ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page178.

7. Vatthūpamasuttavaṇṇanā [70] Evamme sutanti vatthūpamasuttaṃ. Tattha seyyathāpi bhikkhave vatthanti bhikkhave yathā vatthanti upamāvacanametaṃ. Upamaṃ karonto ca bhagavā katthaci upamaṃ paṭhamaṃyeva dassetvā pacchā atthaṃ dasseti, katthaci paṭhamaṃ atthaṃ dassetvā pacchā upamaṃ, katthaci upamāya atthaṃ parivāretvā dasseti, katthaci atthena upamaṃ. Tathāhesa "seyyathāpi bhikkhave dve agārā sadvārā, 1- tattha cakkhumā puriso majjhe ṭhito passeyyā"ti 2- sakalaṃpi devadūtasuttaṃ upamaṃ paṭhamaṃ dassetvā pacchā atthaṃ dassento āha. "tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse"ti 3- ādinā pana nayena sakalaṃpi iddhividhaṃ atthaṃ paṭhamaṃ dassetvā pacchā upamaṃ dassento āha. "seyyathāpi brāhmaṇa puriso sāratthiko sāragavesī"ti 4- ādinā nayena sakalaṃpi cullasāropamasuttaṃ upamāya atthaṃ parivāretvā dassento āha. "idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ .pe. Seyyathāpi bhikkhave puriso alagaddatthiko"ti 5- ādinā pana nayena sakalaṃpi alagaddasuttaṃ mahāsāropamasuttanti evamādīni suttāni atthena upamaṃ parivāretvā dassento āha. Svāyaṃ idha paṭhamaṃ upamaṃ dassetvā pacchā atthaṃ dasseti. Kasmā panevaṃ bhagavā dassetīti. Puggalajjhāsayena vā desanāvilāsena vā. Ye hi puggalā upamaṃ dassetvā vuccamānaṃ atthaṃ sukhena paṭivijjhanti, tesaṃ paṭhamaṃ upamaṃ dasseti. Esa nayo sabbattha. Yassā ca dhammadhātuyā supaṭividdhattā desanā vilāsappatto hoti, sāssa supaṭividdhā, tasmā esa desanāvilāsappatto dhammissaro dhammarājā, so yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā puggalajjhāsayena vā desanāvilāsena vā evaṃ dassetīti veditabbo. @Footnote: 1 Ma. sannadvārā 2 Ma. upari 14/261/230 devadūtasutta. @3 dī.Sī. 9/238-9/78, khu.paṭi. 31/253/163 ñāṇakathā (syā) @4 Ma.mū. 12/313/281 cūḷasāropamasutta 5 Ma.mū. 12/239/201 alagaddūpamasutta

--------------------------------------------------------------------------------------------- page179.

Tattha vatthanti pakatiparisuddhavatthaṃ. Saṅkiliṭṭhaṃ malaggahitanti āgantukena paṃsurajādinā saṅkilesena saṅkiliṭṭhaṃ, sedajallikādinā ca malena gahitattā malaggahitaṃ. Raṅgajāteti ettha raṅgameva raṅgajātaṃ. Upasaṃhareyyāti upanāmeyya. Yadi nīlakāyāti nīlakāya vā, nīlakatthāya cāti vuttaṃ hoti. Evaṃ sabbattha. Rajako hi nīlakatthāya upasaṃharanto kaṃsanīlapalāsanīlādike nīlaraṅge upasaṃharati. Pītakatthāya upasaṃharanto kaṇṇikārapupphasadise pītakaraṅge. Lohitakatthāya upasaṃharanto bandhujīvakapupphasadise lohitakaraṅge. Mañjeṭṭhakatthāya upasaṃharanto kaṇavīrapupphasadise mandarattaraṅge. Tena vuttaṃ "yadi nīlakāya .pe. Yadi mañjeṭṭhikāyā"ti. Durattavaṇṇamevassāti duṭṭhu rajitavaṇṇameva assa. Aparisuddhavaṇṇamevassāti nīlavaṇṇopissa parisuddho na bhaveyya, sesavaṇṇopi. Tādisañhi vatthaṃ nīlakumbhiyā pakkhittaṃpi sunīlaṃ na hoti, sesakumbhīsu pakkhittaṃpi supītakādivaṇṇaṃ na hoti, milātanīlakuraṇḍakaṇṇikārabandhujīvakakaṇavīrapupphavaṇṇameva 1- hoti. Taṃ kissa hetūti taṃ vatthaṃ kissa hetu kiṃ kāraṇā īdisaṃ hoti, tasmiṃ vā vatthe raṅgajātaṃ kissa hetu īdisaṃ durattavaṇṇaṃ aparisuddhavaṇṇaṃ hotīti. Yasmā pana 2- vatthassa saṅkiliṭṭhabhāvoyevettha kāraṇaṃ, na aññaṃ kiñci, tasmā "aparisuddhattā bhikkhave vatthassā"ti āha. Evameva khoti upamāsampaṭipādanaṃ. Citte saṅkiliṭṭheti cittamhi saṅkiliṭṭhamhi. Kasmā pana bhagavā saṅkiliṭṭhavatthena opammaṃ akāsīti ce, vāyāmasāphalyadassanatthaṃ. 3- Yathā hi āgantukehi malehi saṅkiliṭṭhaṃ vatthaṃ pakatiyā paṇḍarattā puna dhoviyamānaṃ paṇḍaraṃ hoti, na tattha jātikāḷake viya eḷakalome vāyāmo nipphalo hoti, evaṃ cittaṃpi āgantukehi kilesehi saṅkiliṭṭhaṃ. Pakatiyā pana taṃ sakalepi paṭisandhibhavaṅgavāre paṇḍarameva. Yathāha "pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhan"ti 4- taṃ visodhiyamānaṃ sakkā pabhassarataraṃ kātuṃ, na tattha vāyāmo nipphaloti, evaṃ vāyāmasāphalyadassanatthaṃ 3- saṅkiliṭṭhavatthena opammamakāsīti veditabbo. @Footnote: 1 cha.Ma......kuraṇḍakaṇikāra.... 2 cha.Ma. panassa @3-3 cha.Ma. vāyāmamahapphaladassanatthaṃ 4 aṅ ekaka. 20/49/9 paṇihitaacchavagga

