ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page406.

9. Dvedhāvitakkasuttavaṇṇanā [206] Evamme sutanti dvedhāvitakkasuttaṃ. Tattha dvidhā katvā dvidhā katvāti dve dve bhāge katvā. Kāmavitakkoti kāmapaṭisaṃyutto vitakko. Byāpādavitakkoti byāpādapaṭisaṃyutto vitakko. Vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko. Ekaṃ bhāganti ajjhattaṃ vā bahiddhā vā oḷāriko vā sukhumo vā sabbopāyaṃ vitakko akusalapakkhikoyevāti tayopi kāmabyāpādavihiṃsāvitakke ekaṃ koṭṭhāsamakāsiṃ. Kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko nekkhammavitakko nāma, so yāva paṭhamajjhānā vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Dutiyaṃ bhāganti sabbopāyaṃ kusalapakkhikoyevāti dutiyaṃ koṭṭhāsamakāsinti. 1- Iminā bodhisattassa vitakkaniggaṇhanakālo 2- kathito. Bodhisattassa hi chabbassāni padhānaṃ padahantassa nekkhammavitakkādayo puñjapuñjā mahānadiyaṃ 3- oghā viya pavattiṃsu. Satisammosena pana sahasā kāmavitakkādayo uppajjitvā kusalavāraṃ pacchinditvā sayaṃ akusalajavanavārā hutvā tiṭṭhanti. Tato bodhisatto cintesi "mayhaṃ ime kāmavitakkādayo kusalavāraṃ pacchinditvā tiṭṭhanti, handāhaṃ ime vitakke dve bhāge katvā viharāmī"ti kāmavitakkādayo akusalapakkhikāti ekaṃ bhāgaṃ karoti nekkhammavitakkādayo kusalapakkhikāti ekaṃ. Atha puna cintesi "akusalapakkhato āgatavitakkaṃ mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāyaṃ akkamanto viya ca niggahessāmi, @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha,Ma......niggahaṇakālo, evamuparipi @3 ka. mahānadī

--------------------------------------------------------------------------------------------- page407.

Nāssa vaḍḍhituṃ dassāmi. Kusalapakkhato āgatavitakkaṃ meghasamaye meghaṃ viya sukhettaṃ 1- sālakalyāṇapotakaṃ viya ca sīghaṃ sīghaṃ vaḍḍhessāmī"ti. So tathā katvā akusalavitakke niggaṇhi, kusalavitakke vaḍḍhesi. Evaṃ iminā bodhisattassa vitakkaniggaṇhanakālo kathitoti veditabbo. [207] Idāni yathāssa te vitakkā uppajjiṃsu, yathā ca ne niggahesi, taṃ dassento tassa mayhaṃ bhikkhavetiādimāha. Tattha appamattassāti satiyā avippavāse ṭhitassa. Ātāpinoti ātāpaviriyavantassa. Pahitattassāti pesitacittassa. Uppajjati kāmavitakkoti bodhisattassa chabbassāni padhānaṃ padahato rajjasukhaṃ vā ārabbha, pāsāde vā nāṭakāni vā orodhe vā kiñcideva vā sampattimārabbha kāmavitakko nāma uppannapubbo. 2- Dukkarakārikāya panassa āhārūpacchedena adhimattakasamādānaṃ 3- pattassa etadahosi "na sakkā āhārūpacchedena visesaṃ nibbattetuṃ, yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyan"ti. So uruvelaṃ piṇḍāya pāvisi. Manussā "mahāpuriso pubbe āharitvā dinnaṃpi na gaṇhi, addhāssa idāni manoratho matthakaṃ patto, tasmā sayameva āgato"ti paṇītapaṇītaṃ āhāraṃ upahariṃsu. Bodhisattassa attabhāvo na cirasseva pākatiko ahosi. Jarājiṇṇattabhāvo hi sappāyabhojanaṃ labhitvāpi pākatiko na hoti. Bodhisatto pana daharo. Tenassa sappāyabhojanaṃ bhuñjato attabhāvo na cirasseva pākatiko jāto, vippasannāni indriyāni, parisuddho chavivaṇṇo, samuggatatārāgaṇaṃ viya nabhaṃ paripuṇṇadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitaṃ sarīraṃ ahosi. So taṃ oloketvā "tāva kilanto nāma attabhāvo evaṃ paṭipākatiko jāto"ti cintetvā attano paññāmahantatāya evaṃ parittakaṃpi vitakkaṃ gahetvā kāmavitakkoti akāsi. Paṇṇasālāya purato nisinno 4- camararurupasadagavayarohitamigādike migagaṇe 4- manuññasaddaravane moravanakukkuṭādike pakkhigaṇe nīluppalakumudakamalādisañchannāni pallalāni nānākusumasañchannaviṭapā vanarājiyo maṇikkhandhanimmalajalavahaṃ 5- nadiṃ @Footnote: 1 cha.Ma. sukhette 2 cha.Ma. na uppannapubbo 3 cha.Ma. adhimattakasimānaṃ @4-4 cha.Ma. camarapasadagavayarohitamigādige magagaṇe 5 cha.Ma.....jalapavāhañca

