ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                        8. Sallekhasuttavaṇṇanā
     [81] "evamme sutan"ti sallekhasuttaṃ. Tattha mahācundoti tassa therassa
nāmaṃ. Sāyaṇhasamayanti sāyaṇhakāle. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti
tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ nilīyanaṃ, ekībhāvo vivekoti
vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Ayaṃ
pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā "paṭisallānā
vuṭṭhito"ti vutto. Bhagavantaṃ abhivādetvāti samadasanakhasamujjalavibhūsitena sirasā
bhagavantaṃ sakkaccaṃ vanditvā, abhivādāpetvā vā "sukhī bhava cundā"ti evaṃ
vacanabhedaṃ kāretvā, bhagavā pana kira vandito samāno suvaṇṇadundubhisadisaṃ gīvaṃ
paggayha kaṇṇasukhaṃ pemanīyaṃ amatābhisekasadisaṃ brahmaghosaṃ nicchārento "sukhī
hohī"ti tassa tassa nāmaṃ gahetvā vadati, etaṃ āciṇṇaṃ tathāgatānaṃ. Tatrīdaṃ
sādhakasuttaṃ, "sakko bhante devānamindo sāmacco saparijano bhagavato pāde
sirasā vandatīti, sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano,
sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi
puthukāyā"ti. 1- Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadantīti.
     Yā imāti idāni vattabbānaṃ abhimukhiṃ karonto viya āha. Anekavihitāti
nānappakāRā. Diṭṭhiyoti micchādiṭṭhiyo. Loke uppajjantīti sattesu pātubhavanti.
Attavādapaṭisaṃyuttāti "rūpaṃ attato samanupassatī"ti ādinayappavattena attavādena
paṭisaṃyuttā, tā vīsati 2- bhavanti. Lokavādapaṭisaṃyuttāti sassato attā ca loko
cāti ādinayappavattena lokavādena paṭisaṃyuttā, tā aṭṭha honti sassato,
asassato, sassato ca asassato ca, neva sassato nāsassato, antavā,
anantavā, antavā ca anantavā ca, nevantavā nānantavā attā ca loko
cāti evaṃ pavattattā.
     Ādimevāti ādīsu ayamattho, kinnu kho bhante ādimeva manasikarontassa
appatvāpi sotāpattimaggaṃ vipassanāmissakaṃ paṭhamamanasikārameva manasikarontassa
@Footnote: 1 dī. mahā. 10/350/230 sakkapañhasutta       2 ka. bāvīsati
Bhikkhuno evametāsaṃ ettakeneva upāyena etāsaṃ diṭṭhīnaṃ pahānañca
paṭinissaggo ca hotīti. Idañca thero attanā anadhimānikopi samāno adhimānikānaṃ
adhimānapahānatthaṃ adhimāniko viya hutvā pucchatīti veditabbo. Apare panāhu
"therassa antevāsikā ādimanasikāreneva ca diṭṭhīnaṃ samucchedappahānaṃ hotīti
evaṃsaññinopi samāpattivihārā sallekhavihārāti evaṃsaññinopi atthi, so tesaṃ
atthāya bhagavantaṃ pucchatī"ti.
     [82] Athassa bhagavā tāsaṃ diṭṭhīnaṃ pahānūpāyaṃ dassento yā imāti
ādimāha. Tattha yattha cetā diṭṭhiyo uppajjantītiādi pañcakkhandhe sandhāya
vuttaṃ. Etesu hi etā diṭṭhiyo uppajjanti. Yathāha "rūpe kho bhikkhave sati
rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati, `so attā so ca loko so pecca
bhavissāmi nicco dhuvo sassato avipariṇāmadhammo"ti 1- vitthāro. Ārammaṇavasena
pana ekavacanaṃ katvā yattha cāti āha, yasmiṃ ārammaṇe uppajjantīti vuttaṃ
hoti. Ettha ca uppajjanti anusenti samudācarantīti imesaṃ evaṃ nānākaraṇaṃ
veditabbaṃ. Jātivasena hi ajātā jāyamānā uppajjantīti vuccanti. Punappunaṃ
āsevitā thāmagatā appaṭivinītā anusentīti. Kāyavacīdvāraṃ sampattā samudācarantīti,
idametesaṃ nānākaraṇaṃ. Taṃ netaṃ mamātiādīsu taṃ pañcakkhandhappabhedaṃ ārammaṇaṃ
etaṃ mayhaṃ na hoti, ahaṃpi eso nāsmi eso me attāpi na hoti. Evametaṃ
yathābhūtaṃ sammappaññāya passatoti evantāva padattho veditabbo.