--------------------------------------------------------------------------------------------- page180.

Duggati pāṭikaṅkhāti īdise citte duggati pāṭikaṅkhitabbā, duggatimeva esa pāpuṇissati, na aññanti evaṃ duggati icchitabbā, avassaṃ bhāginīti vuttaṃ hoti. Sā cāyaṃ duggati nāma paṭipattiduggati gatiduggatīti duvidhā hoti. Paṭipattiduggatipi āgāriyapaṭipattiduggati 1- anāgāriyapaṭipattiduggatīti 1- duvidhā hoti. Āgāriko hi saṅkiliṭṭhacitto pāṇaṃpi hanati, adinnaṃpi ādiyati, sakalepi dasaakusalakammapathe pūreti, ayamassa āgāriyapaṭipattiduggati. So tattha ṭhito kāyassa bhedā nirayaṃpi gacchati, tiracchānayoniṃpi, pittivisayaṃpi, ayamassa gatiduggati. Anāgāriyopi imasmiṃ sāsane pabbajito saṅkiliṭṭhacitto dūteyyapahiṇagamanaṃ gacchati, vejjakammaṃ karoti, saṃghabhedāya cetiyabhedāya parakkamati, veḷudānādīhi jīvikaṃ kappeti, sakalaṃpi anācāraṃ agocaraṃ ca paṭipūreti, ayamassa anāgāriyapaṭipattiduggati. So tattha ṭhito kāyassa bhedā nirayaṃpi gacchati, tiracchānayoniṃpi, pittivisayaṃpi gacchati, samaṇayakkho nāma hoti samaṇapeto, ādittehi saṅghāṭiādīhi sampajjalitakāyo aṭṭassaraṃ karonto vicarati, ayamassa gatiduggati. Seyyathāpīti sukkapakkhaṃ dassetumāraddho, tassattho kaṇhapakkhe vuttapaccanīkeneva veditabbo. Etthāpi ca sugati nāma paṭipattisugati gatisugatīti duvidhā hoti. Paṭipattisugatipi āgāriyapaṭipattisugati anāgāriyapaṭipattisugatīti duvidhā hoti. Āgāriyo hi parisuddhacitto pāṇātipātāpi viramati, adinnādānāpi, sakalepi dasakusalakammapathe paripūreti, ayamassa āgāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussamahaggattaṃpi 2- devamahaggattaṃpi 2- upapajjati, ayamassa gatisugati. Anāgāriyopi 3- imasmiṃ sāsane pabbajitvā parisuddhacitto catuppārisuddhisīlaṃ sodheti, terasa dhutaṅgāni samādiyati, aṭṭhatiṃsārammaṇesu attano anukūlakammaṭṭhānaṃ gahetvā pantasenāsanaṃ paṭisevamāno kasiṇaparikammaṃ katvā jhānasamāpattiyo nibbatteti, sotāpattimaggaṃ bhāveti .pe. Anāgāmimaggaṃ bhāveti, ayamassa anāgāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussaloke vā tīsu mahākulesu, chasu vā kāmāvacaradevesu, dasasu vā brahmabhavanesu, pañcasu vā suddhāvāsesu, catūsu vā āruppesu upapajjati, ayamassa gatisugatīti @Footnote: 1-1 cha.Ma. agāriYu.....anagāriYu.....evamuparipi 2-2 cha.Ma. manassamahantatampi @devamahantatampi 3 i. anāgāriyo vā, cha.Ma. anagāriyopi

--------------------------------------------------------------------------------------------- page181.

