ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page149.

5. Anaṅgaṇasuttavaṇṇanā [57] Evamme sutaṃ .pe. Āyasmā sāriputtoti anaṅgaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:- yathā cettha, evaṃ sabbasuttesu. Tasmā ito paraṃ ettakaṃpi avatvā apubbapadavaṇṇanaṃyeva karissāma. Cattāroti gaṇanaparicchedo. Puggalāti sattā narā posā. Ettāvatā ca puggalavādī mahātheroti na gahetabbaṃ, ayañhi āyasmā buddhaputtānaṃ seṭṭho, so buddhassa bhagavato desanaṃ avilomentoyeva deseti. Sammati 1- paramatthadesanākathā buddhassa bhagavato duvidhā desanā sammatidesanā paramatthadesanā 2- cāti. Tattha puggalo satto itthī puriso khattiyo brāhmaṇo devo māroti evarūpā sammatidesanā. Aniccaṃ dukkhaṃ anattā khandhā dhātū āyatanā 3- satipaṭṭhānāti evarūpā paramatthadesanā. Tattha bhagavā ye sammativasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ sammatidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti. Tatthāyaṃ upamā, yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇako 4- ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evante māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā tayo vedā viya kathetabbabhāve 5- ṭhitāni tīṇi piṭakāni. Desabhāsākosallamiva sammatiparamatthakosallaṃ nānādesabhāsāmāṇavakā viya sammatiparamatthadesanā @Footnote: 1 cha.Ma. sammuti...evamuparipi 2 i. sammutiparamattha...... 3 cha.Ma., i. @āyatanāni 4 cha.Ma. atthasaṃvaṇṇanako 5 cha.Ma. kathetabbabhāvena

--------------------------------------------------------------------------------------------- page150.

Paṭivijjhanasamatthā veneyyasattā. Ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammatiparamatthavasena desanā veditabbā. Āha cettha:- "duve saccāni akkhāsi sambuddho vadataṃ varo sammatiṃ paramatthañaca tatiyaṃ nūpalabbhati. Saṅketavacanaṃ saccaṃ lokasammatikāraṇā paramatthavacanaṃ saccaṃ dhammānaṃ bhūtakāraṇā. Tasmā vohārakusalassa lokanāthassa satthuno sammatiṃ voharantassa musāvādo na jāyatī"ti. Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ kathesi 1- hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammatiyā appahānatthañcāti. "khandhadhātuāyatanāni hiriyanti ottappantī"ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā"ti. "itthī hirīyati ottappati puriso khattiyo brāhmaṇo devo māro"ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. "khandhā kammassakā dhātuyo āyatanānī"ti vuttepi ca 2- eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti. Veḷuvanādayo mahāvihārā khandhehi kārāpitā dhātūhi āyatanehī"ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti. "khandhā mātaraṃ jīvitā voropenti pitaraṃ arahantaṃ ruhiruppādakammaṃ karonti, saṃghabhedakammaṃ karonti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti. "khandhā mettāyanti dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti. @Footnote: 1 cha.Ma. katheti 2 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page151.

"khandhā me pubbenivāsamanussaranti dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. "khandhā dānaṃ paṭigaṇhanti dhātuyo āyatanānī"ti vuttepi mahājano na jānāti, sammohamāpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni paṭigaṇhanti nāmā"ti. "puggalā paṭigaṇhanti sīlavanto kalyāṇadhammā"ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti, tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammatiñca buddhā bhagavanto na pajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammatiyā appahānatthaṃpi puggalakathaṃ katheti. Tasmā ayaṃpi āyasmā lokavohārakusalatāya buddhassa bhagavato desanaṃ avilomento lokasammatiyaṃ ṭhatvā cattāro me āvuso puggalāti ādimāha. Tasmā ettha paramatthavasena aggahetvā sammativaseneva 1- puggalo veditabbo. Santo saṃvijjamānāti lokasaṅketavasena atthi upalabbhamānā. Lokasminti sattaloke. Saṅgaṇova samānotiādīsu pana aṅgaṇanti katthaci kilesā vuccanti. Yathāha "tattha katamāni tīṇi aṅgaṇāni, rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇan"ti. 2- Katthaci yaṃ kiñci malaṃ vā paṅko vā, yathāha "tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī"ti. Katthaci tathārūpo bhūmibhāgo, so bodhiyaṅgaṇaṃ cetiyaṅgaṇanti ādivasena veditabbo. Idha pana nānappakārā tibbakilesā "aṅgaṇan"ti adhippetā. Tathāhi vakkhati "pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇan"ti. 3- Saha aṅgaṇena saṅgaṇo. 4- Saṅgaṇova samānoti sakilesoyeva santo. Atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti mayhaṃ attani cittasantāne kilesā atthītipi na jānāti. "ime kilesā nāma kakkhaḷā vāḷā pajahitabbā na gahetabbā @Footnote: 1 cha.Ma. sammuti...evamuparipi 2 abhi. vibhaṅga. 35/924/449 khuddakavatthuvibhaṅga @3 Ma.mū. 12/60/35 anaṅgaṇasutta 4 cha.Ma. sāṅgaṇo evamuparipi

--------------------------------------------------------------------------------------------- page152.

