ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                        5. Anaṅgaṇasuttavaṇṇanā
     [57] Evamme sutaṃ .pe. Āyasmā sāriputtoti anaṅgaṇasuttaṃ.
Tatrāyaṃ anuttānapadavaṇṇanā:- yathā cettha, evaṃ sabbasuttesu. Tasmā ito
paraṃ ettakaṃpi avatvā apubbapadavaṇṇanaṃyeva karissāma.
     Cattāroti gaṇanaparicchedo. Puggalāti sattā narā posā. Ettāvatā ca
puggalavādī mahātheroti na gahetabbaṃ, ayañhi āyasmā buddhaputtānaṃ seṭṭho,
so buddhassa bhagavato desanaṃ avilomentoyeva deseti.
                      Sammati 1- paramatthadesanākathā
     buddhassa bhagavato duvidhā desanā sammatidesanā paramatthadesanā 2- cāti.
Tattha puggalo satto itthī puriso khattiyo brāhmaṇo devo māroti evarūpā
sammatidesanā. Aniccaṃ dukkhaṃ anattā khandhā dhātū āyatanā 3- satipaṭṭhānāti
evarūpā paramatthadesanā.
     Tattha bhagavā ye sammativasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ
pahāya visesamadhigantuṃ samatthā, tesaṃ sammatidesanaṃ deseti. Ye pana paramatthavasena
desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ
paramatthadesanaṃ deseti.
     Tatthāyaṃ upamā, yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇako 4-
ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati.
Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evante māṇavakā chekaṃ
byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho
bhagavā tayo vedā viya kathetabbabhāve 5- ṭhitāni tīṇi piṭakāni. Desabhāsākosallamiva
sammatiparamatthakosallaṃ nānādesabhāsāmāṇavakā viya sammatiparamatthadesanā
@Footnote: 1 cha.Ma. sammuti...evamuparipi   2 i. sammutiparamattha......   3 cha.Ma., i.
@āyatanāni   4 cha.Ma. atthasaṃvaṇṇanako   5 cha.Ma. kathetabbabhāvena
Paṭivijjhanasamatthā veneyyasattā. Ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato
sammatiparamatthavasena desanā veditabbā. Āha cettha:-
         "duve saccāni akkhāsi             sambuddho vadataṃ varo
          sammatiṃ paramatthañaca                tatiyaṃ nūpalabbhati.
          Saṅketavacanaṃ saccaṃ                lokasammatikāraṇā
          paramatthavacanaṃ saccaṃ                dhammānaṃ bhūtakāraṇā.
          Tasmā vohārakusalassa             lokanāthassa satthuno
          sammatiṃ voharantassa musāvādo na jāyatī"ti.
     Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ kathesi 1- hirottappadīpanatthaṃ,
kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ,
brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammatiyā
appahānatthañcāti. "khandhadhātuāyatanāni hiriyanti ottappantī"ti hi vutte mahājano
na jānāti, sammohamāpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni hiriyanti
ottappanti nāmā"ti. "itthī hirīyati ottappati puriso khattiyo brāhmaṇo
devo māro"ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti.
Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.
     "khandhā kammassakā dhātuyo āyatanānī"ti vuttepi ca 2- eseva nayo.
Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti.
     Veḷuvanādayo mahāvihārā khandhehi kārāpitā dhātūhi āyatanehī"ti
vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.
     "khandhā mātaraṃ jīvitā voropenti pitaraṃ arahantaṃ ruhiruppādakammaṃ karonti,
saṃghabhedakammaṃ karonti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā
bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti.
     "khandhā mettāyanti dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā
bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti.
@Footnote: 1 cha.Ma. katheti           2 cha.Ma. ca-saddo na dissati
     "khandhā me pubbenivāsamanussaranti dhātuyo āyatanānī"ti vuttepi
eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti.
     "khandhā dānaṃ paṭigaṇhanti dhātuyo āyatanānī"ti vuttepi mahājano
na jānāti, sammohamāpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni
paṭigaṇhanti nāmā"ti. "puggalā paṭigaṇhanti sīlavanto kalyāṇadhammā"ti
vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti, tasmā bhagavā
dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.
     Lokasammatiñca buddhā bhagavanto na pajahanti, lokasamaññāya
lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammatiyā
appahānatthaṃpi puggalakathaṃ katheti. Tasmā ayaṃpi āyasmā lokavohārakusalatāya
buddhassa bhagavato desanaṃ avilomento lokasammatiyaṃ ṭhatvā cattāro me āvuso
puggalāti ādimāha. Tasmā ettha paramatthavasena aggahetvā sammativaseneva 1-
puggalo veditabbo.
     Santo saṃvijjamānāti lokasaṅketavasena atthi upalabbhamānā. Lokasminti
sattaloke. Saṅgaṇova samānotiādīsu pana aṅgaṇanti katthaci kilesā vuccanti.
Yathāha "tattha katamāni tīṇi aṅgaṇāni, rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho
aṅgaṇan"ti. 2- Katthaci yaṃ kiñci malaṃ vā paṅko vā, yathāha "tasseva rajassa
vā aṅgaṇassa vā pahānāya vāyamatī"ti. Katthaci tathārūpo bhūmibhāgo, so bodhiyaṅgaṇaṃ
cetiyaṅgaṇanti ādivasena veditabbo. Idha pana nānappakārā tibbakilesā
"aṅgaṇan"ti adhippetā. Tathāhi vakkhati "pāpakānaṃ kho etaṃ āvuso akusalānaṃ
icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇan"ti. 3- Saha aṅgaṇena saṅgaṇo. 4-
     Saṅgaṇova samānoti sakilesoyeva santo. Atthi me ajjhattaṃ aṅgaṇanti
yathābhūtaṃ nappajānātīti mayhaṃ attani cittasantāne kilesā atthītipi na jānāti.