[71] Evaṃ saṅkiliṭṭhacitte duggati pāṭikaṅkhā asaṅkiliṭṭhe ca sugatīti vatvā idāni yehi upakkilesehi cittaṃ saṅkiliṭṭhaṃ hoti, te dassento katame ca bhikkhave cittassa upakkilesā, abhijjhāvisamalobhotiādimāha. Tattha sakabhaṇḍe chandarāgo abhijjhā, parabhaṇḍe visamalobho. Athavā sakabhaṇḍe vā parabhaṇḍe vā hotu, yuttapattaṭṭhāne chandarāgo abhijjhā, ayuttapattaṭṭhāne visamalobho. Thero panāha "kissa vinibbhogaṃ karotha, yutte vā ayutte vā hotu, `rāgo visamaṃ, doso visamaṃ, moho visaman'ti 1- vacanato na koci lobho avisamo nāma, tasmā lobhoyevesa abhijjhāyanaṭṭhena abhijjhā, visamaṭṭhena visamaṃ, ekatthametaṃ byañjanameva nānan"ti. So panesa abhijjhāvisamalobho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa upakkileso"ti vuccati. Yathā cesa, evaṃ navavidhaāghātavatthusambhavo byāpādo. Dasavidhaāghātavatthusambhavo kodho. Punappunaṃ cittaṃ pariyonaddhano 2- upanāho. Āgāriyassa 3- anāgāriyassa vā sukatakaraṇavināsano makkho. Āgāriyopi hi kenaci anukampakena daliddo samāno ucce ṭhāne ṭhapito, aparena samayena "kiṃ tayā mayhaṃ katan"ti tassa sukatakaraṇaṃ vināseti. Anāgāriyopi hi kenaci anusāmaṇerakālato pabhūti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchāhi ca anuggahetvā dhammakathāya pakaraṇakosallādīni 4- sikkhāpito, aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyūpajjhāyesu acittikato caramāno "ayaṃ amhehi daharakāle evaṃ anuggahito saṃvaḍḍhito ca, atha panidāni nisineho 5- jāto"ti vuccamāno "kiṃ mayhaṃ tumhehi katan"ti tesaṃ sukatakaraṇaṃ vināseti, tasseso sukatakaraṇavināsano makkho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa upakkileso"ti vuccati. @Footnote: 1 abhi. vibhaṅga. 35/924/449 tikaniddesa 2 cha.Ma. cittaparīyonandhano @3-3 cha.Ma. agāriyassa anāgāriyassa evamuparipi 4 cha.Ma. dhammakathānayapakaraṇakosallādīni @5 Sī. nisneho, cha.Ma. nissineho

--------------------------------------------------------------------------------------------- page182.

Yathā cāyaṃ, evaṃ bahussutepi puggale ajjhottharitvā "īdisassa ceva bahussutassa aniyatā gati, tava vā mama vā koci viseso"ti ādinā nayena uppajjamāno yugaggāhī paḷāso. Paresaṃ sakkārādīni khiyyanā issā. Attano sampattiyā parehi sādhāraṇabhāvaṃ asayhamānaṃ macchariyaṃ. Vañcanīkacariyabhūtā māyā. Kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ. Kerāṭiko hi ānandamaccho 1- viya hoti. Ānandamaccho 1- nāma kira macchānaṃ naṅguṭṭhaṃ dasseti sappānaṃ sīsaṃ, "tumhehi sadiso ahan"ti jānāpetuṃ. Evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā abhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati "ahaṃ tumhākamatthacaro, 2- tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī"ti. "evameva te `sagāravo ayaṃ amhesu sappatisso'ti maññissantī"ti. Tassetaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa upakkileso"ti vuccati. Yathā cetaṃ, evaṃ vātabharitabhastasadiso thaddhabhāvapaggahitasiro anivātavuttikārakaraṇo thambho. Taduttarikaraṇo sārambho. So duvidhena labbhati akusalavasena ceva kusalavasena ca. Tattha āgāriyassa ca parena kataṃ alaṅkārādiṃ disvā tatdiguṇataddiguṇakaraṇena uppajjamāno, anāgāriyassa ca yattakaṃ yattakaṃ paro pariyāpuṇāti vā katheti vā, mānavasena taddiguṇataddiguṇakaraṇena uppajjamāno akusalo. Āgāriyassa pana paraṃ ekaṃ salākabhattaṃ dentaṃ disvā attanā dve vā tīṇi vā dātukāmatāya uppajjamāno, anāgāriyassa ca parena ekanikāye gahite mānaṃ anissāya kevalaṃ taṃ disvā attano ālasiyaṃ abhibhuyya dve nikāye gahetukāmatāya uppajjamāno kusalo. Idha pana akusalo adhippeto. Ayañhi uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa upakkileso"ti vuccati. Yathā cāyaṃ, evaṃ jātiādīni nissāya cittassa unnativasena pavatto māno, accunnativasena atimāno, madagahaṇākāro mado, kāmaguṇesu cittavossaggavasena @Footnote: 1-1 cha.Ma. āyatanamaccho 2 cha.Ma. tumhākaṃ baddhacaro,

--------------------------------------------------------------------------------------------- page183.

Uppajjamāno pamādo uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā "cittassa upakkileso"ti vuccati. Kasmā pana bhagavā upakkilesaṃ dassento lobhamādiṃ katvā dassetīti. Tassa paṭhamuppattito. Sabbasattānañhi yattha katthaci uppannānaṃ antamaso suddhāvāsabhūmiyaṃpi sabbapaṭhamaṃ bhavanikantivasena lobho uppajjati, tato attano attano anurūpapaccayaṃ paṭicca yathāsambhavaṃ itare, na ca ete soḷaseva cittassa upakkilesā, etena pana nayena sabbepi kilesā gahitāyeva hontīti veditabbā. [72] Ettāvatā saṅkilesaṃ dassetvā idāni vodānaṃ dassento sa kho so bhikkhavetiādimāha. Tattha iti viditvāti evaṃ jānitvā. Pajahatīti samucchedappahānavasena ariyamaggena pajahati. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā pahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā tāva abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha kilesā arahattamaggena pahīyanti. Byāpādo kodho upanāho pamādoti ime cattāro kilesā anāgāmimaggena pahīyanti. Makkho palāso issā macchariyaṃ māyā sāṭheyyanti ime cha sotāpattimaggena pahīyantīti. Maggapaṭipāṭiyā pana sotāpattimaggena makkho palāso issā macchariyaṃ māyā sāṭheyyanti ime cha pahīyanti. Anāgāmimaggena byāpādo kodho upanāho pamādoti ime cattāro. Arahattamaggena abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha pahīyantīti. Imasmiṃ panaṭṭhāne ime kilesā sotāpattimaggavajjhā vā hontu sesamaggavajjhā vā, athakho anāgāmimaggeneva pahānaṃ sandhāya "abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahatī"ti ādimāhāti veditabbā. Ayamettha paveṇimaggāgato sambhavo, so ca upari catutthamaggasseva niddiṭṭhattā yujjati, tatiyamaggena pahīnāvasesānañhi visamalobhādīnaṃ tena pahānaṃ hoti, sesānaṃ imināva. Yepi hi sotāpattimaggena pahīyanti, tepi taṃsamuṭṭhāpakacittānaṃ appahīnattā