Visadaṭṭhasallasadisā"ti evaṃ yāthāvasarasatopi na jānāti. Yo atthīti ca jānāti, evañca jānāti. So "atthi me ajjhattaṃ aṅgaṇan"ti yathābhūtaṃ pajānātīti vuccati. Yassa pana maggena samūhatā kilesā, na ca uppajjanti yena vā tena vā vāritattā, ayamidha anaṅgaṇoti adhippeto. Natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti "mayhaṃ kilesā yena vā tena vā nivāritattā natthi, na maggena samūhatattā"ti na jānāti, "te uppajjamānā mahāanatthaṃ karissanti kakkhaḷā vāḷā pajahitabbā na gahetabbā visadaṭṭhasallasadisā"ti evaṃ yāthāvasarasatopi na jānāti. Yo pana "iminā kāraṇena natthī"ti ca jānāti, evañca jānāti, so "natthi me ajjhattaṃ aṅgaṇan"ti yathābhūtaṃ pajānātīti vuccati. Tatrāti tesu catūsu puggalesu tesu vā dvīsu saṅgaṇesu. Yvāyanti yo ayaṃ, yāyantipi pāṭho. [58] Ko nu kho āvuso sāriputta hetu ko paccayoti ubhayenāpi kāraṇameva pucchati, yenimesanti yena hetunā yena paccayena imesaṃ dvinnaṃ eko seṭṭhapuriso eko hīnapuriso akkhāyati, so ko hetu ko paccayoti evamettha sambandho veditabbo. Tattha kiñcāpi "nappajānāti pajānātī"ti evaṃ vuttaṃ, pajānanā nappajānanāti idameva ubhayaṃ hetu ceva paccayo ca. [59] Thero pana attano vicitrapaṭibhāṇatāya taṃ pākaṭataraṃ katvā dassetuṃ puna tatrāvusotiādimāha. Tattha tassetaṃ pāṭikaṅkhanti tassa puggalassa etaṃ pāṭikaṅkhitabbaṃ. Idameva esa pāpuṇissati, na aññanti icchitabbaṃ, avassaṃ bhāvīti vuttaṃ hoti. "na chandaṃ janessatī"tiādinā nayena vuttaṃ achandajananādiṃ sandhāyāha. Tattha pana 1- na chandaṃ janessatīti appajānanto tassa aṅgaṇassa pahānatthaṃ kattukamyatāchandaṃ na janessati. Na vāyamissatīti tato balavataraṃ vāyāmaṃpi na karissati, na viriyaṃ ārabhissatīti thāmagataviriyaṃ pana neva ārabhissati, nappavattessatīti vuttaṃ hoti. Saṅgaṇoti imehi rāgādīhi aṅgaṇehi saṅgaṇo. Saṅkiliṭṭhacittoti tehiyeva suṭṭhutaraṃ kiliṭṭhacitto malinacitto 2- vibādhitacitto upatāpitacittova hutvā. Kālaṃ karissatīti marissati. @Footnote: 1 cha.Ma., i. ca 2 cha.Ma. malīnacitto

--------------------------------------------------------------------------------------------- page153.

Seyyathāpīti yathā nāma. Kaṃsapātīti kaṃsalohabhājanaṃ. Ābhatāti ānītā. Āpaṇā vā kammārakulā vāti āpaṇato vā kaṃsapātikārakānaṃ kammārānaṃ gharato vā. Rajenāti āgantukarajena paṃsuādinā. Malenāti tattheva uṭṭhitena lohamalena. Pariyonaddhāti sañchannā. Na ceva paribhuñjeyyunti udakakhādanīyapakkhipanādīhi paribhogaṃ na kareyyuṃ. Na ca pariyodapeyyunti dhovanaghaṃsanādīhi na parisuddhaṃ kārāpeyyuṃ. Rajāpatheti rajapathe, ayameva pāṭho, rajassa āgamanaṭṭhāne vuṭṭhānaṭṭhāne vā heṭṭhāmañce vā thūsakoṭṭhake vā bhājanantare vā, yathā 1- rajena okirīyatīti attho. Saṅkiliṭṭhatarā assa malaggahitāti ettha rajapathe nikkhipanena saṅkiliṭṭhatarā, aparibhogaapariyodapanehi malaggahitā 2- malaggahitatarāti vuttaṃ hoti, paṭipucchāvacanaṃ cetaṃ. Tenassa evamattho veditabbo, āvuso sā kaṃsapātī evaṃ kariyamānā aparena kālena saṅkiliṭṭhatarā ca malaggahitatarā ca mattikapātīti vā kaṃsapātīti vāpi 3- dujjānā 3- bhaveyya nu kho noti, thero taṃ paṭijānanto āha "evamāvuso"ti. Puna dhammasenāpati opammaṃ sampaṭipādento evameva khotiādimāha. Tatthevaṃ opammasaṃsandanā veditabbā:- kiliṭṭhakaṃsapātisadiso saṅgaṇo puggalo. Saṅkiliṭṭhakaṃsapātiyā na paribhuñjanamādiṃ katvā rajāpathanikkhepo viya tassa puggalassa pabbajjaṃ labhamānassa vejjakammādīsu pasutapuggalasantike pabbajjāpaṭilābho. Saṅkiliṭṭhakaṃsapātiyā puna saṅkiliṭṭhatarabhāvo viya tassa puggalassa anukkamena ācariyūpajjhāyānaṃ anusikkhato vejjakammādikaraṇaṃ, ettha ṭhitassa saṅgaṇakālakiriyā. Athavā anukkamena dukkaṭadubbhāsitavītikkamanaṃ, ettha ṭhitassa saṅgaṇakālakiriyā. Athavā anukkamena pācittiyathullaccayavītikkamanaṃ, saṅghādisesavītikkamanaṃ, pārājikavītikkamanaṃ, mātughātādianantariyakaraṇaṃ, ettha ṭhitassa saṅgahanakālakiriyāti. Saṅkiliṭṭhacitto kālaṃ karissatīti ettha ca akusalacittena kālaṃ karissatīti na evaṃ attho daṭṭhabbo. Sabbasattā hi pakaticittena bhavaṅgacitteneva kālaṃ karonti. Ayaṃ pana avisodhetvā cittasantānaṃ kālaṃ karissatīti etamatthaṃ sandhāya evaṃ vuttoti veditabbo. @Footnote: 1 cha.Ma., i. yattha 2 cha.Ma. ayaṃ saddo na dissati 3-3 cha.Ma. vā itipi dujjānā

--------------------------------------------------------------------------------------------- page154.