     Yasmā pana ettha etaṃ mamāti taṇhāgāho, tañca gaṇhanto
aṭṭhasatataṇhāviparītappabhedaṃ taṇhāpapañcaṃ gaṇhāti. Esohamasmīti mānagāho, tañca
gaṇhanto navappabhedaṃ mānapapañcaṃ gaṇhāti. Eso me attāti diṭṭhigāho,
tañca gaṇhanto dvāsaṭṭhidiṭṭhigatappabhedaṃ diṭṭhipapañcaṃ gaṇhāti. Tasmā netaṃ
mamāti vadanto bhagavā yathāvuttappabhedaṃ taṇhāpapañcaṃ paṭikkhipati. Nesohamasmīti
mānapapañcaṃ. Na me so attāti diṭṭhipapañcaṃ. Diṭṭhikaṭṭhāyeva cettha taṇhāmānā
veditabbā. Evametanti evaṃ "netaṃ mamā"ti ādinā ākārena etaṃ
@Footnote: 1 saṃ. khandha. 17/152/147 soattāsutta
Khandhapañcakaṃ. Yathābhūtanti yathāsabhāvaṃ, yathā atthīti vuttaṃ hoti. Khandhapañcakañhi
eteneva ākārena atthi. Mamāti ādinā pana gayhamānaṃ tenākāreneva natthīti
adhippāyo. Sammappaññāya passatoti sotāpattimaggapaññāya pariyosānāya
vipassanāpaññāya suṭṭhu passantassa. Evametāsanti etena upāyena etāsaṃ.
Pahānaṃ paṭinissaggoti ubhayampetaṃ samucchedappahānassevādhivacanaṃ.
     Evaṃ bhagavā ādimanasikāreneva diṭṭhīnaṃ pahānaṃ hoti nukho noti āyasmatā
mahācundena adhimānikānaṃ vasena pañhaṃ puṭṭho sotāpattimaggena diṭṭhippahānaṃ
dassetvā idāni sayameva adhimānikānaṃ jhānaṃ vibhajanto ṭhānaṃ kho panetanti
ādimāha. Tattha adhimānikā nāma yesaṃ appatte pattasaññāya adhimāno
uppajjati, sacāyaṃ uppajjamāno neva lokavajjānusārīnaṃ bālaputhujjanānaṃ uppajjati,
na ariyasāvakānaṃ. Na hi sotāpannassa "sakadāgāmī ahan"ti adhimāno uppajjati,
na sakadāgāmissa "anāgāmī ahan"ti, na anāgāmino "arahā ahan"ti,
kārakasseva pana samathavasena vā vipassanāvasena vā vikkhambhitakilesassa
niccayuttapayuttassa āraddhavipassakassa uppajjati. Tassa hi samathavikkhambhitānaṃ vā
vipassanāvikkhambhitānaṃ vā kilesānaṃ samudācāraṃ apassato "sotāpanno ahanti
vā, sakadāgāmī anāgāmī arahā ahan"ti vā adhimāno uppajjati,
talaṅgaratissapabbatavāsidhammadinnattherena 1- ovāditatherānaṃ 2- viya.
     Therassa kira acirūpasampannasseva ovāde ṭhatvā bahū bhikkhū visesaṃ
adhigacchiṃsu, taṃ pavuttiṃ sutvā tissamahāvihāravāsī bhikkhusaṃgho "na aṭṭhāne
niyojako thero theraṃ ānethā"ti sambahule bhikkhū pāhesi. Te gantvā "āvuso
dhammadinna bhikkhusaṃgho taṃ pakkosāpetī"ti āhaṃsu. So āha "kiṃ pana tumhe
bhante attānaṃ gavesatha paran"ti. Attānaṃ sappurisāti, so tesaṃ kammaṭṭhānamadāsi,
sabbeva arahattaṃ pāpuṇiṃsu. Bhikkhusaṃgho puna aññe bhikkhū pāhesi, evaṃ
yāvatatiyaṃ pahitā sabbepi tatheva arahattaṃ patvā vihariṃsu.
@Footnote: 1 Ma. vāḷaṅgara......         2 cha.Ma. ovādiyamānattherānaṃ
     Tato saṃgho gatā gatā nāgacchantīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi,
so gantvā ca "bhante dhammadinna tikkhattuṃ tissamahāvihāravāsī bhikkhusaṃgho
tuyhaṃ santike pesesi, tvaṃ nāma saṃghassa āṇaṃ garuṃ na karosi, nāgacchasī"ti
āha. Thero kimetanti paṇṇasālaṃ apavisitvāva pattacīvaraṃ gāhāpetvā tāvadeva
nikkhami, so antarāmagge haṅkanavihāraṃ 1- pāvisi. Tattha ceko mahāthero
saṭṭhivassātīto adhimānena arahattaṃ paṭijānāti, thero taṃ upasaṅkamitvā vanditvā
paṭisanthāraṃ katvā adhigamaṃ pucchi. Thero āha "āma dhammadinna, yaṃ pabbajitena
kātabbaṃ, cirakataṃ taṃ mayā, atītasaṭṭhivassomhi etarahī"ti. Kiṃ bhante iddhiṃpi
valañjethāti. Āma dhammadinnāti. Sādhu vata bhante, hatthiṃ tumhākaṃ paṭimukhaṃ
āgacchantaṃ māpethāti. Sādhāvusoti thero sabbasetaṃ sattappatiṭṭhaṃ tidhā pabhinnaṃ
naṅguṭṭhaṃ vījayamānaṃ soṇḍaṃ mukhe pakkhipitvā dvīhi dantehi vijjhitukāmaṃ viya
paṭimukhaṃ āgacchantaṃ mahāhatthiṃ māpesi. So taṃ attanāyeva māpitaṃ hatthiṃ disvā
bhīto palāyituṃ ārabhi, tadāva attānaṃ "nāhaṃ arahā"ti ñatvā dhammadinnassa
pādamūle ukkuṭikaṃ nisīditvā "patiṭṭhā me hohi āvuso"ti āha. Dhammadinno
"mā bhante soci, mā anattamano ahosi, kārakānaṃyeva adhimāno uppajjatī"ti
theraṃ samassāsetvā kammaṭṭhānamadāsi. Thero tassovāde ṭhatvā arahattaṃ pāpuṇi.