--------------------------------------------------------------------------------------------- page184.

Anāgāmimaggeneva supahīnā hontīti. Keci pana paṭhamamaggenevettha pahānaṃ vaṇṇeyanti, taṃ pubbāparena na sandhiyati. Keci vikkhambhanappahānanti, taṃ tesaṃ icchāmattameva. [73] Yato kho bhikkhaveti ettha yatoti yamhi kāle. Pahīno hotīti anāgāmimaggakkhaṇe pahānaṃ sandhāyevāha. [74] So buddhe aveccappasādenāti etaṃ "yato kho bhikkhave visamalobho pahīno hoti, so buddhe aveccappasādena samannāgato hotī"ti evaṃ ekamekena 1- padena yojetabbaṃ. Imassa hi bhikkhuno anāgāmimaggena lokuttarappasādo āgato, athassa aparena samayena buddhaguṇe dhammaguṇe saṃghaguṇe ca anussarato lokiyo uppajjati, tamassa sabbaṃpi lokiyalokuttaramissakaṃ pasādaṃ dassento bhagavā "buddhe aveccappasādenā"tiādimāha. Tattha aveccappasādenāti buddhadhammasaṃghaguṇānaṃ yāthāvato ñātattā acalena accutena pasādena. Idāni yathā tassa bhikkhuno anussarato so aveccappasādo uppanno, taṃ vidhiṃ dassento "itipi so bhagavā"tiādinā nayena tīṇi anussatiṭṭhānāni vitthāresi, tesaṃ atthavaṇṇanā sabbākārena visuddhimagge anussatikathāyaṃ vuttā. [75] Evamassa lokiyalokuttaramissakaṃ pasādaṃ dassetvā idāni kilesappahānaṃ aveccappasādasamannāgataṃ ca paccavekkhato uppajjamānaṃ somanassādiānisaṃsaṃ dassento yatodhi kho panassātiādimāha. Tassattho 2-:- anāgāmissa hi paccante vuṭṭhitaṃ corūpaddavaṃ vūpasamitvā taṃ paccavekkhato mahānagare vasantassa rañño viya ime cime ca mama kilesā pahīnāti attano kilesappahānaṃ paccavekkhato balavasomanassaṃ uppajjati. Taṃ dassento bhagavā "yatodhi kho panassā"tiādimāha. @Footnote: 1 ekekenāti sandarataraṃ 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page185.

Tassattho:- yvāyaṃ anāgāmibhikkhu evaṃ "buddhe aveccappasādena samannāgato hoti .pe. Dhamme .pe. Saṃghe .pe. Anuttaraṃ puññakkhettaṃ lokassā"ti, tassa taṃ yatodhi kho cattaṃ hoti paṭinissaṭṭhaṃ sakasakaodhivasena cattameva hoti, taṃ taṃ kilesajātaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Sakasakaodhivasenāti dve odhī kilesodhi ca maggodhi ca, tattha kilesodhivasenāpi ye kilesā yaṃmaggavajjhā, te aññamaggavajjhehi amissā hutvā sakeneva odhinā pahīnā. Maggodhivasenāpi ye kilesā yena maggena pahātabbā, tena teyeva pahīnā honti. Evaṃ sakasakaodhivasena taṃ taṃ kilesajātaṃ cattameva hoti paṭinissaṭṭhaṃ, taṃ paccavekkhitvāva laddhasomanasso tatuttaripi so "buddhe aveccappasādena samannāgatomhī"ti labhati atthavedanti sambandho. Yatodhi khotipi pāṭho. Tassa vasena ayamattho, assa bhikkhuno yatodhi kho pana cattaṃ hoti paṭinissaṭṭhaṃ. Tattha yatoti kāraṇavacanaṃ, yasmāti vuttaṃ hoti. Odhīti heṭṭhā tayo maggā vuccanti. Kasmā? te hi odhiṃ katvā koṭṭhāsaṃ katvā upariuparimaggena pahātabbakilese ṭhapetvā pajahanti, tasmā odhīti vuccanti. Arahattamaggo pana kiñci kilesaṃ anavasesetvā pajahati, tasmā anodhīti vuccati. Imassa ca bhikkhuno heṭṭhā maggattayena cattaṃ. Tena vuttaṃ "yatodhi kho panassa cattaṃ hotī"ti. Tattha kho panāti nipātamattaṃ. Ayampana piṇḍattho, yasmā pana assa odhi cattaṃ hoti paṭinissaṭṭhaṃ, tasmā taṃ paccavekkhitvā ca laddhasomanasso tatuttaripi so "buddhe aveccappasādena samannāgatomhī"ti labhati atthavedanti yathāpāli netabbaṃ. Tattha cattanti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantanti idaṃ pana anādiyanabhāvadassanavasena. Muttanti idaṃ santatito vinimocanavasena. Pahīnanti idaṃ muttassapi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhanti idaṃ pubbe ādinnapubbassa paṭinissaggadassanavasena parimukhaṃ vā nissaṭṭhabhāvadassanavasena bhāvanābalena abhibhuyya nissaṭṭhabhāvadassanavasenāti vuttaṃ hoti. Labhati atthavedaṃ labhati dhammavedanti ettha buddhādīsu aveccappasādoyeva araṇīyato attho,

--------------------------------------------------------------------------------------------- page186.

