ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                        7. Vatthūpamasuttavaṇṇanā
     [70] Evamme sutanti vatthūpamasuttaṃ. Tattha seyyathāpi bhikkhave vatthanti
bhikkhave yathā vatthanti upamāvacanametaṃ. Upamaṃ karonto ca bhagavā katthaci upamaṃ
paṭhamaṃyeva dassetvā pacchā atthaṃ dasseti, katthaci paṭhamaṃ atthaṃ dassetvā pacchā
upamaṃ, katthaci upamāya atthaṃ parivāretvā dasseti, katthaci atthena upamaṃ.
     Tathāhesa "seyyathāpi bhikkhave dve agārā sadvārā, 1- tattha cakkhumā
puriso majjhe ṭhito passeyyā"ti 2- sakalaṃpi devadūtasuttaṃ upamaṃ paṭhamaṃ dassetvā
pacchā atthaṃ dassento āha. "tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati, seyyathāpi ākāse"ti 3- ādinā pana nayena sakalaṃpi iddhividhaṃ atthaṃ
paṭhamaṃ dassetvā pacchā upamaṃ dassento āha. "seyyathāpi brāhmaṇa puriso
sāratthiko sāragavesī"ti 4- ādinā nayena sakalaṃpi cullasāropamasuttaṃ upamāya
atthaṃ parivāretvā dassento āha. "idha pana bhikkhave ekacce kulaputtā dhammaṃ
pariyāpuṇanti suttaṃ .pe. Seyyathāpi bhikkhave puriso alagaddatthiko"ti 5- ādinā
pana nayena sakalaṃpi alagaddasuttaṃ mahāsāropamasuttanti evamādīni suttāni
atthena upamaṃ parivāretvā dassento āha.
     Svāyaṃ idha paṭhamaṃ upamaṃ dassetvā pacchā atthaṃ dasseti. Kasmā panevaṃ
bhagavā dassetīti. Puggalajjhāsayena vā desanāvilāsena vā. Ye hi puggalā
upamaṃ dassetvā vuccamānaṃ atthaṃ sukhena paṭivijjhanti, tesaṃ paṭhamaṃ upamaṃ dasseti.
Esa nayo sabbattha. Yassā ca dhammadhātuyā supaṭividdhattā desanā vilāsappatto
hoti, sāssa supaṭividdhā, tasmā esa desanāvilāsappatto dhammissaro
dhammarājā, so yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā
puggalajjhāsayena vā desanāvilāsena vā evaṃ dassetīti veditabbo.
@Footnote: 1 Ma. sannadvārā           2 Ma. upari 14/261/230 devadūtasutta.
@3 dī.Sī. 9/238-9/78, khu.paṭi. 31/253/163 ñāṇakathā (syā)
@4 Ma.mū. 12/313/281 cūḷasāropamasutta    5 Ma.mū. 12/239/201 alagaddūpamasutta
     Tattha vatthanti pakatiparisuddhavatthaṃ. Saṅkiliṭṭhaṃ malaggahitanti āgantukena
paṃsurajādinā saṅkilesena saṅkiliṭṭhaṃ, sedajallikādinā ca malena gahitattā
malaggahitaṃ. Raṅgajāteti ettha raṅgameva raṅgajātaṃ. Upasaṃhareyyāti upanāmeyya.
Yadi nīlakāyāti nīlakāya vā, nīlakatthāya cāti vuttaṃ hoti. Evaṃ sabbattha.
Rajako hi nīlakatthāya upasaṃharanto kaṃsanīlapalāsanīlādike nīlaraṅge upasaṃharati.
Pītakatthāya upasaṃharanto kaṇṇikārapupphasadise pītakaraṅge. Lohitakatthāya upasaṃharanto
bandhujīvakapupphasadise lohitakaraṅge. Mañjeṭṭhakatthāya upasaṃharanto
kaṇavīrapupphasadise mandarattaraṅge. Tena vuttaṃ "yadi nīlakāya .pe. Yadi
mañjeṭṭhikāyā"ti.
     Durattavaṇṇamevassāti duṭṭhu rajitavaṇṇameva assa. Aparisuddhavaṇṇamevassāti
nīlavaṇṇopissa parisuddho na bhaveyya, sesavaṇṇopi. Tādisañhi vatthaṃ nīlakumbhiyā
pakkhittaṃpi sunīlaṃ na hoti, sesakumbhīsu pakkhittaṃpi supītakādivaṇṇaṃ na hoti,
milātanīlakuraṇḍakaṇṇikārabandhujīvakakaṇavīrapupphavaṇṇameva 1- hoti. Taṃ kissa hetūti
taṃ vatthaṃ kissa hetu kiṃ kāraṇā īdisaṃ hoti, tasmiṃ vā vatthe raṅgajātaṃ kissa
hetu īdisaṃ durattavaṇṇaṃ aparisuddhavaṇṇaṃ hotīti. Yasmā pana 2- vatthassa
saṅkiliṭṭhabhāvoyevettha kāraṇaṃ, na aññaṃ kiñci, tasmā "aparisuddhattā bhikkhave
vatthassā"ti āha.