Dutiyavāre pariyodapeyyunti dhovanaghaṃsanasaṇhachārikāparimajjanādīhi parisuddhaṃ ādāsamaṇḍalasadisaṃ kareyyuṃ. Na ca naṃ rajāpatheti pubbe vuttappakāre ṭhāne anikkhipitvā karaṇḍakamañjusādīsu vā ṭhapeyyuṃ, paliveṭhetvā vā nāgadante laggeyyuṃ. Sesaṃ vuttanayānusāreneva gahetabbaṃ. Opammasaṃsandanā 1- cettha evaṃ veditabbā:- kiliṭṭhakaṃsapātisadiso saṅgaṇabhabbapuggalo. Kiliṭṭhakaṃsapātiyā paribhuñjanamādiṃ katvā suddhaṭṭhāne ṭhapanaṃ viya tassa puggalassa pabbajjaṃ labhamānassa pesalabhikkhūnaṃ santike pabbajjāpaṭilābho. Ye ovadanti anusāsanti appamattakaṃpi pamādaṃ disvā daṇḍakammaṃ katvā punappunaṃ sikkhāpenti, saṅkiliṭṭhapātiyā aparakāle parisuddhapariyodātabhāvo viya tassa puggalassa ācariyūpajjhāyānaṃ anusikkhato anukkamena sammāvattapaṭipatti, ettha ṭhitassa anaṅgaṇakālakiriyā. Athavā anukkamena parisuddhe sīle patiṭṭhāya attano anurūpaṃ buddhavacanaṃ uggaṇhitvā dhutaṅgāni samādāya attano anukūlakammaṭṭhānaṃ gahetvā gāmantasenāsanavāsaṃ muñcitvā pantasenāsanavāso, ettha ṭhitassa anaṅgaṇakālakiriyā. Athavā anukkamena kasiṇaparikammaṃ katvā aṭṭhasamāpattinibbattanena kilesavikkhambhanaṃ, vipassanāpādakajjhānā vuṭṭhāya vipassanāya kilesānaṃ tadaṅganivāraṇaṃ, sotāpattiphalādhigamo .pe. Arahattasacchikiriyāti ettha ṭhitassa accantānaṅgaṇakālakiriyā eva. Tatiyavāre subhanimittanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Manasikarissatīti tasmiṃ pana sati taṃ nimittaṃ āvajjissati. Tassa subhanimittassa manasikārāti tassa puggalassa subhanimittamanasikārakāraṇā. Anuddhaṃsessatīti hiṃsissati abhibhavissati. Rāgo hi uppajjanto kusalacāraṃ pacchinditvā sayameva akusalaṃ javanaṃ hutvā tiṭṭhanto kusalacittaṃ anuddhaṃsetīti veditabbo. Sesaṃ vuttanayānusāreneva gahetabbaṃ. Opammasaṃsandanā panettha evaṃ veditabbā:- parisuddhakaṃsapātisadiso pakatiyā appakileso anaṅgaṇapuggalo. Parisuddhakaṃsapātiyā na paribhuñjanamādiṃ katvā rajāpathanikkhepo viya tassa puggalassa pabbajjaṃ labhamānassāti ito paraṃ sabbaṃ paṭhamavārasadisameva. @Footnote: 1 cha.Ma. upamāsaṃsandanā

--------------------------------------------------------------------------------------------- page155.

Catutthavāre subhanimittaṃ na manasikarissatīti tasmiṃ sativirahābhāvato tannimittaṃ nāvajjissati, sesaṃ dutiyavārānusārena veditabbaṃ. "ayaṃ kho āvuso"tiādi "ko nu kho āvuso"ti 1- ādimhi vuttanayameva. [60] Idāni taṃ aṅgaṇaṃ nānappakārato pākaṭaṃ kārāpetukāmenāyasmatā mahāmoggallānena "aṅgaṇaṃ aṅgaṇan"tiādinā nayena puṭṭho taṃ byākaronto pāpakānaṃ kho etaṃ āvusotiādimāha. Tattha icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Yaṃ idhekaccassāti yena idhekaccassa evaṃ icchā uppajjeyya, taṃṭhānaṃ taṃ kāraṇaṃ vijjati atthi, upalabbhatīti vuttaṃ hoti. Āpanno assanti āpanno bhaveyyaṃ. Na ca maṃ bhikkhū jāneyyunti bhikkhū ca maṃ na jāneyyuṃ. Kiṃ panettha ṭhānaṃ, lābhatthikatā. Lābhatthiko hi bhikkhu pakatiyāpi ca katapuñño manussehi sakkato garukato evaṃ cinteti "āpattiāpannaṃ bhikkhuṃ therā ñatvā majjhimānaṃ ārocenti, te navakānaṃ, navakā vihāre vighāsādādīnaṃ, te ovādaṃ āgatānaṃ bhikkhunīnaṃ, evaṃ kamena catasso parisā jānanti, evamassa lābhantarāyo hoti, aho vatāhaṃ āpattiṃ ca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyun"ti. Yantaṃ bhikkhuṃ bhikkhū jāneyyunti yena kāraṇena taṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ, taṃ kāraṇaṃ vijjati kho pana atthiyeva, na natthi. Therā hi ñatvā majjhimānaṃ ārocenti. Evaṃ so pubbe vuttanayena catūsū parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūto gāmasataṃpi pavisitvā ummārasatesu pāde puñchitvā 2- yathādhotena pattena nikkhamati. Tato jānanti maṃ bhikkhū āpattiṃ āpannoti tehi camhi evaṃ nāsitoti cintetvā, iti so kupito hoti appatītoti 3- so iminā kāraṇena kupito ca hoti kodhābhibhūto appatīto ca domanassābhibhūto. Yo ceva kho āvuso kopo yo ca appac ca yo ubhayametaṃ aṅgaṇanti āvuso yo cāyaṃ saṅkhārakkhandhasaṅgahito kopo, yo ca vedanākkhandhasaṅgahito appacyo, etaṃ ubhayaṃ aṅgaṇanti evamettha attho veditabbo. Idañca tādisānaṃ puggalānaṃ vasena vuttaṃ. Lobho pana imassa aṅgaṇassa pubbabhāgavasena, moho sampayogavasenāpi gahitoyeva hoti. @Footnote: 1 ka. yato nu khoti 2 cha.Ma. ṭhānesu puṇchitvā 3 cha.Ma., i. itisaddo na dissati

--------------------------------------------------------------------------------------------- page156.