Upagantabbatoti vuttaṃ hoti. Dhāraṇato dhammo, vinipatituṃ appadānatoti vuttaṃ hoti. Vedoti ganthopi ñāṇampi somanassampi. "tiṇṇaṃ vedānaṃ pāragū"tiādīsupi 1- gantho "vedo"ti vuccati. "yaṃ brāhmaṇaṃ vedagumābhijaññā *- akiñcanaṃ kāmabhave asattan"ti- ādīsu 2- ñāṇaṃ. "ye vedajātā vicaranti loke"tiādīsu somanassaṃ. Idha pana somanassañca somanassasampayuttañāṇañca adhippetaṃ, tasmā "labhati atthavedaṃ labhati dhammavedanti aveccappasādārammaṇasomanassañca somanassamayañāṇañca labhatī"ti evamettha attho veditabbo. Athavā atthavedanti aveccappasādaṃ paccavekkhato uppannaṃ vuttappakārameva vedaṃ. Dhammavedanti aveccappasādassa hetu odhiso kilesappahānaṃ paccavekkhato uppannaṃ vuttappakārameva vedanti evaṃpi ettha attho veditabbo. Vuttañhetaṃ "hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā"ti. 3- Dhammūpasañhitaṃ pāmujjanti tameva atthañca dhammañca taṃ ca atthadhammānisaṃsabhūtaṃ vedaṃ paccavekkhato uppannapāmojjaṃ. Tañhi anavajjalakkhaṇena paccavekkhaṇākārappavattena dhammena upasañhitanti vuccati. Pamuditassa pīti jāyatīti iminā pāmojjena pamuditassa nirāmisā pīti jāyati. Pītimanassāti tāya pītiyā pīṇitamanassa ca. Kāyo passambhatīti kāyopi paṭipassaddho hoti vūpasantadaratho. Passaddhakāyo sukhanti evaṃ vūpasantakāyadaratho cetasikasukhaṃ paṭisaṃvedeti. Cittaṃ samādhiyatīti cittaṃ sammā ādhiyati appitaṃ viya acalaṃ tiṭṭhati. [76] Evamassa kilesappahānaṃ aveccappasādasamannāgataṃ paccavekkhato uppajjamānaṃ somanassādimānisaṃsaṃ dassetvā idāni"yatodhi 4- kho pana me"ti vārena tassā 5- paccavekkhaṇāya pavattākāraṃ pakāsetvā tasseva anāgāmimaggānubhāvassa ca balaṃ 6- dassento sa kho so 7- bhikkhaveti ādimāha. @Footnote: 1 dī.Sī. 9/256/87 ambaṭṭhasutta *2 ka. vedagu ābhijaññaṃ, @khu.su. 25/1066/537 mettagūmāṇavakapañhā 3 abhi. vibhaṅga. 35/720/360 @paṭisambhidāvibhaṅga 4 cha.Ma. yathodhi, Ma.mū. 12/75/51 5 cha.Ma. tassa @6 cha.Ma. anāgāmimaggānubhāvasūcakaṃ phalaṃ 7 ka. lekho so

--------------------------------------------------------------------------------------------- page187.