     Evameva khoti upamāsampaṭipādanaṃ. Citte saṅkiliṭṭheti cittamhi
saṅkiliṭṭhamhi. Kasmā pana bhagavā saṅkiliṭṭhavatthena opammaṃ akāsīti ce,
vāyāmasāphalyadassanatthaṃ. 3- Yathā hi āgantukehi malehi saṅkiliṭṭhaṃ vatthaṃ pakatiyā
paṇḍarattā puna dhoviyamānaṃ paṇḍaraṃ hoti, na tattha jātikāḷake viya eḷakalome vāyāmo
nipphalo hoti, evaṃ cittaṃpi āgantukehi kilesehi saṅkiliṭṭhaṃ. Pakatiyā pana
taṃ sakalepi paṭisandhibhavaṅgavāre paṇḍarameva. Yathāha "pabhassaramidaṃ bhikkhave cittaṃ,
tañca kho āgantukehi upakkilesehi upakkiliṭṭhan"ti 4- taṃ visodhiyamānaṃ sakkā
pabhassarataraṃ kātuṃ, na tattha vāyāmo nipphaloti, evaṃ vāyāmasāphalyadassanatthaṃ 3-
saṅkiliṭṭhavatthena opammamakāsīti veditabbo.
@Footnote: 1 cha.Ma......kuraṇḍakaṇikāra....     2 cha.Ma. panassa
@3-3 cha.Ma. vāyāmamahapphaladassanatthaṃ  4 aṅ ekaka. 20/49/9 paṇihitaacchavagga
     Duggati pāṭikaṅkhāti īdise citte duggati pāṭikaṅkhitabbā, duggatimeva
esa pāpuṇissati, na aññanti evaṃ duggati icchitabbā, avassaṃ bhāginīti
vuttaṃ hoti. Sā cāyaṃ duggati nāma paṭipattiduggati gatiduggatīti duvidhā hoti.
Paṭipattiduggatipi āgāriyapaṭipattiduggati 1- anāgāriyapaṭipattiduggatīti 1-
duvidhā hoti.
     Āgāriko hi saṅkiliṭṭhacitto pāṇaṃpi hanati, adinnaṃpi ādiyati, sakalepi
dasaakusalakammapathe pūreti, ayamassa āgāriyapaṭipattiduggati. So tattha ṭhito
kāyassa bhedā nirayaṃpi gacchati, tiracchānayoniṃpi, pittivisayaṃpi, ayamassa gatiduggati.
     Anāgāriyopi imasmiṃ sāsane pabbajito saṅkiliṭṭhacitto dūteyyapahiṇagamanaṃ
gacchati, vejjakammaṃ karoti, saṃghabhedāya cetiyabhedāya parakkamati,
veḷudānādīhi jīvikaṃ kappeti, sakalaṃpi anācāraṃ agocaraṃ ca paṭipūreti, ayamassa
anāgāriyapaṭipattiduggati. So tattha ṭhito kāyassa bhedā nirayaṃpi gacchati,
tiracchānayoniṃpi, pittivisayaṃpi gacchati, samaṇayakkho nāma hoti samaṇapeto, ādittehi
saṅghāṭiādīhi sampajjalitakāyo aṭṭassaraṃ karonto vicarati, ayamassa gatiduggati.
     Seyyathāpīti sukkapakkhaṃ dassetumāraddho, tassattho kaṇhapakkhe
vuttapaccanīkeneva veditabbo. Etthāpi ca sugati nāma paṭipattisugati gatisugatīti
duvidhā hoti. Paṭipattisugatipi āgāriyapaṭipattisugati anāgāriyapaṭipattisugatīti
duvidhā hoti. Āgāriyo hi parisuddhacitto pāṇātipātāpi viramati, adinnādānāpi,
sakalepi dasakusalakammapathe paripūreti, ayamassa āgāriyapaṭipattisugati. So tattha ṭhito
kāyassa bhedā manussamahaggattaṃpi 2- devamahaggattaṃpi 2- upapajjati, ayamassa gatisugati.
     Anāgāriyopi 3- imasmiṃ sāsane pabbajitvā parisuddhacitto catuppārisuddhisīlaṃ
sodheti, terasa dhutaṅgāni samādiyati, aṭṭhatiṃsārammaṇesu attano anukūlakammaṭṭhānaṃ
gahetvā pantasenāsanaṃ paṭisevamāno kasiṇaparikammaṃ katvā jhānasamāpattiyo
nibbatteti, sotāpattimaggaṃ bhāveti .pe. Anāgāmimaggaṃ bhāveti,
ayamassa anāgāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussaloke vā
tīsu mahākulesu, chasu vā kāmāvacaradevesu, dasasu vā brahmabhavanesu, pañcasu vā
suddhāvāsesu, catūsu vā āruppesu upapajjati, ayamassa gatisugatīti
@Footnote: 1-1 cha.Ma. agāriYu.....anagāriYu.....evamuparipi  2-2 cha.Ma. manassamahantatampi
@devamahantatampi     3 i. anāgāriyo vā, cha.Ma. anagāriyopi
     [71] Evaṃ saṅkiliṭṭhacitte duggati pāṭikaṅkhā asaṅkiliṭṭhe ca sugatīti
vatvā idāni yehi upakkilesehi cittaṃ saṅkiliṭṭhaṃ hoti, te dassento katame
ca bhikkhave cittassa upakkilesā, abhijjhāvisamalobhotiādimāha.
     Tattha sakabhaṇḍe chandarāgo abhijjhā, parabhaṇḍe visamalobho. Athavā
sakabhaṇḍe vā parabhaṇḍe vā hotu, yuttapattaṭṭhāne chandarāgo abhijjhā,
ayuttapattaṭṭhāne visamalobho. Thero panāha "kissa vinibbhogaṃ karotha, yutte
vā ayutte vā hotu, `rāgo visamaṃ, doso visamaṃ, moho visaman'ti 1- vacanato
na koci lobho avisamo nāma, tasmā lobhoyevesa abhijjhāyanaṭṭhena abhijjhā,
visamaṭṭhena visamaṃ, ekatthametaṃ byañjanameva nānan"ti. So panesa abhijjhāvisamalobho
uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa upakkileso"ti
vuccati.
