha.Ma. opammasampaṭipādanaṃ. taṃ
Tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena
aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena
bhavattayānugatanikantisinehapariyādānaṃ. Aṇḍakapālānaṃ tanubhāvo viya bhikkhuno
avijjaṇḍakosassa tanubhāvo. Kukkuṭapotakānaṃ pādanakhamukhatuṇḍakānaṃ thaddhakharabhāvo viya
bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭapotakānaṃ pariṇāmakālo
viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo.
Kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā
pakkhe pappoṭhetvā 1- sotthinā abhinibbhidākālo viya 2- tassa vipassanāñāṇaṃ
gabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā
puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva
vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ
padāletvā abhiññāpakkhe pappoṭhetvā sotthinā arahattappattakālo veditabbo.
Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ
tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi:-
              "ucchinda 3- sinehamattano
               kumudaṃ sāradikaṃva pāṇinā
               santimaggameva brūhaya 4-
               nibbānaṃ sugatena desitan"ti 5-
ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati, so
gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā
te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha tattha vicaranti, evaṃ ayampi
mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṃghārāmaṃ upasobhayamāno
vicarati.
@Footnote: 1 cha.Ma. papphoṭetvā evamuparipi   2 cha.Ma. abhinikkhamanakālo viya  3 ka. ucchinna
@4 ka. brūheyya    5 khu. dhamMa. 25/285/66 sāriputtattherassa saddhivihārikavatthu
     Iti imasmiṃ sutte cattāri pahānāni kathitāni. Kathaṃ? cetokhīlānañhi
cetovinibandhānaṃ pahānena paṭisaṅkhānappahānaṃ kathitaṃ, iddhipādehi vikkhambhanappahānaṃ
kathitaṃ, magge āgate samucchedappahānaṃ kathitaṃ, phale āgate
paṭipassaddhippahānaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cetokhīlasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 7 page 392-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10006              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10006              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3449              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4175              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4175              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]