Tattha evaṃsīloti tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dasseti. Evaṃdhammo evaṃpaññoti taṃsampayuttameva samādhikkhandhañca paññākkhandhañca dasseti. Sālīnanti lohitasāligandhasāliādīnaṃ anekarūpānaṃ. Piṇḍapātanti odanaṃ. Vicitakāḷakanti apanītakāḷakaṃ. Nevassa taṃ hoti antarāyāyāti tassa evaṃvidhassa bhikkhuno taṃ vuttappakāraṃ piṇḍapātabhojanaṃ maggassa vā phalassa vā neva antarāyāya hoti, paṭiladdhaguṇassa hi taṃ kimantarāyaṃ karissati. Yopissa appaṭiladdho catutthamaggo ca phalañca tappaṭilābhāya vipassanaṃ ārabbhatopi nevassa taṃ hoti antarāyāya, antarāyaṃ kātuṃ asamatthameva hoti. Kasmā? vuttappakārasīladhammapaññāsaṅgahena maggena visuddhacittattā. Yasmā cettha etadeva kāraṇaṃ, tasmā tadanurūpaupamaṃ dassento seyyathāpītiādimāha. Tattha acchanti vippasannaṃ. Parisuddhaṃ malavigamena. Pariyodātaṃ pabhassaratāya. Ukkāmukhanti suvaṇṇakārānaṃ mūsāmukhaṃ. Suvaṇṇakārānaṃ mūsā hi idha ukkā, aññattha pana dīpikādayopi vuccanti. "ukkāsu dhāriyamānāsū"ti 1- hi āgataṭṭhāne dīpikā "ukkā"ti vuccati. "ukkaṃ bandheyya, ukkaṃ bandhetvā ukkāmukhaṃ ālimpeyyā"ti 2- āgataṭṭhāne aṅgārakapallaṅkaṃ. "kammārānaṃ yathā ukkā, anto jhāyati no bahī"ti 3- āgataṭṭhāne kammāruddhanaṃ. "evaṃvipāko ukkāpāto bhavissatī"ti 4- āgataṭṭhāne vātavego "ukkā"ti vuccati. Imasmiṃ pana ṭhāne aññesu ca evarūpesu "saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipatī"ti 2- āgataṭṭhānesu suvaṇṇakārānaṃ mūsā "ukkā"ti veditabbā. Tatrāyaṃ upamāsaṃsandanā:- saṅkiliṭṭhaṃ vatthaṃ viya hi saṅkiliṭṭhajātarūpaṃ viya ca imassa bhikkhuno puthujjanakāle kāmarāgādimalānugataṃ cittaṃ daṭṭhabbaṃ. Acchodakaṃ viya ukkāmukhaṃ viya ca anāgāmimaggo. Taṃ udakaṃ ukkāmukhañca āgamma vatthasuvaṇṇānaṃ parisuddhatā viya tassa bhikkhuno vuttappakārasīladhammapaññāsaṅgahaṃ anāgāmimaggaṃ āgamma visuddhacittatāti. @Footnote: 1 dī.Sī. 9/159/49 komārabhaccajīvakakathā 2 Ma. upari. 14/360/311 dhātuvibhaṅga @3 khu.jā. mahāni. 28/631/230 mahosadhajātaka (syā) 4 dī.Sī. 9/24/11 brahmajālasutta

--------------------------------------------------------------------------------------------- page188.

[77] So mettāsahagatena cetasāti yathānusandhivasena desanā āgatā. Tayo hi anusandhī pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha "evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca `siyā nukho bhante bahiddhā asati paritassanā'ti, `siyā bhikkhū'ti bhagavā avocā"ti 1- evaṃ pucchantānaṃ visajjitasuttavasena pucchānusandhi veditabbā. 2- "siyā kho pana te brāhmaṇa evamassa, ajjāpi nūna samaṇo gotamo avītarāgo"ti 3- evaṃ paresaṃ ajjhāsayaṃ viditvā vuttassa suttassa vasena ajjhāsayānusandhi veditabbā. 2- Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbā. Seyyathīdaṃ, ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā. Kakacopame heṭṭhā akkhantiyā uṭṭhitā, upari kakacopamovādo āgato. Alagadde heṭṭhā diṭṭhiparidīpanena uṭṭhitā, upari tiparivaṭṭasuññatāpakāsanā āgatā, cūḷaassapure hṭeṭhā akkhantiyā uṭṭhitā, upari brahmavihārā āgatā. Kosambikasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sārāṇīyadhammā āgatā imasmiṃpi vatthasutte heṭṭhā kilesadesanā 4- uṭṭhitā, upari brahmavihārā āgatā. Tena vuttaṃ "yathānusandhivasena desanā āgatā"ti. Brahmavihāresu pana anupadavaṇṇanā ca bhāvanānayo ca sabbo sabbākārena visuddhimagge vutto. [78] Evaṃ bhagavā abhijjhādīnaṃ upakkilesānaṃ paṭipakkhabhūtaṃ sabbasova 5- kāmarāgabyāpādappahānena vihatapaccatthikattā laddhapadaṭṭhānaṃ tassa anāgāmino brahmavihārabhāvanaṃ dassetvā idānissa arahattāya vipassanaṃ dassetvā arahattappattiṃ dassetuṃ so atthi idantiādimāha. Tassattho:- so anāgāmī evaṃ bhāvitabrahmavihāro etesaṃ brahmavihārānaṃ yato kutoci vuṭṭhāya te eva brahmavihāradhamme nāmavasena tesaṃ nissayaṃ @Footnote: 1 Ma. mū. 12/242/204 alagaddūpamasutta 2 cha.Ma., i. veditabbo evamuparipi @3 Ma. mū. 12/55/31 bhayabheravasutta. 4 cha.Ma. kilesaparidīpanena 5 cha.Ma., i. sabbaso ca

--------------------------------------------------------------------------------------------- page189.

