ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                      3. Mahādukkhakkhandhasuttavaṇṇanā
     [163] Evamme sutanti mahādukkhakkhandhasuttaṃ. Tattha vinayapariyāyena
tayo janā sambahulāti vuccanti, tato paraṃ saṃgho. Suttantapariyāyena tayo tayo
eva, tato uddhaṃ sambahulāti vuccanti. Idha suttantapariyāyena sambahulāti
veditabbā. Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti
nikkhantā 1- pana pavisiṃsūti vuttā. Yathākiṃ 2-? yathā gāmaṃ gamissāmīti nikkhanta-
puriso taṃ gāmaṃ appattopi "kuhiṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati,
evaṃ. Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ
ārāmo atthi, taṃ sandhāya evamāhaṃsu. Samaṇo āvusoti āvuso tumhākaṃ satthā
samaṇo gotamo. Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti.
Rūpavedanādīsupi eseva nayo.
     Tattha titthiyā sakasamayaṃ jānantā kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ
vadamānā, rūpānaṃ pariññaṃ paññapeyyuṃ arūpabhavaṃ vadamānā, vedanānaṃ pariññaṃ
paññapeyyuṃ asaññibhavaṃ 3- vadamānā. Te pana "idaṃ nāma paṭhamajjhānaṃ ayaṃ
rūpabhavo ayaṃ arūpabhavo"tipi na jānanti. Te paññapetuṃ asakkontāpi kevalaṃ
"paññapema paññapemā"ti vadanti. Tathāgato kāmānaṃ pariññaṃ anāgāmimaggena
paññapeti, rūpavedanānaṃ arahattamaggena. Te evaṃ mahante visese vijjamānepi
idha no āvuso ko visesotiādimāhaṃsu.
     Tattha idhāti imasmiṃ paññāpane. Dhammadesanāya vā dhammadesananti yadidaṃ
samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā
dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ
vuccatha, 4- taṃ kiṃ nāmāti vadanti. Dutiyapadepi eseva nayo. Iti te vemajjhe
bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano ladadhiṃ vacanamattena samadhuraṃ ṭhapayiṃsu.
@Footnote: 1 cha.Ma. nikkhantattā  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. asaññabhavaṃ
@4 cha.Ma. vuccetha
Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti nayidaṃ evanti
na paṭisedhesuṃ. Kasmā? te kira titthiyā nāma andhasadisā, 1- jānitvā vā
ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho
atthīti nappaṭikkosiṃsu. Janapadavāsino vā ete sakasamayaparasamayesu na suṭṭhu
kusalātipi ubhayaṃ akaṃsu. 2-
     [165] Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti.
Uttariñca vighātanti asampāyanato uttariṃ ca 3- dukkhaṃ āpajjissanti.
Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati. Yathā taṃ bhikkhave
avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ. Yasamā avisaye pañhe 4-
pucchito hotīti attho. Sadevaketi sahadevake. 5- Samārakādīsupi eseva nayo. Evaṃ
tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā
etasmiṃ sadevakādibhede loke kaṃ 6- devaṃ vā manussaṃ vā na passāmīti
dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā, atathāgatopi
atathāgatasāvakopi ārādheyya paritoseyya. Aññathā ārādhanā 7- nāma natthīti
dasseti.
     [166] Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ
dassento ko ca bhikkhavetiādimāha. Kāmaguṇāti kāmayitabbaṭṭhena kāmā.
Bandhanaṭṭhena guṇā. "anujānāmi bhikkhave āhaṭānaṃ vatthānaṃ diguṇaṃ saṃghāṭin"ti 8-
ettha 9- paṭalaṭṭho guṇaṭṭho. "accenti kālā tarayanti rattiyo, vayoguṇā
anupubbaṃ jahantī"ti 10- ettha rāsaṭṭho guṇaṭṭho. "sataguṇā dakkhiṇā
pāṭikaṅkhitabbā"ti 11- ettha ānisaṃsaṭṭho guṇaṭṭho. "antaṃ antaguṇaṃ 12- kayirā
@Footnote: 1 Sī. andhajātā   2 cha.Ma. nākaṃsu   3 cha.Ma. uttarimpi   4 cha.Ma. pañho
@5 cha.Ma. saha devehi sadevake     6 cha.Ma. taṃ    7 cha.Ma. ārādhanaṃ
@8 pāli. anujānāmi bhikkhave ahatānaṃ dussānaṃ ahatakappānaṃ dviguṇaṃ saṃghāṭiṃ, vinaYu.