     Cittalatāpabbatepi tādiso ca 2- thero vasati. Dhammadinno taṃpi upasaṅkamitvā
tatheva pucchi. Sopi tatheva byākāsi. Tato naṃ dhammadinno kiṃ bhante iddhiṃpi
valañjethāti āha. Āmāvusoti. Sādhu vata bhante, ekaṃ pokkharaṇiṃ māpethāti.
Thero māpesi. Ettha bhante padumagumbaṃ māpethāti. Taṃpi māpesi. Padumagumbe
mahāpadumaṃ māpethāti. Taṃpi māpesi. Etasmiṃ padumagumbe ṭhatvā madhurassarena
gāyantaṃ naccantaṃ  ca ekaṃ itthīviggahaṃ māpethāti. Taṃpi māpesi. So etaṃ bhante
punappunaṃ upanijjhāyathāti vatvā sayaṃ pāsādaṃ pāvisi. Therassa taṃ upanijjhāyato
saṭṭhivassāni vikkhambhitakilesā caliṃsu. So tadā attānaṃ ñatvā purimatthero viya
dhammadinnattherassa santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi.
@Footnote: 1 Ma. taṅkhaṇavihāraṃ          2 cha.Ma. tādisova
     Dhammadinnopi anupubbena tissamahāvihāraṃ agamāsi. Tasmiṃ ca samaye
therā cetiyaṅgaṇaṃ sammajjitvā buddhārammaṇaṃ pītiṃ uppādetvā nisinnā honti,
etaṃ kira tesaṃ vattaṃ. Tena nesaṃ ekopi "idha pattacīvaraṃ ṭhapehī"ti dhammadinnaṃ
vattā pucchitāpi nāhosi. Dhammadinno eso bhaveyyāti ñatvā puna pañhaṃ pucchiṃsu.
So pucchitapañhe tiṇhena asinā kumudanāḷakalāpaṃ viya chinditvā pādaṅguliyā
mahāpaṭhaviṃ pahari. Bhante ayaṃ acetanā mahāpaṭhavīpi dhammadinnassa guṇaṃ jānāti.
Tumhe pana na jānitthāti ca vatvā imaṃ gāthamāha:-
         "acetanāyaṃ paṭhavī               vijānāti guṇāguṇaṃ
          sacetanātha kho bhante           na jānātha guṇāguṇan"ti.
     Tāvadeva ca ākāse abbhuggantvā talaṅgaratissapabbatameva agamāsi.
Evaṃ kārakasseva adhimāno uppajjati. Tasmā bhagavā tādisānaṃ bhikkhūnaṃ vasena
jhānaṃ vibhajanto ṭhānaṃ kho panetanti ādimāha.
     Tassattho, atthetaṃ kāraṇaṃ, no natthi. Yena idhekacco bāhiraparibbājakehi
sādhāraṇaṃ vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja vihareyya, yaṃ pana
tassa evamassa sallekhena viharāmīti, yaṃ paṭipattividhānaṃ kilese sallikhati, tenāhaṃ
viharāmīti, taṃ na yujjati, na hi adhimānikassa bhikkhuno jhānasallekho vā
sallekhapaṭipadā vā hoti. Kasmā? avipassanāpādakattā. Na hi so jhānaṃ
samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, jhānaṃ panassa cittekaggamattaṃ
karoti, diṭṭhadhammasukhavihāro hoti. Tasmā tamatthaṃ dassento bhagavā "na kho
panete cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete
ariyassa vinaye vuccantī"ti āha.
     Tattha eteti jhānadhammavasena bahuvacanaṃ veditabbaṃ. Ete paṭhamajjhānadhammāti
vuttaṃ hoti. Samāpattivasena vā, ekaṃpi hi paṭhamajjhānaṃ punappunaṃ samāpattivasena
pavattattā bahuttaṃ gacchatīti. 1- Ārammaṇavasena vā, ekaṃpi hi paṭhamajjhānaṃ
paṭhavīkasiṇādīsu
@Footnote: 1 cha.Ma., i. itisaddo na dissati
Pavattavasena bahuttaṃ gacchatīti. Esa nayo dutiyatatiyacatutthajjhānesu. Arūpajjhānesu
pana ārammaṇabhedābhāvato purimakāraṇadvayavaseneva bahuvacanaṃ veditabbaṃ.
     Yasmā cetesaṃ aṅgānipi, santāni ārammaṇānipi nibbutāni ceva sukhumāni
cāti vuttaṃ hoti, tasmā tāni santā ete vihārāti evaṃ vuttānīti veditabbāni.
Ayaṃ tāvetesaṃ catunnaṃpi sādhāraṇā vaṇṇanā. Visesavaṇṇanā pana "sabbaso
rūpasaññānan"ti ādipadānusārato vattabbā siyā. Sā visuddhimagge sabbākārena
vuttāyeva.