Hadayavatthuṃ vatthunissayāni bhūtānīti iminā nayena bhūtūpādāyadhamme rūpavasena 1- vavatthapetvā atthi idanti pajānāti, ettāvatānena dukkhasaccavavatthānaṃ kataṃ hoti. Tato tassa dukkhassa samudayaṃ paṭivijjhanto atthi hīnanti pajānāti, ettāvatānena samudayasaccavavatthānaṃ kataṃ hoti. Tato tassa pahānūpāyaṃ vicinanto atthi paṇītanti pajānāti, ettāvatānena maggasaccavavatthānaṃ kataṃ hoti. Tato tena maggena adhigantabbaṭṭhānaṃ vicinanto atthi uttariṃ imassa saññāgatassa nissaraṇanti pajānāti, imassa mayā adhigatassa brahmavihārasaññāgatassa uttariṃ nissaraṇaṃ nibbānaṃ atthīti evaṃ pajānātīti adhippāyo, ettāvatānena nirodhasaccavavatthānaṃ kataṃ hoti. Tassa evaṃ jānato evaṃ passatoti tassa vipassanāpaññāya evaṃ catūhi ākārehi cattāri saccāni jānato maggapaññāya evaṃ passato bhayabherave vuttanayeneva āsavāpi cittaṃ vimuccati .pe. Itthattāyāti pajānātīti. Evaṃ yāva arahattā desanaṃ pāpetvā idāni yasmā tassaṃ parisati nhānasuddhiko brāhmaṇo nisinno, so evaṃ nhānasuddhiyā vaṇṇaṃ vuccamānaṃ sutvā pabbajitvā arahattaṃ pāpuṇissatīti bhagavatā vidito, tasmā tassa codanatthāya "ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenā"ti imaṃ pāṭiyekkaṃ anusandhiṃ āha. Tattha antarena sinānenāti abbhantarena kilesavuṭṭhānasinānena. [79] Sundarikabhāradvājoti bhāradvājo nāma so brāhmaṇo attano gottavasena, sundarikāya pana nadiyā sinātassa pāpappahānaṃ 2- hotīti ayamassa diṭṭhi, tasmā "sundarikabhāradvājo"ti vuccati. So taṃ bhagavato vacanaṃ sutvā cintesi "mayaṃpi nhānasuddhiṃ 3- vaṇṇema, samaṇopi gotamo tadeva 4- vaṇṇeti, samānacchandodāni esa amhehī"ti. Atha bhagavantaṃ bāhukaṃ nadiṃ gantvā taṃ tattha pāpaṃ pavāhetvā āgataṃ viya maññamāno āha "gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitun"ti. Bhagavā tassa gacchāmīti vā na gacchāmīti vā avatvāyeva @Footnote: 1 cha.Ma., i. rūpavasena ca 2 Sī. pāpappavāhanaṃ 3 cha.Ma. mayaṃ sinānasuddhiṃ @4 cha.Ma. tatheva

--------------------------------------------------------------------------------------------- page190.

Brāhmaṇassa diṭṭhisamugghātaṃ kattukāmo "kiṃ brāhmaṇa bāhukāya nadiyā, kiṃ bāhukā nadī karissatī"ti āha. Tassattho, kiṃ payojanaṃ bāhukāya, kiṃ sā karissati, asamatthā sā kassaci atthassa, kiṃ tattha gamissāmīti. Atha brāhmaṇo taṃ pasaṃsanto lokkhasammatāti 1- ādimāha. Tattha lokkhasammatāti lūkhabhāvasammatā, lūkhabhāvanti mokkhabhāvaṃ, visuddhibhāvaṃ detīti evaṃ sammatāti vuttaṃ hoti. Lokyasammatātipi pāṭho. Tassattho, seṭṭhalokaṃ gamayatīti evaṃ sammatāti. Puññasammatāti puññanti sammatā. Pavāhetīti gamayati visodheti. Gāthāhi ajjhabhāsīti gāthāhi abhāsi. Gāthā hi vuccamānā tadatthadīpanatthameva vā gāthārucikānaṃ vuccanti visesatthadīpanatthaṃ vā. Idha panetā ubhayatthadīpanatthaṃ vuttāti veditabbā. Bāhukanti idameva hi ettha tadatthadīpakaṃ, sesāni visesatthadīpakāni. Yatheva hi bāhukaṃ, evaṃ adhikakkādīnipi loko gacchati nhānena pāpaṃ pavāhetuṃ. Tattha ye tesaṃ ṭhānānaṃ āsannā honti, te divasassa tikkhattuṃ nhāyanti. Ye dūre, 2- te yathākkamaṃ dvikkhattuṃ sakiṃ ekadivasantaraṃ, evaṃ yāva saṃvaccharantaraṃ nhāyanti. Ye pana sabbathāpi gantuṃ na sakkonti, te ghaṭehipi tato udakaṃ āharāpetvā nhāyanti, sabbaṃ cetaṃ niratthakaṃ, tasmā imaṃ visesatthaṃ dīpetu adhikakkādīnipīti āha. Tattha adhikakkanti nhānasambhāravasena laddhavohāraṃ ekaṃ titthaṃ vuccati. Gayāti maṇḍalavāpisaṇṭhānatitthameva vuccati. Payāgāti etaṃpi gaṅgāya ekaṃ titthameva. Mahāpanādassa rañño gaṅgāyaṃ nimuggapāsādassa sopānasammukhaṭṭhānaṃ, bāhukā sundarikā sarassatī bāhumatīti imā pana catasso nadiyo. Bāloti duppañño. Pakkhannoti 3- pavisanto. Na sujjhatīti kilesasuddhiṃ na pāpuṇāti, kevalaṃ rajojallameva pavāheti. @Footnote: 1 pāli. lokasammatā.. (syā), cha.Ma. lokkhasammatā 2 cha.Ma. dūrā 3 cha.Ma. pakkhandoti

--------------------------------------------------------------------------------------------- page191.