--------------------------------------------------------------------------------------------- page408.

Nerañjaraṃ ca passati. Tassa evaṃ hoti "sobhanā vatime migajātā pakkhigaṇā pallalāni vanarājiyo nadī nerañjarā"ti. So taṃpi evaṃ parittakaṃ vitakkaṃ gahetvā kāmavitakkaṃ akāsi, tenāha "uppajjati kāmavitakko"ti. Attabyābādhāyapīti attadukkhāyapi. Eseva nayo sabbattha. Kiṃ pana mahāsattassa ubhayadukkhāya saṃvattanikavitakko 1- nāma atthīti. Natthi. Apariññāya 2- ṭhitassa pana vitakko yāva ubhayabyādhāya saṃvattatīti evaṃ tāni 3- tīṇi nāmāni labhati, tasmā evamāha. Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannaṃpi samucchinditvā khipatīti paññānirodhiko. Vighātapakkhikoti dukkhakoṭṭhāsiko. Asaṅkhataṃ nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Abbhatthaṃ gacchatīti khayaṃ natthibhāvaṃ gacchati. Udakabubḷako 4- viya nirujjhati. Pajahamevāti chaḍḍitameva. 5- Vinodamevāti vinīharitameva. 6- Byantameva 7- naṃ akāsinti vigatantaṃ nissesaṃ parivaṭmaṃ paṭicchannameva naṃ akāsiṃ. [208] Byāpādavitakkoti na bodhisattassa parūpaghātappaṭisaṃyutto nāma vitakko citte uppajjati, athassa ativassaaccuṇhaatisītādīni pana paṭicca cittapariṇāmabhāvo hoti, taṃ sandhāya "byāpādavitakko"ti āha. Vihiṃsāvitakkoti na mahāsattassa paresaṃ dukkhuppādapaṭisaṃyutto 8- vitakko uppajjati, citte pana uddhatākāro anekaggatākāro hoti, taṃ gahetvā vihiṃsāvitakkaṃ akāsi. Paṇṇasālādvāre nisinno hi sīhabyagghādike vāḷamige sūkarādayo khuddakamige vihiṃsante passati, atha bodhisatto imasmiṃpi nāma akutobhaye araññe imesaṃ tiracchānagatānaṃ paccatthikā uppajjanti, balavanto dubbale khādanti, dubbalakhādakā 9- vattantīti kāruññaṃ uppādeti. Aññepi viḷārādayo kukkuṭamūsikādīni khādente passati, gāmaṃ piṇḍāya paviṭṭho manusse rājakammikehi upaddute @Footnote: 1 cha.Ma. saṃvattanakavitakko 2 cha.Ma. apariññāyaṃ 3 cha.Ma. saṃvattatīti etāni @4 cha.Ma. udakapupphuḷako 5 cha.Ma. pajahimeva 6 cha.Ma. nīharimeva 7 Sī., i. byanteva, @Ma.mū 12/207/176 passitabbaṃ 8 cha.Ma. dukkhuppādana....., 9 cha.Ma. balavantakhādikā

--------------------------------------------------------------------------------------------- page409.