     [83] Evaṃ yasmā adhimānikassa bhikkhuno jhānavihāro avipassanāpādakattā
sallekhavihāro na hoti, na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre
sammasati, cittekaggakaro 1- diṭṭhadhammasukhavihāro panassa hoti, tasmā tamatthaṃ
dassento rūpajjhānāni ca arūpajjhānāni ca vibhajitvā idāni ca yattha sallekho
kātabbo catucattāḷīsāya ākārehi, tañca vatthuṃ tañca sallekhaṃ dassento
idha kho pana voti ādimāha. Kasmā pana "aṭṭhahi samāpattīhi avihiṃsādayova
sallekhā"ti vuttā? lokuttarapādakattā. Bāhirakānañhi aṭṭhasamāpattiyo
vaṭṭapādakāyeva. Sāsane saraṇagamanaṃpi lokuttarapādakaṃ, pageva avihiṃsādayo. Imināyeva
ca suttena veditabbaṃ "tathā bāhirakassa aṭṭhasamāpattilābhino pañcābhiññassāpi
dinnadānato sāsane tisaraṇagatassa dinnadānaṃ mahapphalataraṃ hotī"ti. Idañhi
sandhāya dakkhiṇāvisuddhisutte "bāhirake kāmesu vītarāge dānaṃ datvā
koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, sotāpattiphalasacchikiriyāya paṭipanne
dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo
sotāpanne"ti 2- vuttaṃ. Saraṇagamanato paṭṭhāya hi tattha sotāpattiphalasacchikiriyāya
paṭipanno adhippetoti, ayaṃ tāvettha pāliyojanā.
     Anupadavaṇṇanāya pana idhāti vihiṃsādivatthudīpanametaṃ. Kho panāti nipātamattaṃ.
Voti karaṇatthe sāmivacanaṃ. Ayaṃ panettha saṅkhepattho. Yadetaṃ "pare vihiṃsakā
@Footnote: 1 Ma. cittekaggaṃ karoti  2 ka. sotāpannehīti, Ma. upari. 14/379/324
@dakkhiṇāvibhaṅgasutta
Bhavissantī"ti ādinā nayena vihiṃsādivatthuṃ vadāma, idha cunda tumhehi sallekho
kātabboti.
     Evaṃ saṅkhepato vatvā idāni vitthārento "pare vihiṃsakā bhavissanti,
mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo"ti ādimāha.
     Tattha pareti ye keci imaṃ sallekhamananuyuttā. Vihiṃsakā bhavissantīti pāṇinā
vā leḍḍunā vāti ādīhi sattānaṃ viheṭhakā 1- bhavissantīti. Mayamettha avihiṃsakā
bhavissāmāti mayaṃ pana yattheva vatthusmiṃ pare evaṃ vihiṃsakā bhavissanti, ettheva
avihiṃsakā bhavissāma, avihiṃsaṃ uppādetvā viharissāma. Iti sallekho karaṇīyoti
evaṃ tumhehi sallekho kātabbo. Sallekhoti ca idha avihiṃsāva veditabbā.
Avihiṃsā hi vihiṃsaṃ sallekhati, taṃ chindati, tasmā sallekhoti vuccati. Esa nayo
sabbattha. Ayaṃ pana viseso. Pare micchādiṭṭhīti ettha kammapathānaṃ antamicchādiṭṭhiṃ
ca micchattānaṃ ādimicchādiṭṭhiṃ ca missetvā diṭṭhi vuttāti veditabbā. Tathā
mayamettha sammādiṭṭhīti vuttaṭṭhāne sammādiṭṭhi. Ettha ca kammapathakathā vitthārato
sammādiṭṭhisutte āvībhavissanti, 2- micchattesu micchādiṭṭhiādayo
dvedhāvitakke.
     Ayaṃ panettha saṅkhepo, pāṇaṃ atipātentīti pāṇātipātī, pāṇaghātakāti
attho. Adinnaṃ ādiyantīti adinnādāyī, parassa hārinoti attho. Abrahmaṃ
hīnaṃ lāmakadhammaṃ 3- carantīti abrahmacārī, methunadhammapaṭisevakāti attho. Brahmaṃ
seṭṭhaṃ paṭipadaṃ carantīti brahmacārī, methunappaṭiviratāti attho. Ettha ca
brahmacariyaṃ sallekhoti veditabbo. 4- Brahmacariyañhi abrahmacariyaṃ sallekhati. Musā
vadantīti musāvādī, paresaṃ atthabhañjakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho.
Pisuṇā vācā etesanti pisuṇavācā. Paramammacchedakā 5- pharusā vācā etesanti
pharusavācā. Samphaṃ niratthakaṃ vacanaṃ palapantīti samphappalāpī. Abhijjhāyantīti abhijjhālū.
Parabhaṇḍalubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā.
Micchā pāpikā viññūgarahitā etesaṃ diṭṭhīti micchādiṭṭhī, kammapathapariyāpannāya
@Footnote: 1 cha.Ma. vihesakā       2 cha.Ma. āvibhavissati     3 Ma. lāmakakammaṃ
@4 cha.Ma., i. veditabbaṃ        5 cha.Ma., i. paresaṃ mammacchedikā
Natthi dinnanti ādikāya micchattapariyāpannāya aniyyānikadiṭṭhiyā ca
samannāgatāti attho. Sammā sobhaṇā viññūpasaṭṭhā etesaṃ diṭṭhīti sammādiṭṭhī,
kammapathapariyāpannāya atthi dinnanti ādikāya kammassakadiṭṭhiyā sammattapariyāpannāya
maggadiṭṭhiyā ca samannāgatāti attho.