"ime kilesā nāma kakkhaḷā vāḷā pajahitabbā na gahetabbā
@Footnote: 1 cha.Ma. sammuti...evamuparipi   2 abhi. vibhaṅga. 35/924/449 khuddakavatthuvibhaṅga
@3 Ma.mū. 12/60/35 anaṅgaṇasutta   4 cha.Ma. sāṅgaṇo evamuparipi
Visadaṭṭhasallasadisā"ti evaṃ yāthāvasarasatopi na jānāti. Yo atthīti ca jānāti, evañca
jānāti. So "atthi me ajjhattaṃ aṅgaṇan"ti yathābhūtaṃ pajānātīti vuccati. Yassa
pana maggena samūhatā kilesā, na ca uppajjanti yena vā tena vā vāritattā,
ayamidha anaṅgaṇoti adhippeto. Natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ
nappajānātīti "mayhaṃ kilesā yena vā tena vā nivāritattā natthi, na maggena
samūhatattā"ti na jānāti, "te uppajjamānā mahāanatthaṃ karissanti kakkhaḷā
vāḷā pajahitabbā na gahetabbā visadaṭṭhasallasadisā"ti evaṃ yāthāvasarasatopi
na jānāti. Yo pana "iminā kāraṇena natthī"ti ca jānāti, evañca jānāti,
so "natthi me ajjhattaṃ aṅgaṇan"ti yathābhūtaṃ pajānātīti vuccati. Tatrāti tesu
catūsu puggalesu tesu vā dvīsu saṅgaṇesu. Yvāyanti yo ayaṃ, yāyantipi pāṭho.
     [58] Ko nu kho āvuso sāriputta hetu ko paccayoti ubhayenāpi
kāraṇameva pucchati, yenimesanti yena hetunā yena paccayena imesaṃ dvinnaṃ
eko seṭṭhapuriso eko hīnapuriso akkhāyati, so ko hetu ko paccayoti
evamettha sambandho veditabbo. Tattha kiñcāpi "nappajānāti pajānātī"ti
evaṃ vuttaṃ, pajānanā nappajānanāti idameva ubhayaṃ hetu ceva paccayo ca.
     [59] Thero pana attano vicitrapaṭibhāṇatāya taṃ pākaṭataraṃ katvā dassetuṃ
puna tatrāvusotiādimāha. Tattha tassetaṃ pāṭikaṅkhanti tassa puggalassa etaṃ
pāṭikaṅkhitabbaṃ. Idameva esa pāpuṇissati, na aññanti icchitabbaṃ, avassaṃ
bhāvīti vuttaṃ hoti. "na chandaṃ janessatī"tiādinā nayena vuttaṃ achandajananādiṃ
sandhāyāha.
     Tattha pana 1- na chandaṃ janessatīti appajānanto tassa aṅgaṇassa
pahānatthaṃ kattukamyatāchandaṃ na janessati. Na vāyamissatīti tato balavataraṃ vāyāmaṃpi
na karissati, na viriyaṃ ārabhissatīti thāmagataviriyaṃ pana neva ārabhissati,
nappavattessatīti vuttaṃ hoti. Saṅgaṇoti imehi rāgādīhi aṅgaṇehi saṅgaṇo.
Saṅkiliṭṭhacittoti tehiyeva suṭṭhutaraṃ kiliṭṭhacitto malinacitto 2- vibādhitacitto
upatāpitacittova hutvā. Kālaṃ karissatīti marissati.
@Footnote: 1 cha.Ma., i. ca              2 cha.Ma. malīnacitto
     Seyyathāpīti yathā nāma. Kaṃsapātīti kaṃsalohabhājanaṃ. Ābhatāti ānītā.
Āpaṇā vā kammārakulā vāti āpaṇato vā kaṃsapātikārakānaṃ kammārānaṃ gharato
vā. Rajenāti āgantukarajena paṃsuādinā. Malenāti tattheva uṭṭhitena lohamalena.
Pariyonaddhāti sañchannā. Na ceva paribhuñjeyyunti udakakhādanīyapakkhipanādīhi
paribhogaṃ na kareyyuṃ. Na ca pariyodapeyyunti dhovanaghaṃsanādīhi na parisuddhaṃ
kārāpeyyuṃ. Rajāpatheti rajapathe, ayameva pāṭho, rajassa āgamanaṭṭhāne vuṭṭhānaṭṭhāne
vā heṭṭhāmañce vā thūsakoṭṭhake vā bhājanantare vā, yathā 1- rajena okirīyatīti
attho. Saṅkiliṭṭhatarā assa malaggahitāti ettha rajapathe nikkhipanena saṅkiliṭṭhatarā,
aparibhogaapariyodapanehi malaggahitā 2- malaggahitatarāti vuttaṃ hoti, paṭipucchāvacanaṃ
cetaṃ. Tenassa evamattho veditabbo, āvuso sā kaṃsapātī evaṃ kariyamānā aparena
kālena saṅkiliṭṭhatarā ca malaggahitatarā ca mattikapātīti vā kaṃsapātīti vāpi 3-
dujjānā 3- bhaveyya nu kho noti, thero taṃ paṭijānanto āha "evamāvuso"ti.
Puna dhammasenāpati opammaṃ sampaṭipādento evameva khotiādimāha. Tatthevaṃ
opammasaṃsandanā veditabbā:- kiliṭṭhakaṃsapātisadiso saṅgaṇo puggalo.
Saṅkiliṭṭhakaṃsapātiyā na paribhuñjanamādiṃ katvā rajāpathanikkhepo viya tassa puggalassa
pabbajjaṃ labhamānassa vejjakammādīsu pasutapuggalasantike pabbajjāpaṭilābho.
Saṅkiliṭṭhakaṃsapātiyā puna saṅkiliṭṭhatarabhāvo viya tassa puggalassa anukkamena
ācariyūpajjhāyānaṃ anusikkhato vejjakammādikaraṇaṃ, ettha ṭhitassa saṅgaṇakālakiriyā.
Athavā anukkamena dukkaṭadubbhāsitavītikkamanaṃ, ettha ṭhitassa saṅgaṇakālakiriyā.
Athavā anukkamena pācittiyathullaccayavītikkamanaṃ, saṅghādisesavītikkamanaṃ,
pārājikavītikkamanaṃ, mātughātādianantariyakaraṇaṃ, ettha ṭhitassa saṅgahanakālakiriyāti.
     Saṅkiliṭṭhacitto kālaṃ karissatīti ettha ca akusalacittena kālaṃ karissatīti
na evaṃ attho daṭṭhabbo. Sabbasattā hi pakaticittena bhavaṅgacitteneva kālaṃ
karonti. Ayaṃ pana avisodhetvā cittasantānaṃ kālaṃ karissatīti etamatthaṃ sandhāya
evaṃ vuttoti veditabbo.