Vadhabandhādīni anubhavante attano kasivāṇijjādīni kammāni katvā jīvituṃ na labhantīti kāruññaṃ uppādeti, taṃ sandhāya "uppajjati vihiṃsāvitakko"ti āha. Tathā tathāti tena tena kāraṇena. 1- Idaṃ vuttaṃ hoti:- kāmavitakkādīsu yaṃ yaṃ vitakketi, yaṃ yaṃ vitakkaṃ pavatteti, tena tena cassākārena kāmavitakkādibhāveneva 2- cetaso na hi hotīti. Pahāsi nekkhammavitakkanti nekkhammavitakkaṃ pajahati. Bahulamakāsīti bahulaṃ akāsi. 3- Tassa taṃ kāmavitakkāya cittanti tassa taṃ cittaṃ kāmavitakkatthāya. Yathā kāmavitakkasampayuttaṃ hoti, evameva 4- namatīti attho. Sesapadesupi eseva nayo. Idāni atthadīpakaṃ 5- upamaṃ dassento seyyathāpītiādimāha. Tattha kiṭṭhasambādheti sassasambādhe. Ākoṭṭeyyāti ujukaṃ piṭṭhikaṃ 6- pahareyya. Paṭikoṭṭeyyāti tiriyaṃ phāsukāsu pahareyya. Sanniruddheyyāti āvaritvā tiṭṭheyya. Sannivāreyyāti ito cito ca gantuṃ na dadeyya. Tatonidānanti tena kāraṇena, evaṃ arakkhitānaṃ gunnaṃ paresaṃ sassakhādanakāraṇenāti attho. Bālo hi gopālako evaṃ gāvo arakkhamāno "ayaṃ amhākaṃ bhattavetanaṃ khādati, ujuṃ gāvo rakkhituṃpi na sakkoti, kulehi saddhiṃ veraṃ gaṇhāpetī"ti gosāmikānaṃpi santikā vadhādīni pāpuṇāti, kiṭṭhasāmikānaṃpi. Paṇḍito pana imāni cattāri bhayāni sampassanto gāvo phāsukaṃ 7- rakkhati, taṃ sandhāyetaṃ vuttaṃ. Ādīnavanti upaddavaṃ. Okāranti lāmakabhāvaṃ, 8- khandhesu okāraṃ. 9- Saṅkilesanti saṅkiliṭṭhabhāvaṃ. Nekkhammeti nekkhammamhi. Ānasaṃsanati visuddhipakkhaṃ. Vodānapakkhanti idamasseva 10- vevacanaṃ, kusalānaṃ dhammānaṃ nekkhammamhi visuddhipakkhaṃ addasanti attho. [209] Nekkhammanti ca kāmehi nissaṭaṃ sabbaṃ kusalaṃ, ekadhamme saṅgayhamāne nibbānameva. Tatridaṃ opammasaṃsandanaṃ:- kiṭṭhasambādhaṃ viya hi rūpādiārammaṇaṃ, kūṭagāvo viya kūṭacittaṃ, paṇḍitagopālako viya bodhisatto, catubbidhabhayaṃ viya attaparūbhayabyābādhāya saṃvattanavitakkā, 11- paṇḍitagopālassa @Footnote: 1 cha.Ma. ākārena 2 cha.Ma. kāmavitakkādibhāvo 3 cha.Ma. karoti 4 cha.Ma. evamevaṃ @5 cha.Ma. atthadīpikaṃ 6 cha.Ma. piṭṭhiyaṃ 7 cha.Ma. sādhukaṃ 8 cha.Ma. lāmakaṃ @9 cha.Ma. otāraṃ 10 cha.Ma. idaṃ tasseva 11 cha.Ma.......vitakko

--------------------------------------------------------------------------------------------- page410.