     Yathā cesa, evaṃ navavidhaāghātavatthusambhavo byāpādo. Dasavidhaāghātavatthusambhavo
kodho. Punappunaṃ cittaṃ pariyonaddhano 2- upanāho. Āgāriyassa 3-
anāgāriyassa vā sukatakaraṇavināsano makkho. Āgāriyopi hi kenaci anukampakena
daliddo samāno ucce ṭhāne ṭhapito, aparena samayena "kiṃ tayā mayhaṃ
katan"ti tassa sukatakaraṇaṃ vināseti. Anāgāriyopi hi kenaci anusāmaṇerakālato
pabhūti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchāhi ca
anuggahetvā dhammakathāya pakaraṇakosallādīni 4- sikkhāpito, aparena samayena
rājarājamahāmattādīhi sakkato garukato ācariyūpajjhāyesu acittikato caramāno
"ayaṃ amhehi daharakāle evaṃ anuggahito saṃvaḍḍhito ca, atha panidāni nisineho 5-
jāto"ti vuccamāno "kiṃ mayhaṃ tumhehi katan"ti tesaṃ sukatakaraṇaṃ vināseti,
tasseso sukatakaraṇavināsano makkho uppajjitvā cittaṃ dūseti, obhāsituṃ na
deti. Tasmā "cittassa upakkileso"ti vuccati.
@Footnote: 1 abhi. vibhaṅga. 35/924/449 tikaniddesa    2 cha.Ma. cittaparīyonandhano
@3-3 cha.Ma. agāriyassa anāgāriyassa evamuparipi  4 cha.Ma. dhammakathānayapakaraṇakosallādīni
@5 Sī. nisneho, cha.Ma. nissineho
     Yathā cāyaṃ, evaṃ bahussutepi puggale ajjhottharitvā "īdisassa ceva
bahussutassa aniyatā gati, tava vā mama vā koci viseso"ti ādinā nayena
uppajjamāno yugaggāhī paḷāso. Paresaṃ sakkārādīni khiyyanā issā. Attano
sampattiyā parehi sādhāraṇabhāvaṃ asayhamānaṃ macchariyaṃ. Vañcanīkacariyabhūtā māyā.
Kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ. Kerāṭiko hi ānandamaccho 1- viya hoti.
Ānandamaccho 1- nāma kira macchānaṃ naṅguṭṭhaṃ dasseti sappānaṃ sīsaṃ, "tumhehi
sadiso ahan"ti jānāpetuṃ. Evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā
abhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati "ahaṃ tumhākamatthacaro, 2- tumhe
mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī"ti. "evameva te `sagāravo ayaṃ amhesu
sappatisso'ti maññissantī"ti. Tassetaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ
uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa upakkileso"ti
vuccati.
     Yathā cetaṃ, evaṃ vātabharitabhastasadiso thaddhabhāvapaggahitasiro
anivātavuttikārakaraṇo thambho. Taduttarikaraṇo sārambho. So duvidhena labbhati akusalavasena
ceva kusalavasena ca. Tattha āgāriyassa ca parena kataṃ alaṅkārādiṃ disvā
tatdiguṇataddiguṇakaraṇena uppajjamāno, anāgāriyassa ca yattakaṃ yattakaṃ paro
pariyāpuṇāti vā katheti vā, mānavasena taddiguṇataddiguṇakaraṇena uppajjamāno
akusalo. Āgāriyassa pana paraṃ ekaṃ salākabhattaṃ dentaṃ disvā attanā dve
vā tīṇi vā dātukāmatāya uppajjamāno, anāgāriyassa ca parena ekanikāye
gahite mānaṃ anissāya kevalaṃ taṃ disvā attano ālasiyaṃ abhibhuyya dve
nikāye gahetukāmatāya uppajjamāno kusalo. Idha pana akusalo adhippeto.
Ayañhi uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa
upakkileso"ti vuccati.
     Yathā cāyaṃ, evaṃ jātiādīni nissāya cittassa unnativasena pavatto māno,
accunnativasena atimāno, madagahaṇākāro mado, kāmaguṇesu cittavossaggavasena
@Footnote: 1-1 cha.Ma. āyatanamaccho        2 cha.Ma. tumhākaṃ baddhacaro,
Uppajjamāno pamādo uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā
"cittassa upakkileso"ti vuccati.
     Kasmā pana bhagavā upakkilesaṃ dassento lobhamādiṃ katvā dassetīti.
Tassa paṭhamuppattito. Sabbasattānañhi yattha katthaci uppannānaṃ antamaso
suddhāvāsabhūmiyaṃpi sabbapaṭhamaṃ bhavanikantivasena lobho uppajjati, tato attano attano
anurūpapaccayaṃ paṭicca yathāsambhavaṃ itare, na ca ete soḷaseva cittassa
upakkilesā, etena pana nayena sabbepi kilesā gahitāyeva hontīti veditabbā.
     [72] Ettāvatā saṅkilesaṃ dassetvā idāni vodānaṃ dassento sa kho
so bhikkhavetiādimāha. Tattha iti viditvāti evaṃ jānitvā. Pajahatīti
samucchedappahānavasena ariyamaggena pajahati. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti
dvidhā pahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā tāva abhijjhāvisamalobho thambho
sārambho māno atimāno madoti ime cha kilesā arahattamaggena pahīyanti.