@Footnote: 1 cha.Ma., i. yattha     2 cha.Ma. ayaṃ saddo na dissati   3-3 cha.Ma. vā itipi dujjānā
     Dutiyavāre pariyodapeyyunti dhovanaghaṃsanasaṇhachārikāparimajjanādīhi parisuddhaṃ
ādāsamaṇḍalasadisaṃ kareyyuṃ. Na ca naṃ rajāpatheti pubbe vuttappakāre ṭhāne
anikkhipitvā karaṇḍakamañjusādīsu vā ṭhapeyyuṃ, paliveṭhetvā vā nāgadante
laggeyyuṃ. Sesaṃ vuttanayānusāreneva gahetabbaṃ.
     Opammasaṃsandanā 1- cettha evaṃ veditabbā:- kiliṭṭhakaṃsapātisadiso
saṅgaṇabhabbapuggalo. Kiliṭṭhakaṃsapātiyā paribhuñjanamādiṃ katvā suddhaṭṭhāne ṭhapanaṃ
viya tassa puggalassa pabbajjaṃ labhamānassa pesalabhikkhūnaṃ santike pabbajjāpaṭilābho.
Ye ovadanti anusāsanti appamattakaṃpi pamādaṃ disvā daṇḍakammaṃ
katvā punappunaṃ sikkhāpenti, saṅkiliṭṭhapātiyā aparakāle parisuddhapariyodātabhāvo
viya tassa puggalassa ācariyūpajjhāyānaṃ anusikkhato anukkamena sammāvattapaṭipatti,
ettha ṭhitassa anaṅgaṇakālakiriyā. Athavā anukkamena parisuddhe sīle
patiṭṭhāya attano anurūpaṃ buddhavacanaṃ uggaṇhitvā dhutaṅgāni samādāya attano
anukūlakammaṭṭhānaṃ gahetvā gāmantasenāsanavāsaṃ muñcitvā pantasenāsanavāso,
ettha ṭhitassa anaṅgaṇakālakiriyā. Athavā anukkamena kasiṇaparikammaṃ katvā
aṭṭhasamāpattinibbattanena kilesavikkhambhanaṃ, vipassanāpādakajjhānā vuṭṭhāya
vipassanāya kilesānaṃ tadaṅganivāraṇaṃ, sotāpattiphalādhigamo .pe.
Arahattasacchikiriyāti ettha ṭhitassa accantānaṅgaṇakālakiriyā eva.
     Tatiyavāre subhanimittanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Manasikarissatīti tasmiṃ
pana sati taṃ nimittaṃ āvajjissati. Tassa subhanimittassa manasikārāti tassa puggalassa
subhanimittamanasikārakāraṇā. Anuddhaṃsessatīti hiṃsissati abhibhavissati. Rāgo hi
uppajjanto kusalacāraṃ pacchinditvā sayameva akusalaṃ javanaṃ hutvā tiṭṭhanto
kusalacittaṃ anuddhaṃsetīti veditabbo. Sesaṃ vuttanayānusāreneva gahetabbaṃ.
     Opammasaṃsandanā panettha evaṃ veditabbā:- parisuddhakaṃsapātisadiso
pakatiyā appakileso anaṅgaṇapuggalo. Parisuddhakaṃsapātiyā na paribhuñjanamādiṃ katvā
rajāpathanikkhepo viya tassa puggalassa pabbajjaṃ labhamānassāti ito paraṃ sabbaṃ
paṭhamavārasadisameva.
@Footnote: 1 cha.Ma. upamāsaṃsandanā
    Catutthavāre subhanimittaṃ na manasikarissatīti tasmiṃ sativirahābhāvato tannimittaṃ
nāvajjissati, sesaṃ dutiyavārānusārena veditabbaṃ. "ayaṃ kho āvuso"tiādi "ko
nu kho āvuso"ti 1- ādimhi vuttanayameva.
     [60] Idāni taṃ aṅgaṇaṃ nānappakārato pākaṭaṃ kārāpetukāmenāyasmatā
mahāmoggallānena "aṅgaṇaṃ aṅgaṇan"tiādinā nayena puṭṭho
taṃ byākaronto pāpakānaṃ kho etaṃ āvusotiādimāha. Tattha icchāvacarānanti
icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ
kopaappaccayānanti attho. Yaṃ idhekaccassāti yena idhekaccassa evaṃ icchā
uppajjeyya, taṃṭhānaṃ taṃ kāraṇaṃ vijjati atthi, upalabbhatīti vuttaṃ hoti. Āpanno
assanti āpanno bhaveyyaṃ. Na ca maṃ bhikkhū jāneyyunti bhikkhū ca maṃ na jāneyyuṃ.
Kiṃ panettha ṭhānaṃ, lābhatthikatā. Lābhatthiko hi bhikkhu pakatiyāpi ca katapuñño
manussehi sakkato garukato evaṃ cinteti "āpattiāpannaṃ bhikkhuṃ therā ñatvā
majjhimānaṃ ārocenti, te navakānaṃ, navakā vihāre vighāsādādīnaṃ, te ovādaṃ
āgatānaṃ bhikkhunīnaṃ, evaṃ kamena catasso parisā jānanti, evamassa lābhantarāyo
hoti, aho vatāhaṃ āpattiṃ ca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyun"ti.
     Yantaṃ bhikkhuṃ bhikkhū jāneyyunti yena kāraṇena taṃ bhikkhuṃ aññe bhikkhū
jāneyyuṃ, taṃ kāraṇaṃ vijjati kho pana atthiyeva, na natthi. Therā hi ñatvā
majjhimānaṃ ārocenti. Evaṃ so pubbe vuttanayena catūsū parisāsu pākaṭo hoti.
Evaṃ pākaṭo ca ayasābhibhūto gāmasataṃpi pavisitvā ummārasatesu pāde puñchitvā 2-
yathādhotena pattena nikkhamati. Tato jānanti maṃ bhikkhū āpattiṃ āpannoti
tehi camhi evaṃ nāsitoti cintetvā, iti so kupito hoti appatītoti 3-
so iminā kāraṇena kupito ca hoti kodhābhibhūto appatīto ca domanassābhibhūto.
     Yo ceva kho āvuso kopo yo ca appac ca yo ubhayametaṃ aṅgaṇanti
āvuso yo cāyaṃ saṅkhārakkhandhasaṅgahito kopo, yo ca vedanākkhandhasaṅgahito
appacyo, etaṃ ubhayaṃ aṅgaṇanti evamettha attho veditabbo. Idañca tādisānaṃ
puggalānaṃ vasena vuttaṃ. Lobho pana imassa aṅgaṇassa pubbabhāgavasena, moho
sampayogavasenāpi gahitoyeva hoti.