     Micchāsaṅkappāti ayāthāvaaniyyānikaakusalasaṅkappā. Esa nayo micchāvācāti
ādīsu. Ayaṃ pana viseso, micchāsaṅkappādayo viya hi micchāsati nāma na
pāṭiekko koci dhammo natthi, atītaṃ pana cintayato pavattānaṃ catunnaṃpi
akusalakkhandhānametaṃ adhivacanaṃ. Yaṃpi vuttaṃ bhagavatā "atthesā bhikkhave anussati, nesā
natthīti vadāmi, puttalābhaṃ vā bhikkhave anussarato, dhanalābhaṃ vā bhikkhave anussarato,
yasalābhaṃ vā bhikkhave anussarato"ti, taṃpi tantaṃ cintentassa satipaṭirūpakena
uppattiṃ sandhāya vuttanti veditabbaṃ. Micchāñāṇīti ettha ca micchāñāṇanti
pāpakiriyāsu upāyacintāvasena pāpaṃ katvā "sukataṃ mayā"ti paccavekkhaṇākārena
ca uppanno moho veditabbo. Tena samannāgatā puggalā micchāñāṇī.
Sammāñāṇīti ettha pana ekūnavīsatibhedaṃ paccavekkhaṇañāṇaṃ "sammāñāṇan"ti vuccati,
tena samannāgatā puggalā sammāñāṇī. Micchāvimuttīti avimuttāyeva samānā
"vimuttā mayan"ti evaṃ saññino, avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ
vacanattho, micchā pāpikā viparītā vimutti etesaṃ atthīti micchāvimuttī.
Micchāvimuttīti ca yathāvuttenākārena pavattānaṃ akusalakhandhānametaṃ adhivacanaṃ.
Phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā
sammāvimuttīti veditabbā. Sā ca micchāvimuttiṃ sallikhitvā ṭhitattā
sallekhoti veditabbā. Tattha niyojento āha "mayamettha sammāvimuttī
bhavissāmāti sallekho karaṇīyo"ti.
     Ito parāni tīṇi nīvaraṇavasena vuttāni. Abhijjhālū byāpannacittāti
evaṃ kammapathesu vuttattā panettha paṭhamāni dve nīvaraṇāni na vuttānīti
veditabbāni. Tattha thīnamiddhena pariyuṭṭhitā abhibhūtāti thīnamiddhapariyuṭṭhitā.
Uddhaccena samannāgatāti uddhatā. Vicinantā kicchanti na sakkonti sanniṭṭhānaṃ
kātunti vicikicchī. Kodhanāti ādīni dasa cittassa upakkilesavasena vuttāni.
Tattha kodhādīsu
Yaṃ vattabbaṃ siyā, taṃ sabbaṃ dhammadāyādavatthasuttesu vuttaṃ. Ayaṃ panettha vacanattho,
kodhanāti kujjhanasīlā. Upanāhīti upanāhanasīlā, upanāho vā etesaṃ atthīti
upanāhī. Tathā makkhī palāsī ca. Issayantīti issukī. Maccharāyantīti maccharī, 1-
maccheraṃ vā etesaṃ atthīti maccharī. 1- Saṭhayantīti saṭhā, na sammā bhāsantīti
vuttaṃ hoti, kerāṭikayuttānaṃ etaṃ adhivacanaṃ. Māyā etesaṃ atthīti māyāvī.
Thambhasamaṅgitāya thaddhā. Atimānayogena atimānī. Vuttapaccanīkanayena sukkapakkho
veditabbo.
     Dubbacāti vattuṃ dukkhā kiñci vuccamānā na sahanti. Tabbiparītā suvacā.
Devadattādisadisā pāpakā mittā etesanti pāpamittā. Buddhā vā
sāriputtādisadisā vā kalyāṇā mittā etesanti kalyāṇamittā. Kāyaduccaritādīsu
cittavossaggavasena pamattā. Viparītā appamattāti veditabbā. Imāni tīṇi
pakiṇṇakavasena vuttāni. Assaddhāti ādīni satta assaddhammavasena. Tattha tīsu vatthūsu
saddhā etesaṃ natthīti assaddhā. Sukkapakkhe saddahantīti saddhā. Saddhā vā
etesaṃ atthītipi saddhā. Natthetesaṃ hirīti ahirikā, akusalasamāpattiyā
adhigucchamānānametaṃ adhivacanaṃ. Hiri etesaṃ mane, 2- hiriyā vā yuttamanāti hirimanā.
Na uttappantīti anottappī, akusalasamāpattiyā na bhāyantīti vuttaṃ hoti.
Tabbiparītā ottappī. Appaṃ sutametesanti appassutā, appanti ca thokanti
na gahetabbaṃ, natthīti gahetabbaṃ. "appassutā"ti hi nissutā sutavirahitā vuccanti.