Byāpādo kodho upanāho pamādoti ime cattāro kilesā anāgāmimaggena
pahīyanti. Makkho palāso issā macchariyaṃ māyā sāṭheyyanti ime cha sotāpattimaggena
pahīyantīti. Maggapaṭipāṭiyā pana sotāpattimaggena makkho palāso issā macchariyaṃ
māyā sāṭheyyanti ime cha pahīyanti. Anāgāmimaggena byāpādo kodho upanāho
pamādoti ime cattāro. Arahattamaggena abhijjhāvisamalobho thambho sārambho
māno atimāno madoti ime cha pahīyantīti.
     Imasmiṃ panaṭṭhāne ime kilesā sotāpattimaggavajjhā vā hontu
sesamaggavajjhā vā, athakho anāgāmimaggeneva pahānaṃ sandhāya "abhijjhāvisamalobhaṃ
cittassa upakkilesaṃ pajahatī"ti ādimāhāti veditabbā. Ayamettha paveṇimaggāgato
sambhavo, so ca upari catutthamaggasseva niddiṭṭhattā yujjati, tatiyamaggena
pahīnāvasesānañhi visamalobhādīnaṃ tena pahānaṃ hoti, sesānaṃ imināva. Yepi
hi sotāpattimaggena pahīyanti, tepi taṃsamuṭṭhāpakacittānaṃ appahīnattā
Anāgāmimaggeneva supahīnā hontīti. Keci pana paṭhamamaggenevettha pahānaṃ
vaṇṇeyanti, taṃ pubbāparena na sandhiyati. Keci vikkhambhanappahānanti, taṃ tesaṃ
icchāmattameva.
     [73] Yato kho bhikkhaveti ettha yatoti yamhi kāle. Pahīno hotīti
anāgāmimaggakkhaṇe pahānaṃ sandhāyevāha.
     [74] So buddhe aveccappasādenāti etaṃ "yato kho bhikkhave visamalobho
pahīno hoti, so buddhe aveccappasādena samannāgato hotī"ti evaṃ ekamekena 1-
padena yojetabbaṃ. Imassa hi bhikkhuno anāgāmimaggena lokuttarappasādo
āgato, athassa aparena samayena buddhaguṇe dhammaguṇe saṃghaguṇe ca anussarato
lokiyo uppajjati, tamassa sabbaṃpi lokiyalokuttaramissakaṃ pasādaṃ dassento bhagavā
"buddhe aveccappasādenā"tiādimāha.
     Tattha aveccappasādenāti buddhadhammasaṃghaguṇānaṃ yāthāvato ñātattā
acalena accutena pasādena. Idāni yathā tassa bhikkhuno anussarato so
aveccappasādo uppanno, taṃ vidhiṃ dassento "itipi so bhagavā"tiādinā
nayena tīṇi anussatiṭṭhānāni vitthāresi, tesaṃ atthavaṇṇanā sabbākārena
visuddhimagge anussatikathāyaṃ vuttā.
     [75] Evamassa lokiyalokuttaramissakaṃ pasādaṃ dassetvā idāni
kilesappahānaṃ aveccappasādasamannāgataṃ ca paccavekkhato uppajjamānaṃ
somanassādiānisaṃsaṃ dassento yatodhi kho panassātiādimāha. Tassattho 2-:-
anāgāmissa hi paccante vuṭṭhitaṃ corūpaddavaṃ vūpasamitvā taṃ paccavekkhato mahānagare
vasantassa rañño viya ime cime ca mama kilesā pahīnāti attano kilesappahānaṃ
paccavekkhato balavasomanassaṃ uppajjati. Taṃ dassento bhagavā "yatodhi kho
panassā"tiādimāha.
@Footnote: 1 ekekenāti sandarataraṃ          2 cha.Ma. ayaṃ saddo na dissati
     Tassattho:- yvāyaṃ anāgāmibhikkhu evaṃ "buddhe aveccappasādena samannāgato
hoti .pe. Dhamme .pe. Saṃghe .pe. Anuttaraṃ puññakkhettaṃ lokassā"ti,
tassa taṃ yatodhi kho cattaṃ hoti paṭinissaṭṭhaṃ sakasakaodhivasena cattameva hoti,
taṃ taṃ kilesajātaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Sakasakaodhivasenāti dve odhī
kilesodhi ca maggodhi ca, tattha kilesodhivasenāpi ye kilesā yaṃmaggavajjhā,
te aññamaggavajjhehi amissā hutvā sakeneva odhinā pahīnā. Maggodhivasenāpi
ye kilesā yena maggena pahātabbā, tena teyeva pahīnā honti.
Evaṃ sakasakaodhivasena taṃ taṃ kilesajātaṃ cattameva hoti paṭinissaṭṭhaṃ, taṃ
paccavekkhitvāva laddhasomanasso tatuttaripi so "buddhe aveccappasādena
samannāgatomhī"ti labhati atthavedanti sambandho.
     Yatodhi khotipi pāṭho. Tassa vasena ayamattho, assa bhikkhuno yatodhi
kho pana cattaṃ hoti paṭinissaṭṭhaṃ. Tattha yatoti kāraṇavacanaṃ, yasmāti vuttaṃ
hoti. Odhīti heṭṭhā tayo maggā vuccanti. Kasmā? te hi odhiṃ katvā
koṭṭhāsaṃ katvā upariuparimaggena pahātabbakilese ṭhapetvā pajahanti, tasmā
odhīti vuccanti. Arahattamaggo pana kiñci kilesaṃ anavasesetvā pajahati, tasmā
anodhīti vuccati. Imassa ca bhikkhuno heṭṭhā maggattayena cattaṃ. Tena vuttaṃ
"yatodhi kho panassa cattaṃ hotī"ti. Tattha kho panāti nipātamattaṃ. Ayampana
piṇḍattho, yasmā pana assa odhi cattaṃ hoti paṭinissaṭṭhaṃ, tasmā taṃ
paccavekkhitvā ca laddhasomanasso tatuttaripi so "buddhe aveccappasādena
samannāgatomhī"ti labhati atthavedanti yathāpāli netabbaṃ.