Anuraho manti purimasadiso bhikkhu attānaṃ gahetvā vihārapaccante senāsanaṃ pavisitvā dvāraṃ thaketvā codente icchati. Ṭhānaṃ kho panetanti etaṃ kāraṇaṃ vijjati, yantaṃ bhikkhuṃ catuparisamajjhaṃ ānetvā byattā vinītā "tayā asukamhi nāma ṭhāne vejjakammaṃ katan"tiādinā nayena codeyyuṃ. So catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūtoti sabbaṃ pubbasadisameva. Sappaṭipuggaloti samāno paṭipuggalo. 1- Samānoti sāpattiko. Paṭipuggaloti codako. Ayaṃ sāpattikeneva codanaṃ icchati, tvaṃpi imañcimañca āpattiṃ āpanno, taṃ tāva paṭikarohi pacchā maṃ codessasīti vattuṃ sakkāti maññamāno. Apica jātiādīhipi samāno puggalo sappaṭipuggalo. Ayañhi attano jātiyā kulena bāhusaccena byattatāya dhutaṅgenāti evamādīhipi samāneneva codanaṃ icchati, tādisena vuttaṃ nātidukkhaṃ hotīti maññamāno. No 2- appaṭipuggaloti ettha ayutto paṭipuggalo appaṭipuggalo. Imehi āpattādīhi asadisattā paṭisattu paṭimallo, 3- codako bhavituṃ ayuttoti vuttaṃ hoti. Iti so kupitoti iti so imāya appaṭipuggalacodanāya evaṃ kupito hoti. Catutthavāre aho vatāti "aho vata re amhākaṃ paṇḍitakā, *- aho vata re amhākaṃ ca bahussutakā *- tevijjakā"ti *- 4- garahāyaṃpi dissati. "aho vata maṃ daharaṃyeva samānaṃ rajje abhisiñceyyun"ti 5- patthanāyaṃ. Idha patthanāyameva. Paṭipucchitvā paṭipucchitvāti punappunaṃ pucchitvā. Ayaṃ bhikkhu lābhatthiko bhagavato 6- attānaṃ paṭipucchitabbaṃ icchati, tañca kho anumatipucchāya, no maggaṃ vā phalaṃ vā vipassanaṃ vā antaraṃ katvā. Ayañhi passati bhagavantaṃ sāriputtādayo mahāthere "taṃ kiṃ maññasi sāriputta, moggallāna, kassapa, rāhula cakkhuṃ niccaṃ vā aniccaṃ vā"ti evaṃ parisamajjhe paṭipucchitvā dhammaṃ desente, 7- manusse ca "tesaṃ paṇḍitā therā satthu cittaṃ ārādhentī"ti vaṇṇaṃ bhaṇante, lābhasakkāraṃ @Footnote: 1 cha.Ma., i. puggalo 2 cha.Ma. noti saddo na dissati 3 cha.Ma. paṭisallo @4 dī.Sī. 9/291/105 ambaṭṭhasutta 5 vinaYu. mahā. 4/57/48 bimbisārasamāgamakathā @6 i. bhagavatā * pāli. paṇḍitaka.....bahussutaka tevijjaka @7 cha.Ma., i. paṭipucchitvā paṭipucchitvā dhammaṃ desentaṃ

--------------------------------------------------------------------------------------------- page157.

Ca upaharante. Tasmā taṃ lābhasakkāraṃ icchanto evaṃ cintetvā 1- nikkhanitvā ṭhapitakhandho viya 1- bhagavato purato ahosi. 2- Iti so kupitoti atha bhagavā taṃ amanasikaritvāva aññaṃ theraṃ paṭipucchitvā dhammaṃ deseti, tena so kupito hoti bhagavato ca therassa ca. Kathaṃ bhagavato kuppati? "ahaṃ pabbajitakālato pabhūti gandhakuṭipariveṇato bahinikkhamanaṃ na jānāmi, sabbakālaṃ chāyāva na vijahāmi maṃ nāma pucchitvā dhammadesanāmattaṃpi natthi, tammuhuttaṃ diṭṭhamattakattheraṃ pucchitvā dhammaṃ desetī"ti evaṃ bhagavato kuppati. Kathaṃ therassa kuppati? "ayaṃ mahallakatthero bhagavato purato khāṇu viya nisīdati, Kadā nu kho imaṃ dhammakammikā abhabbaṭṭhānaṃ pāpetvā nīharissanti, ayañhi yadi imasmiṃ vihāre na bhaveyya, avassaṃ bhagavā mayā saddhiṃ sallapeyyā"ti evaṃ therassa kuppati. Purakkhatvā purakkhatvāti purato katvā, samparivāretvāti vuttaṃ hoti. Ayaṃpi lābhatthikoyeva, ayañhi passati bahussute bhikkhū parivārena gāmaṃ pavisante, cetiyaṃ vandante, tesaṃ ca taṃ sampattiṃ disvā upāsake pasanne pasannākāraṃ karonte. Tasmā evaṃ icchati. Kupitoti ayaṃpi dvīsu ṭhānesu kuppati bhikkhūnaṃ therassa ca. Kathaṃ bhikkhūnaṃ? "ime yadeva mayhaṃ uppajjati cīvaraṃ vā piṇḍapāto vā, taṃ gahetvā paribhuñjanti, mayhaṃ pana pattacīvaraṃ gahetvā piṭṭhito āgacchantopi natthī"ti evaṃ bhikkhūnaṃ kuppati. Kathaṃ therassa? "eso mahallakatthero tesu tesu ṭhānesu sayameva paññāyati, kadāssu nāma naṃ dhammakammikā nikkaḍḍhissanti, imasmiṃ asati avassaṃ maṃyeva pavāressantī"ti. Bhattaggeti bhojanaṭṭhāne. Aggāsananti saṃghatherāsanaṃ,. Aggodakanti dakkhiṇodakaṃ. Aggapiṇḍanti saṃghattherapiṇḍaṃ. Sabbattha vā agganti paṇītādhivacanametaṃ. Tattha ahameva labheyyanti icchā nātimahāsāvajjā. Na añño bhikkhu labheyyāti pana atimahāsāvajjā. Ayaṃpi lābhatthiko pāsādiko hoti cīvaradhāraṇādīhi, @Footnote: 1-1 cha.Ma. cintetvā nikhaṇitvā ṭhapitakhāṇu viya 2 cha.Ma. puratova hoti

--------------------------------------------------------------------------------------------- page158.