@mahā. 5/348/151 cīvarakkhandhaka   9 cha.Ma. ettha hi, Ma. idha
@10 saṃ. sagā. 15/4/3 accentisutta  11 Ma. upari. 14/379/124
@dakkhiṇāvibhaṅgasugta  12 dī. mahā. 10/377/251 mahāsatipaṭṭhānasutta,
@khu.khu. 25/2/dvattiṃsākāra
Mālāguṇe bahū"ti 1- ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto,
tena vuttaṃ "bandhanaṭṭhena guṇā"ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā.
Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā
hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. 2- Manāpāti
manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā
uppajjamānena kāmena upasañhitā. Rajanīyāti rajanīyā, rāguppattikāraṇabhūtāti
attho.
     [167] Yadi muddhāyāti 3- ādīsu muddhāyāti aṅgulipabbesu saññaṃ
ṭhapetvā hatthamuddhāya. Gaṇanāyāti acchiddagaṇanāya. Saṅkhānanti piṇḍagaṇanā.
Yāya khettaṃ oloketvā idha ettakā vīhī bhavissantīti, 4- rukkhaṃ oloketvā
idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā
ettakā nāma bhavissantīti jānanti. Kasīti kasikammaṃ. Vaṇijjāti
jalavaṇijjathalavaṇijjādivaṇijjappatho. 5- Gorakkhanti attano vā paresaṃ vā gāvo
rakkhitvā pañcagorasavikkayena jīvanakammaṃ. 6- Issaṭṭho 7- vuccati āvudhaṃ gahetvā
upaṭṭhānakammaṃ. Rājaporisanti āvudhena rājakammaṃ katvā upaṭṭhānaṃ. Sippaññataranti
gahitāvasesaṃ hatthiassasippādi. Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato,
ṭhito 8- sītena bādhiyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsādīsu ḍaṃsāti
piṅgalamakkhikā. Makasāti sabbamakkhikā, siriṃsapāti 9- ye keci saritvā gacchanti.
Rissamānoti kampamāno 10- ghaṭṭiyamāno. Miyyamānoti maramāno. Ayaṃ bhikkhaveti
bhikkhave ayaṃ muddhādīhi jīvitakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ
ādīnavoti kāmesu upaddavo, upasaggoti attho. Sandiṭṭhikoti paccakkho sāmaṃ
passitabbo. Dukkhakkhandhoti dukakharāsi. Kāmahetūtiādīsu paccayaṭṭhena kāmā assa
hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana
kāmanidānanti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo.
@Footnote: 1 khu. dhamMa. 25/53/26 visākhāvatthu   2 cha.Ma. kamanīyā   3 cha.Ma. muddāyāti
@4 cha.Ma. iti-saddo na dissati  5 cha.Ma. jaṅghavaṇijja....vaṇippatho
@6 Ma. jīvitakappanaṃ    7 cha.Ma. issatto  8 cha.Ma. ayaṃ saddo na dissati
@9 cha.Ma. sarīsapāti  cha.Ma. 10 ruppamāno
Liṅgavipallāseneva pana kāmādhikaraṇanti vutto. Kāmānameva hetūti idaṃ niyamavacanaṃ,
kāmapaccayā uppajjatiyevāti attho.
     Uṭṭhahatoti ājīvasamuṭṭhāpakaviriyena uṭṭhahantassa. Ghaṭatoti taṃ viriyaṃ
pubbe nāma paraṃ 1- ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa.
Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhirūhanti. Socatīti citte uppanna-
balavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya
paridevati. Urattāḷinti uraṃ tāḷitvā. Kandatīti rodati. Sammohaṃ āpajjatīti
visaññī viya sammuḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo. Ārakkhādikaraṇanti
ārakkhakāraṇā. Kinti meti 2- kena nukho upāyena. Yampi meti yaṃpi mayhaṃ
kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti taṃpi amhākaṃ
idāni natthi.