@Footnote: 1 ka. yato nu khoti   2 cha.Ma. ṭhānesu puṇchitvā   3 cha.Ma., i. itisaddo na dissati
     Anuraho manti purimasadiso bhikkhu attānaṃ gahetvā vihārapaccante
senāsanaṃ pavisitvā dvāraṃ thaketvā codente icchati. Ṭhānaṃ kho panetanti etaṃ
kāraṇaṃ vijjati, yantaṃ bhikkhuṃ catuparisamajjhaṃ ānetvā byattā vinītā "tayā
asukamhi nāma ṭhāne vejjakammaṃ katan"tiādinā nayena codeyyuṃ. So catūsu
parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūtoti sabbaṃ pubbasadisameva.
     Sappaṭipuggaloti samāno paṭipuggalo. 1- Samānoti sāpattiko. Paṭipuggaloti
codako. Ayaṃ sāpattikeneva codanaṃ icchati, tvaṃpi imañcimañca āpattiṃ āpanno,
taṃ tāva paṭikarohi pacchā maṃ codessasīti vattuṃ sakkāti maññamāno. Apica
jātiādīhipi samāno puggalo sappaṭipuggalo. Ayañhi attano jātiyā kulena
bāhusaccena byattatāya dhutaṅgenāti evamādīhipi samāneneva codanaṃ icchati,
tādisena vuttaṃ nātidukkhaṃ hotīti maññamāno. No 2- appaṭipuggaloti ettha
ayutto paṭipuggalo appaṭipuggalo. Imehi āpattādīhi asadisattā paṭisattu
paṭimallo, 3- codako bhavituṃ ayuttoti vuttaṃ hoti. Iti so kupitoti iti so
imāya appaṭipuggalacodanāya evaṃ kupito hoti.
     Catutthavāre aho vatāti "aho vata re amhākaṃ paṇḍitakā, *- aho vata
re amhākaṃ ca bahussutakā *- tevijjakā"ti *- 4- garahāyaṃpi dissati. "aho vata
maṃ daharaṃyeva samānaṃ rajje abhisiñceyyun"ti 5- patthanāyaṃ. Idha patthanāyameva.
Paṭipucchitvā paṭipucchitvāti punappunaṃ pucchitvā. Ayaṃ bhikkhu lābhatthiko
bhagavato 6- attānaṃ paṭipucchitabbaṃ icchati, tañca kho anumatipucchāya, no maggaṃ vā
phalaṃ vā vipassanaṃ vā antaraṃ katvā. Ayañhi passati bhagavantaṃ sāriputtādayo
mahāthere "taṃ kiṃ maññasi sāriputta, moggallāna, kassapa, rāhula cakkhuṃ niccaṃ
vā aniccaṃ vā"ti evaṃ parisamajjhe paṭipucchitvā dhammaṃ desente, 7- manusse
ca "tesaṃ paṇḍitā therā satthu cittaṃ ārādhentī"ti vaṇṇaṃ bhaṇante, lābhasakkāraṃ
@Footnote: 1 cha.Ma., i. puggalo  2 cha.Ma. noti saddo na dissati  3 cha.Ma. paṭisallo
@4 dī.Sī. 9/291/105 ambaṭṭhasutta  5 vinaYu. mahā. 4/57/48 bimbisārasamāgamakathā
@6 i. bhagavatā * pāli. paṇḍitaka.....bahussutaka tevijjaka
@7 cha.Ma., i. paṭipucchitvā paṭipucchitvā dhammaṃ desentaṃ
Ca upaharante. Tasmā taṃ lābhasakkāraṃ icchanto evaṃ cintetvā 1- nikkhanitvā
ṭhapitakhandho viya 1- bhagavato purato ahosi. 2-
     Iti so kupitoti atha bhagavā taṃ amanasikaritvāva aññaṃ theraṃ paṭipucchitvā
dhammaṃ deseti, tena so kupito hoti bhagavato ca therassa ca. Kathaṃ bhagavato
kuppati? "ahaṃ pabbajitakālato pabhūti gandhakuṭipariveṇato bahinikkhamanaṃ na jānāmi,
sabbakālaṃ chāyāva na vijahāmi maṃ nāma pucchitvā dhammadesanāmattaṃpi natthi,
tammuhuttaṃ diṭṭhamattakattheraṃ pucchitvā dhammaṃ desetī"ti evaṃ bhagavato kuppati.
Kathaṃ therassa kuppati? "ayaṃ mahallakatthero bhagavato purato khāṇu viya nisīdati,
Kadā nu kho imaṃ dhammakammikā abhabbaṭṭhānaṃ pāpetvā nīharissanti, ayañhi
yadi imasmiṃ vihāre na bhaveyya, avassaṃ bhagavā mayā saddhiṃ sallapeyyā"ti evaṃ
therassa kuppati.
     Purakkhatvā purakkhatvāti purato katvā, samparivāretvāti vuttaṃ hoti.
Ayaṃpi lābhatthikoyeva, ayañhi passati bahussute bhikkhū parivārena gāmaṃ pavisante,
cetiyaṃ vandante, tesaṃ ca taṃ sampattiṃ disvā upāsake pasanne pasannākāraṃ
karonte. Tasmā evaṃ icchati. Kupitoti ayaṃpi dvīsu ṭhānesu kuppati bhikkhūnaṃ
therassa ca. Kathaṃ bhikkhūnaṃ? "ime yadeva mayhaṃ uppajjati cīvaraṃ vā piṇḍapāto
vā, taṃ gahetvā paribhuñjanti, mayhaṃ pana pattacīvaraṃ gahetvā piṭṭhito
āgacchantopi natthī"ti evaṃ bhikkhūnaṃ kuppati. Kathaṃ therassa? "eso mahallakatthero
tesu tesu ṭhānesu sayameva paññāyati, kadāssu nāma naṃ dhammakammikā nikkaḍḍhissanti,
imasmiṃ asati avassaṃ maṃyeva pavāressantī"ti.
     Bhattaggeti bhojanaṭṭhāne. Aggāsananti saṃghatherāsanaṃ,. Aggodakanti
dakkhiṇodakaṃ. Aggapiṇḍanti saṃghattherapiṇḍaṃ. Sabbattha vā agganti paṇītādhivacanametaṃ.