Kadāci pabbajati, kadāci vibbhamati, tena so pubbe laddhapubbaṃ āsanādiṃ pacchā alabhanto evaṃ cintesi. Na so bhikkhu labheyyāti na so bhikkhu therānaṃ aggāsanādīsu pattesu 1- tadanusārena majjhimānaṃ aññesañca navānaṃ kadāci yaṃ vā taṃ vā sabbanihīnaṃ āsanādiṃ labhati. Neva vā labhati. 2- Kupitoti ayaṃpi dvīsu ṭhānesu kuppati manussānañca therānañca. Kathaṃ manussānaṃ? "ime maṅgalādīsu maṃ nissāya bhikkhū labhanti, `bhante ettake bhikkhū gahetvā amhākaṃ anukampaṃ karothā'ti vadanti, idāni tammuhuttaṃ diṭṭhamattakaṃ mahalalkattheraṃ gahetvā 3- gatā, hotu idāni, nesaṃ kicce uppanne jānissāmī"ti evaṃ manussānaṃ kuppati. Kathaṃ therānaṃ? "ime nāma yadi na bhaveyyuṃ, maṃyeva manussā nimanteyyun"ti Evaṃ therānaṃ kuppati. Anumodeyyanti anumodanaṃ kareyyaṃ. Ayaṃpi lābhatthiko yaṃ vā taṃ vā khaṇḍānumodanaṃ jānāti, "so anumodanaṭṭhāne bahū mātugāmā āgacchanti, tā maṃ sañjānitvā tato pabhūti thālakabhikkhaṃ dassantī"ti patthento evaṃ cintesi. Ṭhānanti bahussutānaṃ anumodanābhāvo, tena bahussuto anumodeyyāti vuttaṃ hoti. Kupitoti ayaṃpi tīsu ṭhānesu kuppati manussānaṃ therassa dhammakathikassa ca. Kathaṃ manussānaṃ? "ime pubbe maṃyeva upasaṅkamitvā yācanti `amhākaṃ nāgatthero Amhākaṃ sumanatthero anumodatū'ti, ajja pana nāvocun"ti evaṃ manussānaṃ kuppati. Kathaṃ therassa? "ayaṃ saṃghatthero `tumhākaṃ kulūpakaṃ nāgattheraṃ sumanattheraṃ upasaṅkamatha, ayaṃ anumodissatī'ti na bhaṇatī"ti evaṃ therassa kuppati. Kathaṃ dhammakathikassa? "therena vuttamatteyeva pahāraṃ laddhakukkuṭo viya turitaturitaṃ passati, imaṃ nāma nikkaḍḍhantā natthi, imasmiñhi asati ahameva anumodeyyan"ti evaṃ dhammakathikassa kuppati. Ārāmagatānanti vihāre sannipatitānaṃ. Ayaṃpi lābhatthiko yaṃ vā taṃ vā khaṇḍadhammakathaṃ jānāti, so passati tādisesu ṭhānesu dviyojanatiyojanato @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. neva vā labhatīti pāṭho na dissati 3 i. vatvā

--------------------------------------------------------------------------------------------- page159.

Sannipatitvā bhikkhū sabbarattikaniccadhammassavanāni 1- suṇante, tuṭṭhacitteva 2- dahare vā sāmaṇere vā sādhu sādhūti mahāsaddena sādhukāraṃ dente, tato dutiyadivaseva antogāmagate bhikkhū upāsakā pucchanti "ke bhante dhammaṃ kathesun"ti te bhaṇanti "asuko ca asuko cā"ti. Taṃ sutvā pasannā manussā dhammakathikānaṃ mahāsakkāraṃ karonti. So taṃ icchamāno evaṃ cinteti. Ṭhānanti bahussutānaṃ vinicchayakusalānaṃ dhammadesanā bhāro, tena bahussuto dhammaṃ deseyyāti vuttaṃ hoti. Kupitoti catuppadikagāthāmattampi vattuṃ okāsaṃ alabhamāno kupito hoti attano mandabhāvassa "ahañhi mando duppañño kuto labhissāmi desetun"ti. Bhikkhunīnanti ovādatthaṃ vā uddesatthaṃ vā paripucchatthaṃ vā pūjākaraṇatthaṃ vā ārāmaṃ āgantvā sannipatitabhikkhunīnaṃ. Ayampi lābhatthiko, tassevaṃ hoti imā mahākulā pabbajitā bhikkhuniyo, tāsu kulesu pavisitvā nisinnāsu manussā pucchissanti "kassa santike ovādaṃ vā uddesaṃ vā paripucchaṃ vā gaṇhathā"ti. Tato vakkhanti "asuko nāma ayyo bahussuto tassa detha karothā"ti, tenassa evaṃ icchā uppajjati. Ṭhānanti ovādādayo nāma bahussutānaṃ bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti ayaṃ dvīsu ṭhānesu kuppati tāsañca bhikkhunīnaṃ "imā pubbe maṃ nissāya uposathapavāraṇādīni labhanti, tā idāni tammuhuttaṃ diṭṭhamattakamahallakattherassa santikaṃ gatā"ti, dhammakathikassa ca "esa imāsaṃ sahasā ovādaṃ adāsiyevā"ti. Upāsakānanti ārāmagatā 3- upāsakā nāma nissaṭṭhakammantā mahāupāsakā honti, 3- te puttabhātukānaṃ kammantaṃ niyyādetvā dhammaṃ suṇantā vicaranti, ayaṃ tesaṃ desetuṃ icchati. Kiṃkāraṇā? ime pasīditvā upāsikānaṃpi ārocessanti, tato saddhiṃ upāsikāhi mayhameva lābhasakkāraṃ upaharissantīti. Ṭhānaṃ bahussuteneva yojetabbaṃ. Kupitoti ayaṃpi dvīsu ṭhānesu kuppati upāsakānañca "ime aññattha @Footnote: 1 cha.Ma. sabbarattikāni dhammassavanāni 2 cha.Ma. tuṭṭhacitte ca @3-3 cha.Ma. ārāmagatānaṃ upāsakānaṃ. nissaṭṭhakammantā nāma mahāupāsakā honti,

--------------------------------------------------------------------------------------------- page160.