     Tattha cattanti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantanti idaṃ pana
anādiyanabhāvadassanavasena. Muttanti idaṃ santatito vinimocanavasena. Pahīnanti
idaṃ muttassapi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhanti idaṃ pubbe
ādinnapubbassa paṭinissaggadassanavasena parimukhaṃ vā nissaṭṭhabhāvadassanavasena
bhāvanābalena abhibhuyya nissaṭṭhabhāvadassanavasenāti vuttaṃ hoti. Labhati atthavedaṃ labhati
dhammavedanti ettha buddhādīsu aveccappasādoyeva araṇīyato attho,
Upagantabbatoti vuttaṃ hoti. Dhāraṇato dhammo, vinipatituṃ appadānatoti vuttaṃ hoti.
Vedoti ganthopi ñāṇampi somanassampi. "tiṇṇaṃ vedānaṃ pāragū"tiādīsupi 1-
gantho "vedo"ti vuccati.
                  "yaṃ brāhmaṇaṃ vedagumābhijaññā *-
                   akiñcanaṃ kāmabhave asattan"ti-
ādīsu 2- ñāṇaṃ. "ye vedajātā vicaranti loke"tiādīsu somanassaṃ. Idha pana
somanassañca somanassasampayuttañāṇañca adhippetaṃ, tasmā "labhati atthavedaṃ
labhati dhammavedanti aveccappasādārammaṇasomanassañca somanassamayañāṇañca labhatī"ti
evamettha attho veditabbo.
     Athavā atthavedanti aveccappasādaṃ paccavekkhato uppannaṃ vuttappakārameva
vedaṃ. Dhammavedanti aveccappasādassa hetu odhiso kilesappahānaṃ paccavekkhato
uppannaṃ vuttappakārameva vedanti evaṃpi ettha attho veditabbo. Vuttañhetaṃ
"hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā"ti. 3-
Dhammūpasañhitaṃ pāmujjanti tameva atthañca dhammañca taṃ ca atthadhammānisaṃsabhūtaṃ vedaṃ
paccavekkhato uppannapāmojjaṃ. Tañhi anavajjalakkhaṇena paccavekkhaṇākārappavattena
dhammena upasañhitanti vuccati. Pamuditassa pīti jāyatīti iminā pāmojjena
pamuditassa nirāmisā pīti jāyati. Pītimanassāti tāya pītiyā pīṇitamanassa ca.
Kāyo passambhatīti kāyopi paṭipassaddho hoti vūpasantadaratho. Passaddhakāyo
sukhanti evaṃ vūpasantakāyadaratho cetasikasukhaṃ paṭisaṃvedeti. Cittaṃ samādhiyatīti cittaṃ
sammā ādhiyati appitaṃ viya acalaṃ tiṭṭhati.
     [76] Evamassa kilesappahānaṃ aveccappasādasamannāgataṃ paccavekkhato
uppajjamānaṃ somanassādimānisaṃsaṃ dassetvā idāni"yatodhi 4- kho pana me"ti
vārena tassā 5- paccavekkhaṇāya pavattākāraṃ pakāsetvā tasseva
anāgāmimaggānubhāvassa ca balaṃ 6- dassento sa kho so 7- bhikkhaveti ādimāha.
@Footnote: 1 dī.Sī. 9/256/87 ambaṭṭhasutta  *2 ka. vedagu ābhijaññaṃ,
@khu.su. 25/1066/537 mettagūmāṇavakapañhā  3 abhi. vibhaṅga. 35/720/360
@paṭisambhidāvibhaṅga  4 cha.Ma. yathodhi, Ma.mū. 12/75/51    5 cha.Ma. tassa
@6 cha.Ma. anāgāmimaggānubhāvasūcakaṃ phalaṃ  7 ka. lekho so
     Tattha evaṃsīloti tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dasseti. Evaṃdhammo
evaṃpaññoti taṃsampayuttameva samādhikkhandhañca paññākkhandhañca dasseti.
Sālīnanti lohitasāligandhasāliādīnaṃ anekarūpānaṃ. Piṇḍapātanti odanaṃ.
Vicitakāḷakanti apanītakāḷakaṃ. Nevassa taṃ hoti antarāyāyāti tassa evaṃvidhassa bhikkhuno
taṃ vuttappakāraṃ piṇḍapātabhojanaṃ maggassa vā phalassa vā neva antarāyāya
hoti, paṭiladdhaguṇassa hi taṃ kimantarāyaṃ karissati. Yopissa appaṭiladdho
catutthamaggo ca phalañca tappaṭilābhāya vipassanaṃ ārabbhatopi nevassa taṃ hoti
antarāyāya, antarāyaṃ kātuṃ asamatthameva hoti. Kasmā?
vuttappakārasīladhammapaññāsaṅgahena maggena visuddhacittattā.
     Yasmā cettha etadeva kāraṇaṃ, tasmā tadanurūpaupamaṃ dassento
seyyathāpītiādimāha.
     Tattha acchanti vippasannaṃ. Parisuddhaṃ malavigamena. Pariyodātaṃ pabhassaratāya.