Tattha ahameva labheyyanti icchā nātimahāsāvajjā. Na añño bhikkhu labheyyāti
pana atimahāsāvajjā. Ayaṃpi lābhatthiko pāsādiko hoti cīvaradhāraṇādīhi,
@Footnote: 1-1 cha.Ma. cintetvā nikhaṇitvā ṭhapitakhāṇu viya  2 cha.Ma. puratova hoti
Kadāci pabbajati, kadāci vibbhamati, tena so pubbe laddhapubbaṃ āsanādiṃ
pacchā alabhanto evaṃ cintesi. Na so bhikkhu labheyyāti na so bhikkhu therānaṃ
aggāsanādīsu pattesu 1- tadanusārena majjhimānaṃ aññesañca navānaṃ kadāci yaṃ
vā taṃ vā sabbanihīnaṃ āsanādiṃ labhati. Neva vā labhati. 2-  Kupitoti ayaṃpi
dvīsu ṭhānesu kuppati manussānañca therānañca. Kathaṃ manussānaṃ? "ime maṅgalādīsu maṃ
nissāya bhikkhū labhanti, `bhante ettake bhikkhū gahetvā amhākaṃ anukampaṃ
karothā'ti vadanti, idāni tammuhuttaṃ diṭṭhamattakaṃ mahalalkattheraṃ gahetvā 3- gatā,
hotu idāni, nesaṃ kicce uppanne jānissāmī"ti evaṃ manussānaṃ kuppati.
Kathaṃ therānaṃ? "ime nāma yadi na bhaveyyuṃ, maṃyeva manussā nimanteyyun"ti
Evaṃ therānaṃ kuppati.
     Anumodeyyanti anumodanaṃ kareyyaṃ. Ayaṃpi lābhatthiko yaṃ vā taṃ vā
khaṇḍānumodanaṃ jānāti, "so anumodanaṭṭhāne bahū mātugāmā āgacchanti, tā
maṃ sañjānitvā tato pabhūti thālakabhikkhaṃ dassantī"ti patthento evaṃ cintesi.
Ṭhānanti bahussutānaṃ anumodanābhāvo, tena bahussuto anumodeyyāti vuttaṃ
hoti. Kupitoti ayaṃpi tīsu ṭhānesu kuppati manussānaṃ therassa dhammakathikassa ca.
Kathaṃ manussānaṃ? "ime pubbe maṃyeva upasaṅkamitvā yācanti `amhākaṃ nāgatthero
Amhākaṃ sumanatthero anumodatū'ti, ajja pana nāvocun"ti evaṃ manussānaṃ
kuppati. Kathaṃ therassa? "ayaṃ saṃghatthero `tumhākaṃ kulūpakaṃ nāgattheraṃ sumanattheraṃ
upasaṅkamatha, ayaṃ anumodissatī'ti na bhaṇatī"ti evaṃ therassa kuppati. Kathaṃ
dhammakathikassa? "therena vuttamatteyeva pahāraṃ laddhakukkuṭo viya turitaturitaṃ passati,
imaṃ nāma nikkaḍḍhantā natthi, imasmiñhi asati ahameva anumodeyyan"ti evaṃ
dhammakathikassa kuppati.
     Ārāmagatānanti vihāre sannipatitānaṃ. Ayaṃpi lābhatthiko yaṃ vā taṃ vā
khaṇḍadhammakathaṃ jānāti, so passati tādisesu ṭhānesu dviyojanatiyojanato
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 cha.Ma. neva vā labhatīti pāṭho na dissati  3 i. vatvā
Sannipatitvā bhikkhū sabbarattikaniccadhammassavanāni 1- suṇante, tuṭṭhacitteva 2-
dahare vā sāmaṇere vā sādhu sādhūti mahāsaddena sādhukāraṃ dente, tato
dutiyadivaseva antogāmagate bhikkhū upāsakā pucchanti "ke bhante dhammaṃ kathesun"ti
te bhaṇanti "asuko ca asuko cā"ti. Taṃ sutvā pasannā manussā dhammakathikānaṃ
mahāsakkāraṃ karonti. So taṃ icchamāno evaṃ cinteti. Ṭhānanti bahussutānaṃ
vinicchayakusalānaṃ dhammadesanā bhāro, tena bahussuto dhammaṃ deseyyāti vuttaṃ
hoti. Kupitoti catuppadikagāthāmattampi vattuṃ okāsaṃ alabhamāno kupito hoti
attano mandabhāvassa "ahañhi mando duppañño kuto labhissāmi desetun"ti.
     Bhikkhunīnanti ovādatthaṃ vā uddesatthaṃ vā paripucchatthaṃ vā pūjākaraṇatthaṃ
vā ārāmaṃ āgantvā sannipatitabhikkhunīnaṃ. Ayampi lābhatthiko, tassevaṃ hoti
imā mahākulā pabbajitā bhikkhuniyo, tāsu kulesu pavisitvā nisinnāsu manussā
pucchissanti "kassa santike ovādaṃ vā uddesaṃ vā paripucchaṃ vā gaṇhathā"ti.
Tato vakkhanti "asuko nāma ayyo bahussuto tassa detha karothā"ti, tenassa
evaṃ icchā uppajjati. Ṭhānanti ovādādayo nāma bahussutānaṃ bhāro, tena
bahussuto deseyyāti vuttaṃ hoti. Kupitoti ayaṃ dvīsu ṭhānesu kuppati tāsañca
bhikkhunīnaṃ "imā pubbe maṃ nissāya uposathapavāraṇādīni labhanti, tā idāni
tammuhuttaṃ diṭṭhamattakamahallakattherassa santikaṃ gatā"ti, dhammakathikassa ca "esa
imāsaṃ sahasā ovādaṃ adāsiyevā"ti.