     [168] "puna ca paraṃ bhikkhave kāmahetū"tiādināpi kāraṇaṃ dassetvā va
ādīnavaṃ dīpeti. Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadanti,
kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇantipi
bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetūti
gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānaṃyeva hetu vivadantīti
attho. Upakkamantīti paharanti. Asicammanti asiṃ ceva kheṭakaphalakādīni ca. Dhanukalāpaṃ
sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷhanti 3- ubhato
rāsibhūtaṃ. Pakkhandantīti pavisanti. Usūsūti kaṇḍesu. Vijjotalantesūti
viparivattantesu te tatthāti te tasmiṃ saṅgāme.
     Aṭṭāvalepanā 4- upakāriyoti cettha manussā pākārapādaṃ
assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katā pākārapādā
upakāriyoti vuccanti. Tā tattena 5- kalalena sittā aṭṭāvalepanā nāma honti.
Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlādīhi vijjhiyamānāpi pākārassa picchilabhāvena
@Footnote: 1 cha.Ma. pubbenāparaṃ   2 cha.Ma. kintīti   3 cha.Ma. ubhatobyūḷanti, sī, i.
@ubhatoviyūḷhanti  4 cha.Ma., Sī. addāvalepanā, evamuparipi   5 cha.Ma. tintena
Ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇaṭiyāti 1- kuṭṭhitagomayena. Abhivaggenāti
saha dantena. Taṃ aṭṭhadantākārena katvā "nagaradvāraṃ bhinditvā pavisissāmā"ti
āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena
omaddanti.
     [169] Sandhimpi chindantīti gharasandhiṃpi chindanti. Nillopanti gāmādayo 2-
paharitvā mahāvilopaṃ karonti. Ekāgārikanti paṇṇāsamattāpi saṭṭhīmattāpi
paharitvā 3- jīvaggāhaṃ gahetvā āharāpenti. Paripanthe tiṭṭhantīti panthadūhanakammaṃ
karonti. Aḍḍhadaṇḍakehīti muggarehi pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā
chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikammakaraṇaṃ, 4- taṃ karontā
sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti,
tena matthaluṅgaṃ pakkuthitvā, 5- upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍa-
kammakaraṇaṃ, taṃ karontā uttaroṭṭhaubhatokaṇṇacuḷikagalavāṭakaparicchedena cammaṃ chinditvā
sabbakese ekatova gaṇṭhiṃ katvā daṇḍakena valitvā 6- uppāṭenti, saha kesehi
cammaṃ uppāṭeti. 7- Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ
karonti.
     Rāhumukhanti rāhumukhakammakaraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā
antomukhe dīpaṃ jāletvā 8- kaṇṇacuḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti.
Lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā
ālimpanti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ 9-
jālenti. 10- Erakavattikanti erakavattakammakaraṇaṃ, taṃ karontā gīvato 11- paṭṭhāya
cammapaṭṭe 12- kantantā gopphakesu 12- ṭhapenti. Atha naṃ yottehi bandhitvā
kaḍḍhanti. So attano cammapaṭṭe akkamitvā akkamitvā patti. Cīrakavāsikanti
cīrakavāsikakammakaraṇaṃ, taṃ karontā tatheva cammapaṭṭe kantitvā kaṭiyaṃ
ṭhapenti. Kaṭito paṭṭhāya
@Footnote: 1 cha.Ma. chakaṇakāyāti, Sī., i. pakkaṭaṭhiyāti   2 cha.Ma. gāme   3 cha.Ma. parivāretvā
@4 cha.Ma......kammakāraṇaṃ, evamuparipi  5 Sī. pakkaṭṭhitvā  6 cha.Ma. vallitvā, Sī.