Kiṃ sundarikā karissatīti sundarikā kilesavisodhanena kiṃ karissati, na kiñci kātuṃ samatthāti adhippāyo. Esa nayo payāgabāhukāsu. Imehi ca tīhi padehi vuttehi itarānipi cattāri lakkhaṇahāranayena vuttāneva honti, tasmā yatheva sundarikā payāgā bāhukā na kiñci karonti, tathā adhikakkādayopīti veditabbā. Verinti pāṇātipātādipañcaverasamannāgataṃ. Katakibbisanti kataluddhakammaṃ. Na hi naṃ sodhayeti sundarikā vā payāgā vā bāhukā vā na sodhaye, na sodhetīti vuttaṃ hoti. Pāpakamminanti pāpakehi verakibbisakammehi yuttaṃ, lāmakakammayuttaṃ vā verakibbisabhāvaṃ appattehi khuddakehipi pāpehi yuttanti vuttaṃ hoti. Suddhassāti nikkilesassa. Sadā phaggūti niccaṃpi phagguṇanakkhattameva. Phagguṇamāse kira "uttaraphagguṇadivase yo nhāyati, so saṃvaccharakatapāpaṃ sodhetī"ti evaṃ diṭṭhiko so brāhmaṇo, tenassa bhagavā taṃ diṭṭhiṃ paṭihananto āha "suddhasseva sadā 1- phaggū"ti. Nikkilesassa niccaṃ phagguṇanakkhattaṃ 2- itaro kiṃ sujjhissatīti. Uposatho sadāti suddhassa ca cātuddasīpaṇṇarasādīsu uposathaṅgāni asamādiyatopi niccameva uposatho. Suddhassa sucikammassāti nikkilesatāya suddhassa sucīhi ca kāyakammādīhi samannāgatassa. Sadā sampajjate vatanti īdisassa ca kusalūpasañhitaṃ vatasamādānampi niccaṃ sampannameva hotīti. Idheva sināhīti imasmiṃyeva mama sāsane sināhīti. Kiṃ vuttaṃ hoti? "sace ajjhattikakilesamalapavāhanaṃ icchasi, idheva mama sāsane aṭṭhaṅgikamaggasalilena sināhi, aññatra hi idaṃ natthī"ti. Idānissa sappāyadesanāya vasena tīsupi davāresu suddhiṃ dassento sabbabhūtesu karohi khematantiādimāha. Tattha khematanti abhayaṃ hitabhāvaṃ, mettanti vuttaṃ hoti. Etenassa manodvārasuddhi dassitā hoti. Sace musā na bhaṇasīti etena vacīdvārasuddhi. Sace pāṇaṃ na hiṃsasi sace adinnaṃ nādiyasīti etehi kāyadvārasuddhi. Saddahāno amaccharīti etehi pana naṃ @Footnote: 1 pāli. suddhassa ve sadā, Ma.mū. 12/79/52 passitabbaṃ 2 cha.Ma., i. @niccaṃ phaggunīnakkhattaṃ.

--------------------------------------------------------------------------------------------- page192.

Evaṃ parisuddhadvāraṃ saddhāsampadāya cāgasampadāya ca niyojesi. Kiṃ kāhasi gayaṃ gantvā, udapānopi te gayāti ayaṃ pana upaḍḍhagāthā, sace sabbabhūtesu khemataṃ karissasi, musā na bhaṇissasi, pāṇaṃ na hanissasi, adinnaṃ nādiyissasi, saddahāno amaccharī bhavissasi, kiṃ kāhasi gayaṃ gantvā, udapānopi te gayā, gayāyapi hi te nhāyantassa udapānopi 1- imāya eva paṭipattiyā kilesasuddhi, sarīramalasuddhi pana ubhayattha samāti evaṃ yojetabbaṃ. Yasmā ca loke gayā sammatatarā, tasmā tassa bhagavā "gacchati pana bhavaṃ gotamo bāhukan"ti puṭṭhopi "kiṃ kāhasi bāhukaṃ gantvā"ti avatvā "kiṃ kāhasi gayaṃ gantvā"ti āhāti veditabbo. [80] Evaṃ vutteti evamādi bhayabherave vuttattā pākaṭameva. Eko vūpakaṭṭhoti ādīsu pana eko kāyavivekena. Vūpakaṭṭho cittavivekena. Appamatto kammaṭṭhāne satiṃ avijahanena. Ātāpī kāyikacetasikaviriyasaṅkhātena ātāpena. Pahitatto kāye ca jīvite ca anapekkhatāya. Viharanto aññatarairiyāpathavihārena. Na cirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Agārasmāti ghaRā. Anagāriyanti agārassa hitaṃ agāriyaṃ, kasigorakkhādikuṭumbaposanakammaṃ vuccati, natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahma- cariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti 3- attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsīti, 2- evaṃ viharanto ca khīṇā jāti .pe. Abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti. Katamā panassa jāti khīṇā, kathaṃ ca naṃ abbhaññāsīti. Vuccate, kāmañcetaṃ bhayabheravepi vuttaṃ, tathāpi naṃ idha paṭhamapurisavasena yojanānayassa dassanatthaṃ puna saṅkhepato bhaṇāma. Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā @Footnote: 1 cha.Ma., i. udapānepi 2 cha.Ma., i. katvā..... 3 cha.Ma. vihāsīti,

--------------------------------------------------------------------------------------------- page193.

Tattha bhavavāyāmābhāvato. 1- Na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto jānāti. Vusitanti vuṭṭhaṃ 2- parivuṭṭhaṃ, katañcaritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃpi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanā natthīti. Athavā itthattāyāti itthabhāvato imasmā evaṃ idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti, chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosīti. Papañcasūdanīyā majjhimanikāyaṭṭhakathāya vatthūpamasuttavaṇṇanā niṭṭhitā. --------- @Footnote: 1 cha.Ma. vāyāmābhāvato 2 cha.Ma. vutthaṃ parivutthaṃ,


             The Pali Atthakatha in Roman Book 7 page 178-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4553&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4553&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1279              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1279              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]