     Upāsakānanti ārāmagatā 3- upāsakā nāma nissaṭṭhakammantā mahāupāsakā
honti, 3- te puttabhātukānaṃ kammantaṃ niyyādetvā dhammaṃ suṇantā vicaranti,
ayaṃ tesaṃ desetuṃ icchati. Kiṃkāraṇā? ime pasīditvā upāsikānaṃpi ārocessanti,
tato saddhiṃ upāsikāhi mayhameva lābhasakkāraṃ upaharissantīti. Ṭhānaṃ bahussuteneva
yojetabbaṃ. Kupitoti ayaṃpi dvīsu ṭhānesu kuppati upāsakānañca "ime aññattha
@Footnote: 1 cha.Ma. sabbarattikāni dhammassavanāni     2 cha.Ma. tuṭṭhacitte ca
@3-3 cha.Ma. ārāmagatānaṃ upāsakānaṃ. nissaṭṭhakammantā nāma mahāupāsakā honti,
Suṇanti, amhākaṃ kulūpakassa santike suṇāmāti, nāgacchanti hotu idāni, nesaṃ
uppanne kicce jānissāmī"ti dhammakathikassa ca "ayametesaṃ desetī"ti.
     Upāsikānanti ārāmagatānaṃ. Upāsikā nāma āsanapūjādikaraṇatthaṃ vā
uposathadivase vā dhammassavanatthaṃ sannipatitā. Sesaṃ upāsakavāre vuttanayameva.
     Sakkareyyunti sakkaccaṃ ca kareyyuṃ, sundarañca kareyyuṃ. Iminā attani
kāraṃ kariyamānaṃ sakkaccaṃ katañca sundarañca pattheti. Garukareyyunti bhāriyaṃ
kareyyuṃ, iminā bhikkhūhi attānaṃ garuṭṭhāne ṭhapiyamānaṃ pattheti. Māneyyunti
piyāyeyyuṃ. Pūjeyyunti evaṃ sakkarontā garukarontā mānentā paccayehi
pūjeyyunti paccayapūjaṃ pattheti. Ṭhānanti "piyo garubhāvanīyo"ti vuttappakāro
bahussuto ca sīlavā ca etaṃ vidhiṃ arahati, tena bhikkhū evarūpaṃ evaṃ kareyyunti
vuttaṃ hoti. Kupitoti ayaṃpi dvīsu ṭhānesu kuppati bhikkhūnaṃ ca "ime etaṃ
sakkarontī"ti, therassa ca "imasmiṃ asati maṃyeva sakkareyyun"ti. Esa nayo
ito paresu tīsu vāresu.
     Paṇītānaṃ cīvarānanti paṭadukūlapaṭuṇṇakoseyyādīnaṃ 1-
mahagghasukhumasukhasamphassānaṃ cīvarānaṃ. Idhāpi ahameva lābhī assanti icchā
nātimahāsāvajjā. Na añño bhikkhu lābhī assāti pana mahāsāvajjā.
     Paṇītānaṃ piṇḍapātānanti sappitelamaṃsarasādipūritānaṃ 2- seṭṭhapiṇḍapātānaṃ.
Paṇītānaṃ senāsanānanti anekasatasahassagghanakānaṃ mañcapīṭhādīnaṃ. Paṇītānaṃ
gilānapaccayabhesajjaparikkhārānanti, sappitelamadhuphāṇitādīnaṃ uttamabhesajjānaṃ.
Sabbatthāpi ṭhānaṃ bahussutehi puññavantehi ca yojetabbaṃ. Kupitoti sabbatthāpi
dvīsu ṭhānesu kuppati, manussānañca "imesaṃ nāma paricitabhāvopi natthi,
dīgharattaṃ ekato vasantassa paṃsukūlatthāya vā piṇḍapātatthāya vā
sappitelādikāraṇā vā gharapaṭipāṭiyā carantassāpi me ekadivasaṃpi kiñci paṇītaṃ paccayaṃ
na denti. Āgantukamahallakaṃ pana disvāva yaṃ icchati, taṃ dentī"ti, therassa
ca "ayaṃpi mahallako imesaṃ attānaṃ dassentoyeva carati, kadāssu nāma
naṃ dhammakammikā nikkaḍḍheyyuṃ, evaṃ imasmiṃ asati ahameva lābhī assan"ti.
@Footnote: 1 cha.Ma. paṭṭadukūlapaṭṭuṇṇakoseyyādīnaṃ
@2 Ma. sappitelamaṃsasakkarādipūritānaṃ, cha.Ma. sappitelamadhusakkarādipūritānaṃ
     Imesaṃ kho etaṃ āvusoti imesaṃ heṭṭhā ekūnavīsativārehi vuttānaṃ
icchāvacarānaṃ.
     [61] Dissanti ceva suyyanti cāti na icchāvacarā cakkhunā dissanti,
na sotena suyyanti manoviññāṇavisayattā. Appahīnaicchāvacarassa puggalassa
icchāvacaravasena pavattaṃ kāyakammaṃ disvā diṭṭhā viya vacīkammaṃ sutvā sutā viya ca
honti, tena vuttaṃ "dissanti ceva suyyanti cā"ti. Paccakkhakālaṃ 1- dissanti,
"asuko kira bhikkhu īdiso"ti parokkhakāle 2- suyyanti. Kiñcāpīti
anuggahagarahavacanaṃ. Tena āraññikattaṃ anuggaṇhāti, icchāvacarānaṃ appahānaṃ garahati.
     Tatrāyaṃ yojanā, kiñcāpi so bhikkhu gāmantasenāsanaṃ paṭikkhipitvā
āraññiko hoti, ante pantasenāsane vasati, ime cassa ettakā icchāvacarā
appahīnā. Kiñcāpi so atirekalābhaṃ paṭikkhipitvā piṇḍapātiko hoti. Kiñcāpi
so loluppacāraṃ vajjetvā sapadānacārī hoti. Kiñcāpi so gahapaticīvaraṃ
paṭikkhipitvā paṃsukūliko hoti.
     Lūkhacīvaradharoti ettha pana lūkhanati satthalūkhaṃ suttalūkhaṃ rajanalūkhanti tīhi
kāraṇehi lūkhaṃ veditabbaṃ. Tattha satthena khaṇḍākhaṇḍikaṃ chinnaṃ satthalūkhaṃ nāma,
taṃ agghena parihāyati, thūladīghasuttakena sibbitaṃ suttalūkhaṃ nāma, taṃ phassena
parihāyati kharasamphassaṃ hoti. Rajanena rattaṃ rajanalūkhaṃ nāma, taṃ vaṇṇena parihāyati
dubbaṇṇaṃ hoti. Kiñcāpi so bhikkhu evaṃ satthalūkhasuttalūkharajanalūkhacīvaradharo hoti,
ime cassa ettakā icchāvacarā appahīnā dissanti ceva suyyanti ca, athakho
naṃ viññū sabrahmacārī neva sakkaronti .pe. Na pūjentīti. Taṃ kissa hetūti
ettha tanti nipātamattaṃ, kissa hetūti kiṃkāraṇā. Te hi tassa .pe. Dissanti
ceva suyyanti ca yasmā tassa te pāpakā dissanti ceva suyyanti cāti vuttaṃ
hoti. Imesaṃ icchāvacarānaṃ appahīnattāti ayamettha adhippāyo.