Bahuṃ sutametesanti bahussutā, tathāgatabhāsitaṃ ekaṃpi gāthaṃ yāthāvato ñatvā
anurūpapaṭipadaṃ paṭipannānametaṃ adhivacanaṃ. Kucchitaṃ sīdantīti kusītā, hīnaviriyānametaṃ
adhivacanaṃ. Āraddhaviriyametesanti āraddhaviriyā, sammappadhānayuttānametaṃ adhivacanaṃ,
muṭṭhā sati etesanti muṭṭhassatī, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati
etesanti upaṭṭhitassatī, niccaṃ ārammaṇābhimukhappavattasatīnametaṃ adhivacanaṃ. Duṭṭhā
paññā etesanti duppaññā, naṭṭhapaññāti vuttaṃ hoti. Paññāya sampannāti
paññāsampannā, paññāti ca idha vipassanāpaññā veditabbā. Vipassanāsambhāro
hi paripūro imasmiṃ ṭhāne āgato, tasmā vipassanāpaññāva ayanti porāṇānaṃ
āṇā.
@Footnote: 1 ka. maccherī        2 Ma. mano
     Idāni ekameva lokuttaraguṇānaṃ antarāyakaraṃ aniyyānikadiṭṭhiṃ tīhākārehi
dassento sandiṭṭhiparāmāsīti ādimāha. Tattha sandiṭṭhiṃ parāmasantīti
sandiṭṭhiparāmāSī. Ādhānaṃ gaṇhantīti ādhānaggāhī. Ādhānanti daḷhaṃ vuccati,
daḷhagāhīti attho. Yuttakāraṇaṃ disvāva laddhiṃ paṭinissajjantīti paṭinissaggī,
dukkhena kicchena kasirena bahuṃpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti
duppaṭinissaggī. Ye attano uppannadiṭṭhiṃ idameva saccanti daḷhaṃ gaṇhitvā
api buddhādīhi kāraṇaṃ dassetvā vuccamānā na paṭinissajjanti, tesametaṃ
adhivacanaṃ. Tādisā hi puggalā yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇanti, 1- taṃ
sabbaṃ "evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi sutan"ti kummova aṅgāni
sake kalāpe antoyeva samodahanti, kumbhīlaggāhaṃ gaṇhanti na visajjanti.
Vuttavipariyāyena sukkapakkho veditabbo.
     [84] Evaṃ catucattāḷīsāya ākārehi sallekhaṃ dassetvā idāni
tasmiṃ sallekhe cittuppādassāpi bahūpakārataṃ dassetuṃ cittuppādampi kho
ahantiādimāha.
     Tassattho, ahaṃ cunda kusalesu dhammesu cittuppādaṃpi bahūpakāraṃ vadāmi,
yā panetā kāyena ca vācāya ca anuvidhiyanā, yathā paṭhamaṃ cittaṃ uppannaṃ,
tatheva tesaṃ dhammānaṃ kāyena karaṇaṃ, vācāya ca "karothā"ti āṇāpanaṃ vā
uggahaparipucchādīni vā, tattha vādoyeva ko, ekantabahūpakārāyeva hi tā anuvidhiyanāti
dasseti. Kasmā panettha cittuppādopi bahūpakāroti. Ekantahitasukhāvahattā
anuvidhiyanānaṃ hetuttā ca.
     "dānaṃ dassāmī"ti hi cittuppādo sayaṃpi ekantahitasukhāvaho
anuvidhiyanānaṃpi hetu, evañhi uppannacittattāyeva dutiyadivase mahāvīthiṃ pidahitvā
mahāmaṇḍapaṃ katvā bhikkhusatassa vā bhikkhusahassassa vā dānaṃ deti, "bhikkhusaṃghaṃ
nimantetha pūjetha parivisathā"ti parijane āroceti. 2- Evaṃ "saṃghassa cīvaraṃ senāsanaṃ
bhesajjaṃ dassāmī"ti cittuppādo sayaṃpi ekantahitasukhāvaho anuvidhiyanānaṃpi hetu,
@Footnote: 1 cha.Ma., Sī. gaṇhanti        2 cha.Ma. āṇāpeti
Evaṃ uppannacittattāyeva hi cīvarādīni abhisaṅkharoti deti dāpeti ca. Esa nayo
saraṇagamanādīsu.
     "saraṇaṃ gacchāmī"ti hi cittaṃ uppādetvāva pacchā kāyena vā vācāya
vā saraṇaṃ gaṇhāti. Tathā "pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgaṃ vā sīlaṃ samādiyissāmī"ti
cittaṃ uppādetvāva kāyena vā vācāya vā samādiyati, "pabbajitvā catūsu
sīlesu patiṭṭhahissāmī"ti ca cittaṃ uppādetvāva kāyena vācāya ca pūretabbaṃ
sīlaṃ pūreti. "buddhavacanaṃ uggahessāmī"ti cittaṃ uppādetvāva ekaṃ vā nikāyaṃ
dve vā tayo vā cattāro vā pañca vā nikāye vācāya uggaṇhāti. Evaṃ
dhutaṅgasamādānakammaṭṭhānuggahakasiṇaparikammaṇānasamāpattivipassanāmaggaphalapaccekabodhi-
sammāsambodhivasena netabbaṃ.
     "buddho bhavissāmī"ti hi cittuppādo sayaṃpi ekantahitasukhāvaho
anuvidhiyanānaṃpi hetu, evañhi uppannacittattāyeva aparena samayena
kappasatasahassādhikāni cattāri asaṅkheyyāni kāyena vācāya ca pāramiyo pūretvā
sadevakaṃ lokaṃ tārentova vicarati. Evaṃ sabbattha cittuppādopi bahūpakāro.