Suṇanti, amhākaṃ kulūpakassa santike suṇāmāti, nāgacchanti hotu idāni, nesaṃ uppanne kicce jānissāmī"ti dhammakathikassa ca "ayametesaṃ desetī"ti. Upāsikānanti ārāmagatānaṃ. Upāsikā nāma āsanapūjādikaraṇatthaṃ vā uposathadivase vā dhammassavanatthaṃ sannipatitā. Sesaṃ upāsakavāre vuttanayameva. Sakkareyyunti sakkaccaṃ ca kareyyuṃ, sundarañca kareyyuṃ. Iminā attani kāraṃ kariyamānaṃ sakkaccaṃ katañca sundarañca pattheti. Garukareyyunti bhāriyaṃ kareyyuṃ, iminā bhikkhūhi attānaṃ garuṭṭhāne ṭhapiyamānaṃ pattheti. Māneyyunti piyāyeyyuṃ. Pūjeyyunti evaṃ sakkarontā garukarontā mānentā paccayehi pūjeyyunti paccayapūjaṃ pattheti. Ṭhānanti "piyo garubhāvanīyo"ti vuttappakāro bahussuto ca sīlavā ca etaṃ vidhiṃ arahati, tena bhikkhū evarūpaṃ evaṃ kareyyunti vuttaṃ hoti. Kupitoti ayaṃpi dvīsu ṭhānesu kuppati bhikkhūnaṃ ca "ime etaṃ sakkarontī"ti, therassa ca "imasmiṃ asati maṃyeva sakkareyyun"ti. Esa nayo ito paresu tīsu vāresu. Paṇītānaṃ cīvarānanti paṭadukūlapaṭuṇṇakoseyyādīnaṃ 1- mahagghasukhumasukhasamphassānaṃ cīvarānaṃ. Idhāpi ahameva lābhī assanti icchā nātimahāsāvajjā. Na añño bhikkhu lābhī assāti pana mahāsāvajjā. Paṇītānaṃ piṇḍapātānanti sappitelamaṃsarasādipūritānaṃ 2- seṭṭhapiṇḍapātānaṃ. Paṇītānaṃ senāsanānanti anekasatasahassagghanakānaṃ mañcapīṭhādīnaṃ. Paṇītānaṃ gilānapaccayabhesajjaparikkhārānanti, sappitelamadhuphāṇitādīnaṃ uttamabhesajjānaṃ. Sabbatthāpi ṭhānaṃ bahussutehi puññavantehi ca yojetabbaṃ. Kupitoti sabbatthāpi dvīsu ṭhānesu kuppati, manussānañca "imesaṃ nāma paricitabhāvopi natthi, dīgharattaṃ ekato vasantassa paṃsukūlatthāya vā piṇḍapātatthāya vā sappitelādikāraṇā vā gharapaṭipāṭiyā carantassāpi me ekadivasaṃpi kiñci paṇītaṃ paccayaṃ na denti. Āgantukamahallakaṃ pana disvāva yaṃ icchati, taṃ dentī"ti, therassa ca "ayaṃpi mahallako imesaṃ attānaṃ dassentoyeva carati, kadāssu nāma naṃ dhammakammikā nikkaḍḍheyyuṃ, evaṃ imasmiṃ asati ahameva lābhī assan"ti. @Footnote: 1 cha.Ma. paṭṭadukūlapaṭṭuṇṇakoseyyādīnaṃ @2 Ma. sappitelamaṃsasakkarādipūritānaṃ, cha.Ma. sappitelamadhusakkarādipūritānaṃ

--------------------------------------------------------------------------------------------- page161.

Imesaṃ kho etaṃ āvusoti imesaṃ heṭṭhā ekūnavīsativārehi vuttānaṃ icchāvacarānaṃ. [61] Dissanti ceva suyyanti cāti na icchāvacarā cakkhunā dissanti, na sotena suyyanti manoviññāṇavisayattā. Appahīnaicchāvacarassa puggalassa icchāvacaravasena pavattaṃ kāyakammaṃ disvā diṭṭhā viya vacīkammaṃ sutvā sutā viya ca honti, tena vuttaṃ "dissanti ceva suyyanti cā"ti. Paccakkhakālaṃ 1- dissanti, "asuko kira bhikkhu īdiso"ti parokkhakāle 2- suyyanti. Kiñcāpīti anuggahagarahavacanaṃ. Tena āraññikattaṃ anuggaṇhāti, icchāvacarānaṃ appahānaṃ garahati. Tatrāyaṃ yojanā, kiñcāpi so bhikkhu gāmantasenāsanaṃ paṭikkhipitvā āraññiko hoti, ante pantasenāsane vasati, ime cassa ettakā icchāvacarā appahīnā. Kiñcāpi so atirekalābhaṃ paṭikkhipitvā piṇḍapātiko hoti. Kiñcāpi so loluppacāraṃ vajjetvā sapadānacārī hoti. Kiñcāpi so gahapaticīvaraṃ paṭikkhipitvā paṃsukūliko hoti. Lūkhacīvaradharoti ettha pana lūkhanati satthalūkhaṃ suttalūkhaṃ rajanalūkhanti tīhi kāraṇehi lūkhaṃ veditabbaṃ. Tattha satthena khaṇḍākhaṇḍikaṃ chinnaṃ satthalūkhaṃ nāma, taṃ agghena parihāyati, thūladīghasuttakena sibbitaṃ suttalūkhaṃ nāma, taṃ phassena parihāyati kharasamphassaṃ hoti. Rajanena rattaṃ rajanalūkhaṃ nāma, taṃ vaṇṇena parihāyati dubbaṇṇaṃ hoti. Kiñcāpi so bhikkhu evaṃ satthalūkhasuttalūkharajanalūkhacīvaradharo hoti, ime cassa ettakā icchāvacarā appahīnā dissanti ceva suyyanti ca, athakho naṃ viññū sabrahmacārī neva sakkaronti .pe. Na pūjentīti. Taṃ kissa hetūti ettha tanti nipātamattaṃ, kissa hetūti kiṃkāraṇā. Te hi tassa .pe. Dissanti ceva suyyanti ca yasmā tassa te pāpakā dissanti ceva suyyanti cāti vuttaṃ hoti. Imesaṃ icchāvacarānaṃ appahīnattāti ayamettha adhippāyo. Idāni tamatthaṃ upamāya pākaṭaṃ karonto seyyathāpītiādimāha. Tattha kuṇapanti matakaḷevaraṃ. Ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarāni. @Footnote: 1 cha.Ma., i. paccakkhakāle 2 cha.Ma. tirokkhakāla

--------------------------------------------------------------------------------------------- page162.