     Idāni tamatthaṃ upamāya pākaṭaṃ karonto seyyathāpītiādimāha. Tattha
kuṇapanti matakaḷevaraṃ. Ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarāni.
@Footnote: 1 cha.Ma., i. paccakkhakāle    2 cha.Ma. tirokkhakāla
Atipaṭikkūlajigucchaniyabhāvato cettha imāneva tīṇi vuttānīti veditabbāni.
Aññesañhi pasusukarādīnaṃ 1- kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā
paribhuñjantipi. Imesaṃ pana kupaṇaṃ abhinavaṃpi jigucchantiyeva, ko pana vādo
kālātikkamena pūtibhūtena. 2- Racayitvāti vaḍḍhetvā, paripūretvāti attho,
kupaṇaṃ gahetvā kaṃsapātiyaṃ pakkhipitvāti vuttaṃ hoti. Aññissāti aparāya.
Paṭikujjitvāti pidahitvā. Antarāpaṇanti āpaṇānamantare mahājanasaṅkiṇṇaṃ racchāmukhaṃ.
Paṭipajjeyyunti gaccheyyuṃ. Jaññajaññaṃ viyāti mokkhamokkhaṃ 3- viya
manāpamanāpaṃ viya. Apica vadhukā paṇṇākāraṃ viyāti vuttaṃ hoti. Vadhukā hi
jananīti 4- vuccati, tassā nīyamānapaṇṇākāraṃ jaññaṃ, ubhayatthāpi ādaravasena
vā pasaṃsāvasena vā puna vuttaṃ. 5- "jaññaṃ jaññaṃ viyātipi 6- pāṭho.
     Apāpuritvāti vivaritvā. Tassa saha dassanena amanāpatā ca saṇṭhaheyyāti
tassa kuṇapassa dassanena saheva tassa janassa amanāpatā tiṭṭheyya. Amanāpatāti
ca "amanāpaṃ idan"ti uppannacittacetasikānamevidaṃ adhivacanaṃ. Esa nayo
pāṭikulyajegucchatāsu. Jighacchitānampīti chātānampi. Na bhottukamyatā assāti
bhuñjitukāmatā na bhaveyya. Pageva suhitānanti chātānaṃ 7- pana paṭhamatarameva
bhuñjitukāmatā na bhaveyyāti vuttaṃ hoti.
     Tatrāyaṃ upamāsaṃsandanā:- parisuddhakaṃsapātīsadisaṃ imassa pabbajjāliṅgaṃ,
kuṇaparacitaṃ 8- viya icchāvacanaṃ appahānaṃ, aparakaṃsapātiyā paṭikujjanaṃ viya
āraññikaṅgādīhi icchāvacarapaṭicchādanaṃ, kaṃsapātiṃ vivaritvā kuṇapadassanena janassa
amanāpatā viya āraññikaṅgādīni anādiyitvā icchāvacaradassanena sabrahmacārīnaṃ
na sakkārakaraṇāditāti.
     [62] Sukkapakkhe pana kiñcāpīti anuggahapasaṃsāvacanaṃ, tena āraññikattaṃ
anuggaṇhāti, icchāvacarappahānaṃ pasaṃsati. Nemantanikoti nimantanapaṭiggāhako.
Vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Anekasūpaṃ anekabyañjananti ettha sūpo
nāma hatthahāriyo vuccati. Byañjananti uttaribhaṅgaṃ. Tena macchamaṃsamuggasūpādīhi
@Footnote: 1 cha.Ma., i. sasasūkarādīnaṃ  2 cha.Ma., i. pūtibhūte  3 cha.Ma. cokkhacokkhaṃ
@4 cha.Ma. vadhukāti janetti vuccati,  5 cha.Ma., i. punaruttaṃ  6 cha.Ma. jaññajaññaṃ
@byātipi   7 Ma. achātānaṃ, cha.Ma., i. dhātānaṃ   8 cha.Ma. kuṇaparacanaṃ
Anekasūpaṃ, nānappakāramaṃsādibyañjanehi anekabyañjananti vuttaṃ hoti. Sesaṃ
vuttanayeneva veditabbaṃ.
     Upamāsaṃsandane ca sālivarabhattaracanaṃ viya icchāvacarappahānaṃ, aparakaṃsapātiyā
paṭikujjanaṃ viya appicchatāsamuṭṭhānehi gāmantavihārādīhi icchāvacarappahāna-
paṭicchādanaṃ, kaṃsapātiṃ vivaritvā sālivarabhattadassanena janassa manāpatā viya
gāmantavihārādīni anādiyitvā icchāvacarappahānadassanena sabrahmacārīnaṃ
sakkārakaraṇādīni 1- veditabbāni. 1-
     [63] Upamā maṃ āvuso sāriputta paṭibhātīti mayhaṃ āvuso sāriputta
upamā upaṭṭhāti, ekaṃ upamaṃ vattukāmo ahanti adhippāyo. Paṭibhātu tanti
tuyhaṃ paṭibhātu upaṭṭhātu, vada tvanti adhippāyo. Ekamidāhanti ettha idāti
nipātamattaṃ, ekasmiṃ samaye ahanti vuttaṃ hoti, bhummatthe upayogavacanaṃ. Rājagahe
viharāmi giribbajeti rājagahanti tassa nagarassa nāmaṃ, samantato pana giriparikkhepena
vajo viya saṇṭhitattā giribbajanti vuccati. Tasmiṃ nagare viharāmi,
tannissāya viharāmīti vuttaṃ hoti. Atha khvāhanti atha kho ahaṃ. Ettha ca athāti
aññādhikāravacanārambhe nipāto. Khoti padapūraṇamatte. Pubbaṇhasamayanti divasassa
pubbabhāgasamayaṃ, pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ,
pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti. Evaṃ accantasaṃyoge upayogavacanaṃ labbhati.
Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavaseneva taṃ veditabbaṃ.
Gāmappavesanatthāya vā saṇṭhapetvā nivāsanavaseneva, na hi so tato pubbe anivattho
ahosi.