Catubbidhaṃ bhayaṃ disvā kiṭṭhasambādhe appamādena gorakkhanaṃ viya bodhisattassa chabbassāni padhānaṃ padahato attabyābādhādibhayaṃ disvā rūpādīsu ārammaṇesu yathā kāmavitakkādayo na uppajjanti, evaṃ cittarakkhanaṃ. Paññāvuḍḍhikoti 1- ādīsu anuppannāya lokiyalokuttarapaññāya uppādāya, uppannāya ca vuḍḍhiyā saṃvattatīti paññāvuḍḍhiko. Na dukkhakoṭṭhāsāya saṃvattatīti avighātapakkhiko. Nibbānadhātusacchikiriyāya saṃvattatīti nibbānasaṃvattaniko. Rattiñcepi taṃ bhikkhave anuvitakkeyyanti sakalarattiñcepi taṃ vitakkaṃ pavatteyyaṃ. Tatonidānanti taṃmūlakaṃ. Ohaññeyyāti ugghāṭiyeyya, uddhaccāya saṃvatteyyāti attho. Ārāti dūre. Samādhimhāti upacārasamādhitopi appanāsamādhitopi. So kho ahaṃ bhikkhave ajjhattameva cittanti so ahaṃ bhikkhave mā me cittaṃ samādhimhā dūre hotūti ajjhattameva cittaṃ saṇṭhapemi, gocarajjhatte ṭhapemīti attho. Sannisādemīti tattheva ca naṃ sannisīdāpemi. Ekodiṃ karomīti ekaggaṃ karomi. Samādahāmīti sammā ādahāmi, suṭṭhu āropemīti attho. Mā me cittaṃ ugghāṭīti 2- mā mayhaṃ cittaṃ ugghāṭayittha 3- mā uddhaccāya saṃvattatūti attho. [210] Uppajjati abyāpādavitakko .pe. Avihiṃsāvitakkoti ettha yo so imāya heṭṭhā vuttataruṇavipassanāya saddhiṃ uppannavitakko kāmapaccanīkaṭṭhena nekkhammavitakkoti vutto. Soyeva byāpādapaccanīkaṭṭhena abyāpādavitakkoti ca, vihiṃsāpaccanīkaṭṭhena avihiṃsāvitakkoti ca vutto. Ettāvatā bodhisattassa samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathito. Tassa 4- hi samādhipi taruṇo, vipassanāpi. Tassa vipassanaṃ paṭṭhapetvā aticiraṃ nisinnassa kāyo kilamati, anto aggi viya uṭṭhahati, 5- kacchehi sedā muccanti, matthakato usumā vaṭṭi viya uṭṭhahati, cittaṃ haññati vihaññati vipphandati uddhataṃ hoti. 6- So puna samāpattiṃ samāpajjitvā taṃ paridametvā mudukaṃ katvā @Footnote: 1 cha.Ma. paññāvuddhiko. evamuparipi, Ma.mū. 12/209/177 saṃsandetabbaṃ @2 cha.Ma. ūhaññīti, Ma. mū. 12/209/179 passitabbaṃ 3 cha.Ma. ugghāṭīyittha @4 cha.Ma. yassa 5 Sī. upaṭṭhahati 6 cha.Ma. uddhataṃ hotīti pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page411.

Samassāsetvā puna vipassanaṃ paṭṭhapeti. Tassa puna aticiraṃ nisinnassa tatheva hoti. So puna samāpattiṃ samāpajjitvā tatheva karoti. Vipassanāya hi bahūpakārā samāpatti. Yathā yodhassa phalakakoṭṭhako nāma bahūpakāro hoti, so taṃ nissāya saṅgāmaṃva pavisati, tattha hatthīhipi assehipi yodhehipi saddhiṃ kammaṃ katvā āvudhesu vā khīṇesu bhuñjitukāmatādibhāve vā sati nivattitvā phalakakoṭṭhakaṃ pavisitvā āvudhāni gaṇhāti, vīmaṃsatipi, 1- bhuñjatipi, pānīyaṃ pivatipi, sannāhaṃpi paṭisannayhati, taṃ taṃ katvā puna saṅgāmaṃ pavisati, tattha kammaṃ katvā puna uccārādipīḷito vā kenacideva vā karaṇīyena phalakakoṭṭhakaṃ pavisati. Tattha santhambhitvā puna saṅgāmaṃ pavisati, evaṃ yodhassa phalakakoṭṭhako viya vipassanāya bahūpakārā samāpatti. Samāpattiyā pana saṅgāmaṃ nittharaṇakayodhassa phalakakoṭṭhakatopi vipassanā bahūpakārataRā. Kiñcāpi hi tattha 2- samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattiṃpi rakkhati. Thāmajātaṃ karoti. Yathā hi thale nāvaṃpi nāvāya bhaṇḍaṃpi sakaṭabhāraṃ karonti. Udakaṃ patvā pana sakaṭaṃpi sakaṭabhaṇḍaṃpi yuttagoṇepi nāvābhāraṃ karonti. Nāvā tiriyaṃ sotaṃ chinditvā sotthinā supaṭṭanaṃ gacchati, evameva 3- kiñcāpi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattiṃpi rakkhati, thāmajātaṃ karoti. Thalaṃ patvā sakaṭaṃ viya hi samāpatti. Udakaṃ patvā nāvā viya vipassanā. Iti bodhisattassa ettāvatā samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathitoti veditabbo. Yaññadevātiādi kaṇhapakkhe vuttānusāreneva veditabbaṃ, idhāpi atthadīpakaṃ 4- upamaṃ dassetuṃ seyyathāpītiādimāha. Tattha gāmantasambhavesūti 5- gāmantaāhaṭesu. Satikaraṇīyameva hotīti etā gāvoti satiuppādamattameva kātabbaṃ hoti. Ito cito ca gantvā ākoṭanādikiccaṃ natthi. Ete dhammāti ete @Footnote: 1 cha.Ma. vissamatipi 2 cha.Ma. tatthāti pāṭho na dissati 3 cha.Ma. evamevaṃ evamuparipi @4 cha.Ma. atthadīpikaṃ 5 cha.Ma. gāmantasambhatesūti......, Ma.mū. 12/210/178 passitabbaṃ