Ukkāmukhanti suvaṇṇakārānaṃ mūsāmukhaṃ. Suvaṇṇakārānaṃ mūsā hi idha ukkā,
aññattha pana dīpikādayopi vuccanti. "ukkāsu dhāriyamānāsū"ti 1- hi āgataṭṭhāne
dīpikā "ukkā"ti vuccati. "ukkaṃ bandheyya, ukkaṃ bandhetvā ukkāmukhaṃ
ālimpeyyā"ti 2- āgataṭṭhāne aṅgārakapallaṅkaṃ. "kammārānaṃ yathā ukkā, anto
jhāyati no bahī"ti 3- āgataṭṭhāne kammāruddhanaṃ. "evaṃvipāko ukkāpāto
bhavissatī"ti 4- āgataṭṭhāne vātavego "ukkā"ti vuccati. Imasmiṃ pana ṭhāne aññesu
ca evarūpesu "saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipatī"ti 2- āgataṭṭhānesu
suvaṇṇakārānaṃ mūsā "ukkā"ti veditabbā.
     Tatrāyaṃ upamāsaṃsandanā:- saṅkiliṭṭhaṃ vatthaṃ viya hi saṅkiliṭṭhajātarūpaṃ
viya ca imassa bhikkhuno puthujjanakāle kāmarāgādimalānugataṃ cittaṃ daṭṭhabbaṃ.
Acchodakaṃ viya ukkāmukhaṃ viya ca anāgāmimaggo. Taṃ udakaṃ ukkāmukhañca āgamma
vatthasuvaṇṇānaṃ parisuddhatā viya tassa bhikkhuno vuttappakārasīladhammapaññāsaṅgahaṃ
anāgāmimaggaṃ āgamma visuddhacittatāti.
@Footnote: 1 dī.Sī. 9/159/49 komārabhaccajīvakakathā   2 Ma. upari. 14/360/311 dhātuvibhaṅga
@3 khu.jā. mahāni. 28/631/230 mahosadhajātaka (syā)  4 dī.Sī. 9/24/11 brahmajālasutta
     [77] So mettāsahagatena cetasāti yathānusandhivasena desanā āgatā.
Tayo hi anusandhī pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha "evaṃ
vutte aññataro bhikkhu bhagavantaṃ etadavoca `siyā nukho bhante bahiddhā asati
paritassanā'ti, `siyā bhikkhū'ti bhagavā avocā"ti 1- evaṃ pucchantānaṃ
visajjitasuttavasena pucchānusandhi veditabbā. 2- "siyā kho pana te brāhmaṇa evamassa,
ajjāpi nūna samaṇo gotamo avītarāgo"ti 3- evaṃ paresaṃ ajjhāsayaṃ viditvā vuttassa
suttassa vasena ajjhāsayānusandhi veditabbā. 2- Yena pana dhammena ādimhi
desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu
suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbā. Seyyathīdaṃ,
ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā
āgatā. Kakacopame heṭṭhā akkhantiyā uṭṭhitā, upari kakacopamovādo āgato.
Alagadde heṭṭhā diṭṭhiparidīpanena uṭṭhitā, upari tiparivaṭṭasuññatāpakāsanā
āgatā, cūḷaassapure hṭeṭhā akkhantiyā uṭṭhitā, upari brahmavihārā āgatā.
Kosambikasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sārāṇīyadhammā āgatā
imasmiṃpi vatthasutte heṭṭhā kilesadesanā 4- uṭṭhitā, upari brahmavihārā
āgatā. Tena vuttaṃ "yathānusandhivasena desanā āgatā"ti. Brahmavihāresu pana
anupadavaṇṇanā ca bhāvanānayo ca sabbo sabbākārena visuddhimagge vutto.
     [78] Evaṃ bhagavā abhijjhādīnaṃ upakkilesānaṃ paṭipakkhabhūtaṃ sabbasova 5-
kāmarāgabyāpādappahānena vihatapaccatthikattā laddhapadaṭṭhānaṃ tassa anāgāmino
brahmavihārabhāvanaṃ dassetvā idānissa arahattāya vipassanaṃ dassetvā
arahattappattiṃ dassetuṃ so atthi idantiādimāha.
     Tassattho:- so anāgāmī evaṃ bhāvitabrahmavihāro etesaṃ brahmavihārānaṃ
yato kutoci vuṭṭhāya te eva brahmavihāradhamme nāmavasena tesaṃ nissayaṃ
@Footnote: 1 Ma. mū. 12/242/204 alagaddūpamasutta   2 cha.Ma., i. veditabbo evamuparipi
@3 Ma. mū. 12/55/31 bhayabheravasutta.  4 cha.Ma. kilesaparidīpanena  5 cha.Ma., i. sabbaso ca
Hadayavatthuṃ vatthunissayāni bhūtānīti iminā nayena bhūtūpādāyadhamme rūpavasena 1-
vavatthapetvā atthi idanti pajānāti, ettāvatānena dukkhasaccavavatthānaṃ kataṃ
hoti. Tato tassa dukkhassa samudayaṃ paṭivijjhanto atthi hīnanti pajānāti,
ettāvatānena samudayasaccavavatthānaṃ kataṃ hoti. Tato tassa pahānūpāyaṃ vicinanto
atthi paṇītanti pajānāti, ettāvatānena maggasaccavavatthānaṃ kataṃ hoti. Tato
tena maggena adhigantabbaṭṭhānaṃ vicinanto atthi uttariṃ imassa saññāgatassa
nissaraṇanti pajānāti, imassa mayā adhigatassa brahmavihārasaññāgatassa uttariṃ
nissaraṇaṃ nibbānaṃ atthīti evaṃ pajānātīti adhippāyo, ettāvatānena
nirodhasaccavavatthānaṃ kataṃ hoti. Tassa evaṃ jānato evaṃ passatoti tassa
vipassanāpaññāya evaṃ catūhi ākārehi cattāri saccāni jānato maggapaññāya evaṃ
passato bhayabherave vuttanayeneva āsavāpi cittaṃ vimuccati .pe. Itthattāyāti
pajānātīti.