Atipaṭikkūlajigucchaniyabhāvato cettha imāneva tīṇi vuttānīti veditabbāni. Aññesañhi pasusukarādīnaṃ 1- kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā paribhuñjantipi. Imesaṃ pana kupaṇaṃ abhinavaṃpi jigucchantiyeva, ko pana vādo kālātikkamena pūtibhūtena. 2- Racayitvāti vaḍḍhetvā, paripūretvāti attho, kupaṇaṃ gahetvā kaṃsapātiyaṃ pakkhipitvāti vuttaṃ hoti. Aññissāti aparāya. Paṭikujjitvāti pidahitvā. Antarāpaṇanti āpaṇānamantare mahājanasaṅkiṇṇaṃ racchāmukhaṃ. Paṭipajjeyyunti gaccheyyuṃ. Jaññajaññaṃ viyāti mokkhamokkhaṃ 3- viya manāpamanāpaṃ viya. Apica vadhukā paṇṇākāraṃ viyāti vuttaṃ hoti. Vadhukā hi jananīti 4- vuccati, tassā nīyamānapaṇṇākāraṃ jaññaṃ, ubhayatthāpi ādaravasena vā pasaṃsāvasena vā puna vuttaṃ. 5- "jaññaṃ jaññaṃ viyātipi 6- pāṭho. Apāpuritvāti vivaritvā. Tassa saha dassanena amanāpatā ca saṇṭhaheyyāti tassa kuṇapassa dassanena saheva tassa janassa amanāpatā tiṭṭheyya. Amanāpatāti ca "amanāpaṃ idan"ti uppannacittacetasikānamevidaṃ adhivacanaṃ. Esa nayo pāṭikulyajegucchatāsu. Jighacchitānampīti chātānampi. Na bhottukamyatā assāti bhuñjitukāmatā na bhaveyya. Pageva suhitānanti chātānaṃ 7- pana paṭhamatarameva bhuñjitukāmatā na bhaveyyāti vuttaṃ hoti. Tatrāyaṃ upamāsaṃsandanā:- parisuddhakaṃsapātīsadisaṃ imassa pabbajjāliṅgaṃ, kuṇaparacitaṃ 8- viya icchāvacanaṃ appahānaṃ, aparakaṃsapātiyā paṭikujjanaṃ viya āraññikaṅgādīhi icchāvacarapaṭicchādanaṃ, kaṃsapātiṃ vivaritvā kuṇapadassanena janassa amanāpatā viya āraññikaṅgādīni anādiyitvā icchāvacaradassanena sabrahmacārīnaṃ na sakkārakaraṇāditāti. [62] Sukkapakkhe pana kiñcāpīti anuggahapasaṃsāvacanaṃ, tena āraññikattaṃ anuggaṇhāti, icchāvacarappahānaṃ pasaṃsati. Nemantanikoti nimantanapaṭiggāhako. Vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Anekasūpaṃ anekabyañjananti ettha sūpo nāma hatthahāriyo vuccati. Byañjananti uttaribhaṅgaṃ. Tena macchamaṃsamuggasūpādīhi @Footnote: 1 cha.Ma., i. sasasūkarādīnaṃ 2 cha.Ma., i. pūtibhūte 3 cha.Ma. cokkhacokkhaṃ @4 cha.Ma. vadhukāti janetti vuccati, 5 cha.Ma., i. punaruttaṃ 6 cha.Ma. jaññajaññaṃ @byātipi 7 Ma. achātānaṃ, cha.Ma., i. dhātānaṃ 8 cha.Ma. kuṇaparacanaṃ

--------------------------------------------------------------------------------------------- page163.

Anekasūpaṃ, nānappakāramaṃsādibyañjanehi anekabyañjananti vuttaṃ hoti. Sesaṃ vuttanayeneva veditabbaṃ. Upamāsaṃsandane ca sālivarabhattaracanaṃ viya icchāvacarappahānaṃ, aparakaṃsapātiyā paṭikujjanaṃ viya appicchatāsamuṭṭhānehi gāmantavihārādīhi icchāvacarappahāna- paṭicchādanaṃ, kaṃsapātiṃ vivaritvā sālivarabhattadassanena janassa manāpatā viya gāmantavihārādīni anādiyitvā icchāvacarappahānadassanena sabrahmacārīnaṃ sakkārakaraṇādīni 1- veditabbāni. 1- [63] Upamā maṃ āvuso sāriputta paṭibhātīti mayhaṃ āvuso sāriputta upamā upaṭṭhāti, ekaṃ upamaṃ vattukāmo ahanti adhippāyo. Paṭibhātu tanti tuyhaṃ paṭibhātu upaṭṭhātu, vada tvanti adhippāyo. Ekamidāhanti ettha idāti nipātamattaṃ, ekasmiṃ samaye ahanti vuttaṃ hoti, bhummatthe upayogavacanaṃ. Rājagahe viharāmi giribbajeti rājagahanti tassa nagarassa nāmaṃ, samantato pana giriparikkhepena vajo viya saṇṭhitattā giribbajanti vuccati. Tasmiṃ nagare viharāmi, tannissāya viharāmīti vuttaṃ hoti. Atha khvāhanti atha kho ahaṃ. Ettha ca athāti aññādhikāravacanārambhe nipāto. Khoti padapūraṇamatte. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ, pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti. Evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavaseneva taṃ veditabbaṃ. Gāmappavesanatthāya vā saṇṭhapetvā nivāsanavaseneva, na hi so tato pubbe anivattho ahosi. Pattacīvaramādāyāti pattaṃ hatthehi cīvaraṃ kāyena ādiyitvā. Piṇḍāyāti piṇḍapātatthāya. Samītīti tassa nāmaṃ. Yānakāraputtoti rathakāraputto. Paṇḍuputtoti paṇḍussa putto. Ājīvakoti naggasamaṇako. Purāṇayānakāraputtoti porāṇayānakārakulassa putto. Paccupaṭṭhitoti upagantvā ṭhito. Vaṅkaṃ nāma ekato kuṭilaṃ. Jimhaṃ sappagatamaggasadisaṃ. Dosanti phegguvisamagaṇṭhikādiṃ. Yathā yathāti kālatthe @Footnote: 1-1 cha.Ma. sakkārakaraṇāditā veditabbā

--------------------------------------------------------------------------------------------- page164.