--------------------------------------------------------------------------------------------- page412.

Samathavipassanādhammāti satuppādamattameva kātabbaṃ hoti. Iminā bodhisattassa samathavipassanānaṃ thāmajātakālo kathito. Tadā kirassa samāpattiappanatthāya nisinnassa aṭṭhasamāpattiyo ekāvajjanena āpāthaṃ āgacchanti, vipassanaṃ paṭṭhapetvā nisinno satta anupassanā ekappahāreneva āruḷhova hoti. [215] Seyyathāpīti idha kiṃ dasseti? ayaṃ pāṭiyekko anusandhi, Sattānañhi hitūpacāraṃ attano satthubhāvasampadaṃ ca dassento bhagavā imaṃ desanaṃ ārabhi. Tattha araññeti aṭaviyaṃ. Pavaneti vanasaṇḍe. Atthato hi idaṃ dvayaṃ ekameva, paṭhamassa pana dutiyaṃ vevacanaṃ. Ayogakkhemakāmoti catūhi yogehi khemaṃ nibbhayaṭṭhānaṃ anicchanto bhayameva icchanto. Sovatthikoti sotthibhāvāvaho. Pītigamanīyoti tuṭṭhiṃ gamanīyo. Pītagamanīyo"ti vā pāṭho. Pidaheyyāti sākhādīhi thakeyya. Vivareyyāti visadaṃ mukhaṃ katvā vivaṭaṃ kareyya. Kummagganti udakavanapabbatādīhi sanniruddhaṃ amaggaṃ. Odaheyya okacaranti tesaṃ oke caramānaṃ viya ekadīpimigaṃ 1- ekasmiṃ ṭhāne ṭhapeyya. Okacārikanti dīgharajjuyā bandhitaṃyeva migiṃ. Migaluddako hi araññaṃ migānaṃ vasanaṭṭhānaṃ gantvā "idha vasanti, iminā maggena nikkhamanti, ettha caranti, ettha pivanti, iminā maggena pavisantī"ti sallakkhetvā maggaṃ pidhāya kummaggaṃ vivaritvā okacarañca okacārikañca ṭhapetvā sayaṃ paṭicchannaṭṭhāne sattiṃ gahetvā tiṭṭhati, atha sāyaṇhasamaye migā akutobhaye araññe caritvā pānīyaṃ pivanti 2- migapotakehi saddhiṃ kīḷamānā vasanaṭṭhānasantikaṃ āgantvā okacarañca okacārikañca disvā "sahāyakā no āgatā bhavissantī"ti nirāsaṅkā pavisanti, te maggaṃ pihitaṃ disvā "nāyaṃ maggo, ayaṃ maggo bhavissatī"ti kummaggaṃ paṭipajjanti. Migaluddako na tāva kiñci karoti, paviṭṭhesu pana sabbapacchima sanikaṃ 3- paharati, so uttasati, tato sabbe uttasitvā "bhayaṃ uppannan"ti purato oloketvā 4- udakena vā vanena vā pabbatena vā sanniruddhaṃ maggaṃ disvā ubhohi passehi aṅgulisaṅkhalikaṃ viya gahanavanaṃ pavisituṃ asakkontā paviṭṭhamaggeneva @Footnote: 1 cha.Ma. ekaṃ dīpakamigaṃ 2 cha.Ma. pivitvā @3 cha.Ma. saṇikaṃ evamuparipi 4 cha.Ma. olokentā

--------------------------------------------------------------------------------------------- page413.