     Evaṃ yāva arahattā desanaṃ pāpetvā idāni yasmā tassaṃ parisati
nhānasuddhiko brāhmaṇo nisinno, so evaṃ nhānasuddhiyā vaṇṇaṃ vuccamānaṃ
sutvā pabbajitvā arahattaṃ pāpuṇissatīti bhagavatā vidito, tasmā tassa codanatthāya
"ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenā"ti imaṃ pāṭiyekkaṃ
anusandhiṃ āha. Tattha antarena sinānenāti abbhantarena kilesavuṭṭhānasinānena.
     [79] Sundarikabhāradvājoti bhāradvājo nāma so brāhmaṇo attano
gottavasena, sundarikāya pana nadiyā sinātassa pāpappahānaṃ 2- hotīti ayamassa
diṭṭhi, tasmā "sundarikabhāradvājo"ti vuccati. So taṃ bhagavato vacanaṃ sutvā
cintesi "mayaṃpi nhānasuddhiṃ 3- vaṇṇema, samaṇopi gotamo tadeva 4- vaṇṇeti,
samānacchandodāni esa amhehī"ti. Atha bhagavantaṃ bāhukaṃ nadiṃ gantvā taṃ
tattha pāpaṃ pavāhetvā āgataṃ viya maññamāno āha "gacchati pana bhavaṃ gotamo
bāhukaṃ nadiṃ sināyitun"ti. Bhagavā tassa gacchāmīti vā na gacchāmīti vā avatvāyeva
@Footnote: 1 cha.Ma., i. rūpavasena ca   2 Sī. pāpappavāhanaṃ   3 cha.Ma. mayaṃ sinānasuddhiṃ
@4 cha.Ma. tatheva
Brāhmaṇassa diṭṭhisamugghātaṃ kattukāmo "kiṃ brāhmaṇa bāhukāya nadiyā, kiṃ
bāhukā nadī karissatī"ti āha. Tassattho, kiṃ payojanaṃ bāhukāya, kiṃ sā karissati,
asamatthā sā kassaci atthassa, kiṃ tattha gamissāmīti.
     Atha brāhmaṇo taṃ pasaṃsanto lokkhasammatāti 1- ādimāha. Tattha lokkhasammatāti
lūkhabhāvasammatā, lūkhabhāvanti mokkhabhāvaṃ, visuddhibhāvaṃ detīti evaṃ sammatāti
vuttaṃ hoti. Lokyasammatātipi pāṭho. Tassattho, seṭṭhalokaṃ gamayatīti evaṃ sammatāti.
Puññasammatāti puññanti sammatā. Pavāhetīti gamayati visodheti. Gāthāhi ajjhabhāsīti
gāthāhi abhāsi. Gāthā hi vuccamānā tadatthadīpanatthameva vā gāthārucikānaṃ vuccanti
visesatthadīpanatthaṃ vā. Idha panetā ubhayatthadīpanatthaṃ vuttāti veditabbā.
     Bāhukanti idameva hi ettha tadatthadīpakaṃ, sesāni visesatthadīpakāni.
Yatheva hi bāhukaṃ, evaṃ adhikakkādīnipi loko gacchati nhānena pāpaṃ pavāhetuṃ.
Tattha ye tesaṃ ṭhānānaṃ āsannā honti, te divasassa tikkhattuṃ nhāyanti.
Ye dūre, 2- te yathākkamaṃ dvikkhattuṃ sakiṃ ekadivasantaraṃ, evaṃ yāva saṃvaccharantaraṃ
nhāyanti. Ye pana sabbathāpi gantuṃ na sakkonti, te ghaṭehipi tato udakaṃ
āharāpetvā nhāyanti, sabbaṃ cetaṃ niratthakaṃ, tasmā imaṃ visesatthaṃ dīpetu
adhikakkādīnipīti āha.
     Tattha adhikakkanti nhānasambhāravasena laddhavohāraṃ ekaṃ titthaṃ vuccati.
Gayāti maṇḍalavāpisaṇṭhānatitthameva vuccati. Payāgāti etaṃpi gaṅgāya ekaṃ
titthameva. Mahāpanādassa rañño gaṅgāyaṃ nimuggapāsādassa sopānasammukhaṭṭhānaṃ,
bāhukā sundarikā sarassatī bāhumatīti imā pana catasso nadiyo. Bāloti
duppañño. Pakkhannoti 3- pavisanto. Na sujjhatīti kilesasuddhiṃ na pāpuṇāti, kevalaṃ
rajojallameva pavāheti.
@Footnote: 1 pāli. lokasammatā.. (syā), cha.Ma. lokkhasammatā  2 cha.Ma. dūrā  3 cha.Ma. pakkhandoti
     Kiṃ sundarikā karissatīti sundarikā kilesavisodhanena kiṃ karissati, na
kiñci kātuṃ samatthāti adhippāyo. Esa nayo payāgabāhukāsu. Imehi ca tīhi
padehi vuttehi itarānipi cattāri lakkhaṇahāranayena vuttāneva honti, tasmā
yatheva sundarikā payāgā bāhukā na kiñci karonti, tathā adhikakkādayopīti
veditabbā.
     Verinti pāṇātipātādipañcaverasamannāgataṃ. Katakibbisanti kataluddhakammaṃ.
Na hi naṃ sodhayeti sundarikā vā payāgā vā bāhukā vā na sodhaye, na sodhetīti
vuttaṃ hoti. Pāpakamminanti pāpakehi verakibbisakammehi yuttaṃ, lāmakakammayuttaṃ
vā verakibbisabhāvaṃ appattehi khuddakehipi pāpehi yuttanti vuttaṃ hoti.