Nipāto, yadā yadā yasmiṃ yasmiṃ kāleti vuttaṃ hoti. Tathā tathāti ayaṃpi kālatthoyeva, tasmiṃ tasmiṃ kāleti vuttaṃ hoti. So attano suttānulomena cinteti, itaro tena cintitakkhaṇe cintitaṭṭhānameva gacchati. Attamanoti sakamano tuṭaṭhamano pītisomanassehi gahitamano. Attamanavācaṃ nicchāresīti attamanatāya vācaṃ attamanabhāvassa vā yuttavācaṃ nicchāresi udīrayi, pabyāharīti vuttaṃ hoti. Hadayā hadayaṃ maññe aññāyāti cittena cittaṃ jānitvā viya. Assaddhāti buddhadhammasaṃghesu saddhāvirahitā, jīvikatthāti iṇabhayādipīḷitā bahi jīvituṃ asakkontā idha jīvikatthikā hutvā. Na saddhāti na saddhāya. Saṭhā māyāvinoti māyāsāṭheyyehi yuttā. Keṭubhinoti 1- sikkhitakerāṭikā, nipphannathāmagatasāṭheyyāti vuttaṃ hoti. Sāṭheyyañhi abhūtaguṇadassanato abhūtabhaṇḍaguṇadassanasamaṃ 2- katvā "kerāṭiyan"ti vuccati. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpalyena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaññatavacanā, divasaṃpi niratthakavacanappalāpino. Indriyesu aguttadvārāti chasu indriyesu asaṃvutakammadvāRā. Bhojane amattaññunoti bhojane yāpanamattā 3- jānitabbā 3- pariyesanapaṭiggahaṇaparibhogesu yuttatā, tassā anajānakā. Jāgariyaṃ ananuyuttāti jāgare ayuttā. Sāmaññe anapekkhavantoti samaṇadhamme nirapekkhā, dhammānudhammapaṭipattirahitāti attho. Sikkhāya na tibbagāravāti sikkhāpadesu bahulagāravā na honti, āpattivītikkamanabahulā. 4- Bāhullikātiādi dhammadāyāde vuttaṃ. Kusītātiādi bhayabherave. Dhammapariyāyenāti dhammadesanāya. Saddhā agārasmāti pakatiyāpi saddhāya, pabbajitāpi saddhā agārasmā anagāriyaṃ pabbajitā. Pivanti maññe ghasanti maññeti pivanti viya gilanti 5- viya. Attamanavācaṃ nicchārentā vacasā pivanti viya, abbhanumodantā manasā ghasanti viya. Sādhu vatāti sundaraṃ vata. Sabrahmacārīti rassaṃpi vaṭṭati dīghaṃpi. Rasse sati sāriputtassa upari hoti, dīghe sati sabrahmacārīnaṃ. Yadā sāriputtassa @Footnote: 1 cha.Ma. ketabinoti 2 i....dassanasamaṃpi 3-3 cha.Ma. yā mattā jānitabbā @4 cha.Ma....vītikkamabahulā vā. 5 cha.Ma. ghasanti

--------------------------------------------------------------------------------------------- page165.

Upari hoti, tadā sabrahmacārī sāriputto amhe akusalā vuṭṭhāpetvāti attho. Yadā sabrahmacārīnaṃ, tadā sabrahmacārino akusalā vuṭṭhāpetvāti attho. Daharoti taruṇo. Yuvāti yobbanabhāve ṭhito. Maṇḍanakajātikoti alaṅkārakasabhāvo, tattha koci taruṇopi yuvā na hoti yathā atitaruṇo, koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Unnaḷādīni 1- lokasammatattā vuttāni. Itiha teti evaṃ te. Ubho mahānāgāti dvepi mahānāgā, dvepi hi ete aggasāvakā "mahānāgā"ti vuccanti. Tatrāyaṃ vacanattho, chandādīhi na gacchantīti nāgā, tena tena maggena pahīnakilese na āgacchantīti nāgā, nānappakārakaṃ āguṃ na karontīti nāgā, ayamettha saṅkhepo, vitthāro pana mahāniddese 2- vuttanayeneva veditabbo. Apica:- "āguṃ na karoti kiñcipi loke sabbasaṃyoge visajja bandhanāni sabbattha na sajjati vippamutto 3- nāgo tādi pavuccate tathattā"ti. 4- Evamettha attho veditabbo. Mahantā nāgā mahānāgā, aññehi khīṇāsavanāgehi pujjatarā ca pāsaṃsatarā cāti attho. Aññamaññassāti añño aññassa. Samanumodiṃsūti samaṃ anumodiṃsu. Tattha imāya upamāya mahāmoggallāno anumodi, paṭibhātu taṃ āvusoti dhammasenāpati. Tena vuttaṃ "aññamaññassa subhāsitaṃ samanumodiṃsū"ti. Papañcasūdanīyā majjhimanikāyaṭṭhakathāya anaṅgaṇasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma., i. uppalādīni 2 khu. mahā. 29/363/242 māgandiyasuttaniddesa (syā) @3 cha.Ma., i. vimutto 4 khu.su. 25/528/437, khu. mahā. 29/363/242


             The Pali Atthakatha in Roman Book 7 page 149-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3790&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3790&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=837              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=837              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]