Nikkhamituṃ ārabhanti. Luddako tesaṃ nivattabhāvaṃ 1- ñatvā ādito paṭṭhāya tiṃsaṃpi cattāḷīsaṃpi mige ghāteti. Idaṃ satthārā 2- evañhi so bhikkhave mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyyāti vuttaṃ. "nandirāgassetaṃ adhivacanaṃ, avijjāyetaṃ 3- adhivacanan"ti ettha yasmā ime sattā avijjāya aññāṇā hutvā nandirāgena ābandhitvā rūpārammaṇādīni upanītā vaṭṭadukkhasattiyā ghātaṃ labhanti. Tasmā bhagavā okacaraṃ nandirāgoti, okacārikaṃ avijjāti katvā dassesi. Migaluddako hi ekadāpi tesaṃ sākhābhaṅgena sarīraṃ puñchitvā manussagandhaṃ apanetvā okacaraṃ ekasmiṃ ṭhāne ṭhapetvā okacārikaṃ saha rajjuyā vissajjitvā attānaṃ paṭicchādetvā sattiṃ ādāya okacarassa santike tiṭṭhati, okacārikā migagaṇassa caraṇaṭṭhānābhimukhī gacchati. Taṃ disvā migā sīsāni ukkhipitvā tiṭṭhanti, sāpi sīsaṃ ukkhipitvā tiṭṭhati, te "amhākaṃ samajātikā ayan"ti gocaraṃ gaṇhanti. Sāpi tiṇāni khādantī viya sanikaṃ upagacchati. Āraññako 4- yūthapati migo tassā vātaṃ labhitvā sakaparisaṃ 5- vissajjitvā tadabhimukho hoti. Sattānañhi navanavameva piyaṃ hoti. Okacārikā āraññakassa migassa accāsannabhāvaṃ adatvā tadabhimukhīva pacchato paṭikkamitvā okacarassa santikaṃ gacchati, yattha yatthassa 6- rajju laggati, tattha tattha khurena paharitvā moceti, āraññako migo okacaraṃ disvā okacārikāya sammatto hutvā okacare usūyaṃ katvā piṭṭhiṃ nāmetvā sīsaṃ kampento tiṭṭhati, tasmiṃ khaṇe sattiṃ jivhāya lehantopi "kiṃ etan"ti na jānāti, okacaropi sacassa uparibhāgena taṃ migaṃ paharituṃ sukhaṃ hoti, piṭṭhiṃ nāmeti. Sacassa heṭṭhābhāgena paharituṃ sukhaṃ hoti, hadayaṃ unnāmeti. Atha luddako āraññakaṃ migaṃ sattiyā paharitvā tattheva ghātetvā maṃsaṃ ādāya gacchati. Evameva yathā so migo okacārikāya sammatto okacare usūyaṃ katvā sattiṃ jivhāya lehantopi kiñci na jānāti, tathā ime sattā @Footnote: 1 cha.Ma. nivattanabhāvaṃ 2 cha.Ma. idaṃ sandhāya 3 ka. avijjāyeva @4 cha.Ma. āraññiko evamuparipi 5 cha.Ma. sakabhariyaṃ 6 cha.Ma. yatthassā

--------------------------------------------------------------------------------------------- page414.

Avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandirāgaṃ upagamma vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandirāgoti, 1- okacārikaṃ avijjāti katvā dasseti. 2- Iti kho bhikkhave vivaṭo mayā khemo maggoti iti kho bhikkhave mayā imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo aṭṭhaṅgiko maggo, pihito kummaggo, aññākoṇḍaññādīnaṃ 3- bhabbapuggalānaṃ ohato okacaro nandirāgo dvedhā chetvā pāpito, nāsitā okacārikā avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dasseti. 4- Sesaṃ sabbattha uttānamevāti. 5- Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dvedhāvitakkasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. nandīrāgo.....evamuparipi 2 cha.Ma. dassesi @3 cha.Ma. aññātakoṇḍaññā.,..evamuparipi @4 cha.Ma. dassesi 5 uttānatthamevāti


             The Pali Atthakatha in Roman Book 7 page 406-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10320&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10320&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3953              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4701              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]