     Suddhassāti nikkilesassa. Sadā phaggūti niccaṃpi phagguṇanakkhattameva.
Phagguṇamāse kira "uttaraphagguṇadivase yo nhāyati, so saṃvaccharakatapāpaṃ sodhetī"ti
evaṃ diṭṭhiko so brāhmaṇo, tenassa bhagavā taṃ diṭṭhiṃ paṭihananto āha
"suddhasseva sadā 1- phaggū"ti. Nikkilesassa niccaṃ phagguṇanakkhattaṃ 2- itaro kiṃ
sujjhissatīti. Uposatho sadāti suddhassa ca cātuddasīpaṇṇarasādīsu uposathaṅgāni
asamādiyatopi niccameva uposatho. Suddhassa sucikammassāti nikkilesatāya suddhassa
sucīhi ca kāyakammādīhi samannāgatassa. Sadā sampajjate vatanti īdisassa ca
kusalūpasañhitaṃ vatasamādānampi niccaṃ sampannameva hotīti. Idheva sināhīti
imasmiṃyeva mama sāsane sināhīti. Kiṃ vuttaṃ hoti? "sace ajjhattikakilesamalapavāhanaṃ
icchasi, idheva mama sāsane aṭṭhaṅgikamaggasalilena sināhi, aññatra hi idaṃ
natthī"ti.
     Idānissa sappāyadesanāya vasena tīsupi davāresu suddhiṃ dassento
sabbabhūtesu karohi khematantiādimāha. Tattha khematanti abhayaṃ hitabhāvaṃ, mettanti
vuttaṃ hoti. Etenassa manodvārasuddhi dassitā hoti.
     Sace musā na bhaṇasīti etena vacīdvārasuddhi. Sace pāṇaṃ na hiṃsasi sace
adinnaṃ nādiyasīti etehi kāyadvārasuddhi. Saddahāno amaccharīti etehi pana naṃ
@Footnote: 1 pāli. suddhassa ve sadā, Ma.mū. 12/79/52 passitabbaṃ  2 cha.Ma., i.
@niccaṃ phaggunīnakkhattaṃ.
Evaṃ parisuddhadvāraṃ saddhāsampadāya cāgasampadāya ca niyojesi. Kiṃ kāhasi gayaṃ
gantvā, udapānopi te gayāti ayaṃ pana upaḍḍhagāthā, sace sabbabhūtesu khemataṃ
karissasi, musā na bhaṇissasi, pāṇaṃ na hanissasi, adinnaṃ nādiyissasi, saddahāno
amaccharī bhavissasi, kiṃ kāhasi gayaṃ gantvā, udapānopi te gayā, gayāyapi hi
te nhāyantassa udapānopi 1- imāya eva paṭipattiyā kilesasuddhi, sarīramalasuddhi
pana ubhayattha samāti evaṃ yojetabbaṃ. Yasmā ca loke gayā sammatatarā, tasmā
tassa bhagavā "gacchati pana bhavaṃ gotamo bāhukan"ti puṭṭhopi "kiṃ kāhasi
bāhukaṃ gantvā"ti avatvā "kiṃ kāhasi gayaṃ gantvā"ti āhāti veditabbo.
     [80] Evaṃ vutteti evamādi bhayabherave vuttattā pākaṭameva. Eko
vūpakaṭṭhoti ādīsu pana eko kāyavivekena. Vūpakaṭṭho cittavivekena. Appamatto
kammaṭṭhāne satiṃ avijahanena. Ātāpī kāyikacetasikaviriyasaṅkhātena ātāpena.
Pahitatto kāye ca jīvite ca anapekkhatāya. Viharanto aññatarairiyāpathavihārena.
Na cirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā
jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Agārasmāti ghaRā.
Anagāriyanti agārassa hitaṃ agāriyaṃ, kasigorakkhādikuṭumbaposanakammaṃ vuccati, natthi
ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti
upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahma-
cariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā
pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti
attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti 3- attho. Upasampajja
vihāsīti pāpuṇitvā sampādetvā vihāsīti, 2- evaṃ viharanto ca khīṇā jāti .pe.
Abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti.
     Katamā panassa jāti khīṇā, kathaṃ ca naṃ abbhaññāsīti. Vuccate, kāmañcetaṃ
bhayabheravepi vuttaṃ, tathāpi naṃ idha paṭhamapurisavasena yojanānayassa dassanatthaṃ puna
saṅkhepato bhaṇāma. Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā
@Footnote: 1 cha.Ma., i. udapānepi   2 cha.Ma., i. katvā.....   3 cha.Ma. vihāsīti,
Tattha bhavavāyāmābhāvato. 1- Na paccuppannā vijjamānattā. Maggassa pana abhāvitattā
yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā
maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya
pahīnakilese paccavekkhitvā kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃ
hotīti jānanto jānāti.
     Vusitanti vuṭṭhaṃ 2- parivuṭṭhaṃ, katañcaritaṃ niṭṭhāpitanti attho.
Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi
pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃpi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ
itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā
maggabhāvanā natthīti. Athavā itthattāyāti itthabhāvato imasmā evaṃ idāni
vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā
tiṭṭhanti, chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti
arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosīti.
                    Papañcasūdanīyā majjhimanikāyaṭṭhakathāya
                      vatthūpamasuttavaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1 cha.Ma. vāyāmābhāvato          2 cha.Ma. vutthaṃ parivutthaṃ,



             The Pali Atthakatha in Roman Book 7 page 178-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4553              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4553              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1279              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1279              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]