Kāyavācāhi pana anuvidhiyanā atibahūpakārāyevāti veditabbā.
     Evaṃ kusalesu dhammesu cittuppādassāpi bahūpakārataṃ dassetvā idāni
tattha niyojento "tasmātiha cundā"tiādimāha. Taṃ atthato pāṭakameva.
     [85] Evaṃ catucattāḷīsāya ākārehi dassite sallekhe cittuppādassāpi
bahūpakārataṃ dassetvā idāni tasseva sallekhassa hitādhigamāya maggabhāvaṃ dassento
seyyathāpītiādimāha.
     Tassattho, yathā nāma cunda khāṇukaṇṭakapāsāṇādīhi visamo maggo
bhaveyya, tassa parikkamanāya parivajjanatthāya añño suparikammakato viya bhūmibhāgo
samo maggo bhaveyya, yathā ca rukkhamūlaṃ pāsāṇapapātaṃ kumbhīlamakarādiparibyākulaṃ 1-
visamaṃ titthamassa, tassa parikkamanāya parivajjanatthāya aññaṃ avisamaṃ anupubbagambhīraṃ
sopāṇaphalakasadisaṃ titthaṃ bhaveyya, yaṃ paṭipanno sukheneva taṃ nadiṃ vā taḷākaṃ
@Footnote: 1 cha.Ma. rukkhamūlapāsāṇapapātakumbhīlamakarādiparibyākulaṃ
Vā ajjhogāhetvā nhāyeyya vā uttareyya vā, evameva kho cunada
visamamaggavisamatitthasadisāya vihiṃsāya samannāgatassa vihiṃsakapuggalassa samamaggasamatitthasadisā
avihiṃsā hoti parikkamanāya. Yatheva hi visamamaggatitthaparivajjanatthāya samo maggo
ca titthañca paṭiyattaṃ, evaṃ vihiṃsāparivajjanatthāya avihiṃsā paṭiyattā, yaṃ paṭipanno
sukheneva manussagatiṃ vā devagatiṃ vā ajjhogāhetvā sampattiṃ vā anubhaveyya
uttareyya vā lokā. Eteneva upāyena sabbapadāni yojetabbāni
     [86] Evaṃ tasseva hitādhigamāya maggabhāvaṃ dassetvā idāni
uparibhāvaṅgamanīyataṃ 1- dassento seyyathāpītiādimāha.
     Tassattho, yathā nāma cunda ye keci akusalā dhammā paṭisandhiyā
janakā vā ajanakā vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā,
sabbe te jātivasena adhobhāvaṅgamanīyāti 2- evaṃnāmā va honti, vipākakāle
aniṭṭhakantavipākattā. Yathā ca ye keci kusalā dhammā paṭisandhiyā janakā vā ajanakā
vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena
uparibhāvaṅgamanīyāti evaṃnāmā va honti, vipākakāle iṭṭhakantavipākattā, evameva
kho cunda vihiṃsakassa .pe. Uparibhāvāyāti. Tatrāyaṃ opammasaṃsandanā:- yathā
sabbe te akusalā adhobhāvaṅgamanīyā, evaṃ vihiṃsakassa ekā vihiṃsāpi. Yathā ca
sabbe kusalā uparibhāvaṅgamanīyā, evaṃ avihiṃsakassa ekā avihiṃsāpi. Eteneva
upāyena akusalaṃ akusalena kusalañca kusalena upametabbaṃ, ayaṃ kirettha adhippāyoti.
     [87] Evaṃ tasseva sallekhassa uparibhāvaṅgamanīyataṃ dassetvā idāni
parinibbāpane samatthabhāvaṃ dassetuṃ so vata cundātiādimāha. Tattha soti
vuttappakārapuggalaniddeso. Tassa yoti imaṃ uddesavacanaṃ āharitvā yo attanā
palipapalipanno, so vata cunda paraṃ palipapalipannaṃ uddharissatīti evaṃ
sabbapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo
vuccati, no ca kho ariyassa vinaye. Ariyassa pana vinaye palipanti pañca kāmaguṇā
@Footnote: 1 cha.Ma. uparibhāgaṅgamanīyataṃ       2 cha.Ma. adhobhāgaṅgamanīyāti
Vuccanti. Palipannoti tattha nimuggo bālaputhujjano, tasmā evamettha atthayojanā
veditabbā. Yathā cunda koci puriso yāva nāsikaggā gambhīrakaddame nimuggo
aparaṃpi tattheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ
vijjati, na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhapeyya, evameva
yo attanā pañcakāmaguṇapalipapalipanno, so vata paraṃ tattheva 1- palipapalipannaṃ
uddharissatīti netaṃ ṭhānaṃ vijjati.