@cāletvā   7 cha.Ma. uṭṭhahati   8 cha.Ma. jālenti   9 cha.Ma. dīpaṃ viya
@10 Sī. pajjālenti   11 Sī. heṭṭhā gīvato  12-12 cha.Ma. cammabadadhe kantitvā
@gopphake
Kantitvā gopphakesu ṭhapenti. Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya
hoti. Eṇeyyakanti eṇeyyakakammakaraṇaṃ. Taṃ karontā ubhosu kapparesu ca jāṇūsu
ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ
patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. "eṇeyyako jotipariggaho
yathā"ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā
catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evaṃ 1- evarūpā karaṇā 2- nāma natthi.
     Baḷisamaṃsikanti ubhato mukhehi baḷisehi paharitvā cammamaṃsanhārūni
uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya
kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpaṭicchikanti sarīraṃ tattha tattha āvudhena
paharitvā kocchehi khāraṃ ghaṃsanti. Cammamaṃsanhārūni paggharitvā savanti.
Aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā
kaṇṇacchidde ayasūlaṃ koṭṭetvā paṭhaviyā ekābaddhaṃ karonti. Atha naṃ pāde
gahetvā āvijjhanti. Palālapīṭhakanti chekā kāraṇikā chavicammaṃ chinditvā 3-
nisadapotakehi aṭṭhīhi bhinditvā kesesu gahetvā ukkhipanti. Maṃsarāsiyeva hoti,
atha naṃ keseyeva 4- pariyonaddhitvā gaṇhanti. 5- Palālavaṭṭi viya katvā
paliveṭhenti. 5- Sunakhehīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi
khādāpenti. Te muhuttena aṭaṭhisaṅkhalikameva karonti. Samparāyikoti samparāye
dutiyattabhāve vipākoti attho.
     [170] Chandarāgavinayo chandarāgappahānanti nibbānaṃ. Nibbānañhi
āgamma kāmesu chandarāgo viniyyati ceva pahiyyati ca, tasmā nibbānaṃ
chandarāgavinayo chandarāgappahānanti ca vuttaṃ. Sāmaṃ vā kāme parijānissantīti
sayaṃ vā te kāme tīhi pariññāhi parijānissanti. Tathattāyāti tathabhāvāya.
Yathāpaṭipannoti yāya paṭipadāya paṭipanno.
@Footnote: 1 cha.Ma. ayaṃ saddo na dassati    2 cha.Ma. kāraṇā    3 cha.Ma. acchinditvā
@4 cha.Ma. keseheva           5-5 cha.Ma. palālavaṭṭiṃ viya katvā pana veṭhenti
     [171] Khattiyakaññā vātiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ
vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. Paṇṇarasavassuddesikāti
paṇṇarasavassavayā. Dutiyapadepi eseva nayo. Vayapadesaṃ kasmā gaṇhati?
vaṇṇasampattiṃ dassanatthaṃ. Mātugāmassa hi duggatakule nibbattassāpi ekasmiṃ 1-
kāle thokaṃ kokaṃ vaṇṇāyatanaṃ pasīdati. Purisānaṃ pana vīsativassapañcavīsativassakāle
pasannaṃ hoti. Nātidīghātiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti. Vaṇṇanibhāti
vaṇṇāyeva. 2-
     Jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti
bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyananti daṇḍapaṭissaraṇaṃ
daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti
jiṇṇabhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā
gahitakesaṃ viya khallātaṃ. Khalitasiranti mahākhallātasīsaṃ. Valinanti sañjātavaliṃ.
Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ. Ābādhikanti byādhikaṃ. Dukkhitanti
dukkhappattaṃ.
     Bāḷhagilānanti adhimattagilānaṃ. Sīvathikāya chaḍḍitanti āmakasusāne
pātitaṃ. Sesamettha satipaṭṭhāne vuttameva. Idhāpi nibbānaṃyeva chandarāgavinayo.
     [173] Neva tasmiṃ samaye attabyābādhāyāti tasmiṃ samaye attanopi
dukkhatthāya na ceteti. Abyāpajjhaṃyevāti niddukkhameva.
     [174] Yaṃ bhikkhave vedanā aniccāti bhikkhave yasmā vedanā aniccā,
tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ
vuttappakāramevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. etasmiṃ           2 cha.Ma. vañṇoyeva



             The Pali Atthakatha in Roman Book 7 page 377-383. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9635              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9635              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=2784              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=3380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=3380              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]