     Pattacīvaramādāyāti pattaṃ hatthehi cīvaraṃ kāyena ādiyitvā. Piṇḍāyāti
piṇḍapātatthāya. Samītīti tassa nāmaṃ. Yānakāraputtoti rathakāraputto. Paṇḍuputtoti
paṇḍussa putto. Ājīvakoti naggasamaṇako. Purāṇayānakāraputtoti porāṇayānakārakulassa
putto. Paccupaṭṭhitoti upagantvā ṭhito. Vaṅkaṃ nāma ekato kuṭilaṃ.
Jimhaṃ sappagatamaggasadisaṃ. Dosanti phegguvisamagaṇṭhikādiṃ. Yathā yathāti kālatthe
@Footnote: 1-1 cha.Ma. sakkārakaraṇāditā veditabbā
Nipāto, yadā yadā yasmiṃ yasmiṃ kāleti vuttaṃ hoti. Tathā tathāti ayaṃpi
kālatthoyeva, tasmiṃ tasmiṃ kāleti vuttaṃ hoti. So attano suttānulomena
cinteti, itaro tena cintitakkhaṇe cintitaṭṭhānameva gacchati. Attamanoti sakamano
tuṭaṭhamano pītisomanassehi gahitamano. Attamanavācaṃ nicchāresīti attamanatāya
vācaṃ attamanabhāvassa vā yuttavācaṃ nicchāresi udīrayi, pabyāharīti vuttaṃ hoti.
Hadayā hadayaṃ maññe aññāyāti cittena cittaṃ jānitvā viya.
     Assaddhāti buddhadhammasaṃghesu saddhāvirahitā, jīvikatthāti iṇabhayādipīḷitā bahi
jīvituṃ asakkontā idha jīvikatthikā hutvā. Na saddhāti na saddhāya. Saṭhā māyāvinoti
māyāsāṭheyyehi yuttā. Keṭubhinoti 1- sikkhitakerāṭikā, nipphannathāmagatasāṭheyyāti
vuttaṃ hoti. Sāṭheyyañhi abhūtaguṇadassanato abhūtabhaṇḍaguṇadassanasamaṃ 2- katvā
"kerāṭiyan"ti vuccati. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti.
Capalāti pattacīvaramaṇḍanādinā cāpalyena yuttā. Mukharāti mukhakharā, kharavacanāti
vuttaṃ hoti. Vikiṇṇavācāti asaññatavacanā, divasaṃpi niratthakavacanappalāpino.
Indriyesu aguttadvārāti chasu indriyesu asaṃvutakammadvāRā. Bhojane
amattaññunoti bhojane yāpanamattā 3- jānitabbā 3- pariyesanapaṭiggahaṇaparibhogesu
yuttatā, tassā anajānakā. Jāgariyaṃ ananuyuttāti jāgare ayuttā. Sāmaññe
anapekkhavantoti samaṇadhamme nirapekkhā, dhammānudhammapaṭipattirahitāti attho. Sikkhāya
na tibbagāravāti sikkhāpadesu bahulagāravā na honti, āpattivītikkamanabahulā. 4-
Bāhullikātiādi dhammadāyāde vuttaṃ. Kusītātiādi bhayabherave. Dhammapariyāyenāti
dhammadesanāya.
     Saddhā agārasmāti pakatiyāpi saddhāya, pabbajitāpi saddhā agārasmā
anagāriyaṃ pabbajitā. Pivanti maññe ghasanti maññeti pivanti viya gilanti 5-
viya. Attamanavācaṃ nicchārentā vacasā pivanti viya, abbhanumodantā manasā
ghasanti viya. Sādhu vatāti sundaraṃ vata. Sabrahmacārīti rassaṃpi vaṭṭati dīghaṃpi.
Rasse sati sāriputtassa upari hoti, dīghe sati sabrahmacārīnaṃ. Yadā sāriputtassa
@Footnote: 1 cha.Ma. ketabinoti   2 i....dassanasamaṃpi   3-3 cha.Ma. yā mattā jānitabbā
@4 cha.Ma....vītikkamabahulā vā.    5 cha.Ma. ghasanti
Upari hoti, tadā sabrahmacārī sāriputto amhe akusalā vuṭṭhāpetvāti attho.
Yadā sabrahmacārīnaṃ, tadā sabrahmacārino akusalā vuṭṭhāpetvāti attho. Daharoti
taruṇo. Yuvāti yobbanabhāve ṭhito. Maṇḍanakajātikoti alaṅkārakasabhāvo, tattha
koci taruṇopi yuvā na hoti yathā atitaruṇo, koci yuvāpi maṇḍanakajātiko
na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto, idha pana daharo
ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Unnaḷādīni 1-
lokasammatattā vuttāni. Itiha teti evaṃ te. Ubho mahānāgāti dvepi mahānāgā,
dvepi hi ete aggasāvakā "mahānāgā"ti vuccanti. Tatrāyaṃ vacanattho, chandādīhi
na gacchantīti nāgā, tena tena maggena pahīnakilese na āgacchantīti nāgā,
nānappakārakaṃ āguṃ na karontīti nāgā, ayamettha saṅkhepo, vitthāro pana
mahāniddese 2- vuttanayeneva veditabbo. Apica:-
              "āguṃ na karoti kiñcipi loke
               sabbasaṃyoge visajja bandhanāni
               sabbattha na sajjati vippamutto 3-
               nāgo tādi pavuccate tathattā"ti. 4-
     Evamettha attho veditabbo. Mahantā nāgā mahānāgā, aññehi
khīṇāsavanāgehi pujjatarā ca pāsaṃsatarā cāti attho. Aññamaññassāti añño
aññassa. Samanumodiṃsūti samaṃ anumodiṃsu. Tattha imāya upamāya mahāmoggallāno
anumodi, paṭibhātu taṃ āvusoti dhammasenāpati. Tena vuttaṃ "aññamaññassa subhāsitaṃ
samanumodiṃsū"ti.
                    Papañcasūdanīyā majjhimanikāyaṭṭhakathāya
                      anaṅgaṇasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma., i. uppalādīni    2 khu. mahā. 29/363/242 māgandiyasuttaniddesa (syā)
@3 cha.Ma., i. vimutto      4 khu.su. 25/528/437, khu. mahā. 29/363/242



             The Pali Atthakatha in Roman Book 7 page 149-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3790              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3790              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=837              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=837              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]