     Tattha siyā ayuttametaṃ, puthujjanānaṃpi bhikkhubhikkhunīupāsakaupāsikānaṃ
dhammadesanaṃ sutvā hontiyeva dhammaṃ abhisametāro, tasmā palipapalipanno uddharatīti,
taṃ na tathā daṭṭhabbaṃ. Bhagavāyeva hi tattha uddharati, pasaṃsāmattameva pana
dhammakathikā labhanti raññā pahitalekhavācako viya. Yathā hi raññā paccantajanapade
pahitaṃ lekhaṃ tattha manussā lekhaṃ vācetuṃ ajānantā yo vācetuṃ jānāti, tena
vācāpetvā tamatthaṃ sutvā "rañño āṇā"ti ādarena sampādenti, na
ca nesaṃ hoti "lekhavācakassa ayaṃ āṇā"ti. Lekhavācako pana "vissaṭṭhāya
vācāya vācesi aneḷagalāyā"ti pasaṃsāmattameva labhati, evameva kiñcāpi
sāriputtappabhūtayo dhammakathikā dhammaṃ desenti, atha kho likhitapaṇṇavācakā viya
te honti. Bhagavatoyeva pana sā dhammadesanā rañño āṇā viya. Ye ca taṃ
sutvā dhammaṃ abhisamenti, te bhagavāyeva uddharatīti veditabbā. Dhammakathikā pana
"vissaṭṭhāya vācāya dhammaṃ desenti aneḷagalāyā"ti pasaṃsāmattameva labhantīti.
Tasmā yuttamevetanti. Vuttavipariyāyena sukkapakkho veditabbo.
     Adanto avinīto aparinibbutoti ettha pana anibbisatāya adanto.
Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. 2- So
tādiso paraṃ damessati nibbisaṃ karissati vinessati vā tisso sikkhā sikkhāpessati
vā parinibbāpessati vā tassa kilese nibbāpessatīti netaṃ ṭhānaṃ vijjati.
Vuttavipariyāyena sukkapakkho veditabbo.
@Footnote: 1 cha.Ma. tatheva               2 Ma. attho
     Evameva kho cunda vihiṃsakassa .pe. Parinibbānāyāti ettha pana evamattho
veditabbo:- yathā hi attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissati,
danto damessati, vinīto vinessati, parinibbuto parinibbāpessatīti ṭhānametaṃ
vijjati. Kiṃ pana tanti, apalipapalipannattaṃ dantattaṃ vinītattaṃ parinibbutattaṃ
ca, evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya.
Kiṃ vuttaṃ hoti, yo attanā avihiṃsako, tassa yā avihiṃsā, yā esā vihiṃsakassa
parassa vihiṃsā, tassā parinibbānāya hoti, attanā hi avihiṃsako, parassa
vihiṃsācetanaṃ nibbāpessatīti ṭhānametaṃ vijjati. Kiṃ pana tanti, avihiṃsakattameva.
Yañhi yena attanā adhigataṃ hoti, tena 1- so paraṃ tadatthāya samādapetuṃ
sakkotīti.
     Athavā yathā attanā apalipapalipanno danto vinīto parinibbuto paraṃ
palipapalipannaṃ adantaṃ avinītaṃ aparinibbutañca uddharissati damessati vinessati
parinibbāpessatīti ṭhānametaṃ vijjati, evameva vihiṃsakassa purisapuggalassa
vihiṃsāpahānāya maggaṃ bhāvayato uppannā avihiṃsā hoti parinibbānāya. Parinibbuto
viya hi aparinibbutaṃ avihiṃsācetanā ca 2- vihiṃsācetanaṃ parinibbāpetuṃ samatthāti 3-
etamatthaṃ dassento "evameva kho cundā"ti ādimāhāti evamettha attho
daṭṭhabbo. Yathā cettha, evaṃ sabbapadesu. Ativitthārabhayena pana anupadayojanā
na katāti.
     [88] Evaṃ tassa parinibbāpane samatthabhāvaṃ dassetvā idāni taṃ
desanaṃ nigametvā dhammapaṭipattiyaṃ niyojetuṃ iti kho cundātiādimāha. Tattha
sallekhapariyāyoti sallekhakāraṇaṃ. Esa nayo sabbattha ettha avihiṃsādayo eva
vihiṃsādīnaṃ sallekhanato sallekhakāraṇaṃ. Tesaṃ vasena cittassa uppādetabbato
cittuppādakāraṇaṃ. Vihiṃsādiparikkamanassa hetuto parikkamanakāraṇaṃ, uparibhāvanipphādanato
uparibhāvakāraṇaṃ, 4- vihiṃsādīnaṃ parinibbāpanato parinibbānakāraṇanti
@Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati   2 cha.Ma., i. va  3 cha.Ma., i. itisaddo
@na dissati   4 cha.Ma. uparibhāganipphādanato uparibhāgakāraṇaṃ
Veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ
upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi 1- vuttaṃ hoti. Kataṃ vo
taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva
hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti
nāma sāvakānaṃ kiccaṃ. Tenāha etāni cunda rukkhamūlāni .pe. Amhākaṃ
anusāsanīti.
     Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti
iminā janavivittaṭṭhānaṃ. Ubhayenāpica yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ
niyyādeti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena
ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca
vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino
ahuvatthāti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle
satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkuṇabhattā 2- hutvā
seyyasukhamiddhasukhamanubhontā pamajjanti, te pacchā jarākāle rogyakāle
maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā,
sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana
tādisā mā ahuvatthāti etamatthaṃ dassento āha "mā pacchā vippaṭisārino
ahuvatthā"ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā
pamādathā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hotīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       sallekhasuttavaṇṇā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma., Sī. pariccātipi        2 Ma. maṅkulabhattaṃ, cha.Ma. maṅkulabhattā



             The Pali Atthakatha in Roman Book 7 page 194-208. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4960              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4960              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1437              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]