ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page377.

3. Mahādukkhakkhandhasuttavaṇṇanā [163] Evamme sutanti mahādukkhakkhandhasuttaṃ. Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṃgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantā 1- pana pavisiṃsūti vuttā. Yathākiṃ 2-? yathā gāmaṃ gamissāmīti nikkhanta- puriso taṃ gāmaṃ appattopi "kuhiṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu. Samaṇo āvusoti āvuso tumhākaṃ satthā samaṇo gotamo. Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. Rūpavedanādīsupi eseva nayo. Tattha titthiyā sakasamayaṃ jānantā kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā, rūpānaṃ pariññaṃ paññapeyyuṃ arūpabhavaṃ vadamānā, vedanānaṃ pariññaṃ paññapeyyuṃ asaññibhavaṃ 3- vadamānā. Te pana "idaṃ nāma paṭhamajjhānaṃ ayaṃ rūpabhavo ayaṃ arūpabhavo"tipi na jānanti. Te paññapetuṃ asakkontāpi kevalaṃ "paññapema paññapemā"ti vadanti. Tathāgato kāmānaṃ pariññaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ arahattamaggena. Te evaṃ mahante visese vijjamānepi idha no āvuso ko visesotiādimāhaṃsu. Tattha idhāti imasmiṃ paññāpane. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccatha, 4- taṃ kiṃ nāmāti vadanti. Dutiyapadepi eseva nayo. Iti te vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano ladadhiṃ vacanamattena samadhuraṃ ṭhapayiṃsu. @Footnote: 1 cha.Ma. nikkhantattā 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. asaññabhavaṃ @4 cha.Ma. vuccetha

--------------------------------------------------------------------------------------------- page378.

Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti nayidaṃ evanti na paṭisedhesuṃ. Kasmā? te kira titthiyā nāma andhasadisā, 1- jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. Janapadavāsino vā ete sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ akaṃsu. 2- [165] Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttariṃ ca 3- dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati. Yathā taṃ bhikkhave avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ. Yasamā avisaye pañhe 4- pucchito hotīti attho. Sadevaketi sahadevake. 5- Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke kaṃ 6- devaṃ vā manussaṃ vā na passāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā, atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya. Aññathā ārādhanā 7- nāma natthīti dasseti. [166] Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca bhikkhavetiādimāha. Kāmaguṇāti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. "anujānāmi bhikkhave āhaṭānaṃ vatthānaṃ diguṇaṃ saṃghāṭin"ti 8- ettha 9- paṭalaṭṭho guṇaṭṭho. "accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī"ti 10- ettha rāsaṭṭho guṇaṭṭho. "sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti 11- ettha ānisaṃsaṭṭho guṇaṭṭho. "antaṃ antaguṇaṃ 12- kayirā @Footnote: 1 Sī. andhajātā 2 cha.Ma. nākaṃsu 3 cha.Ma. uttarimpi 4 cha.Ma. pañho @5 cha.Ma. saha devehi sadevake 6 cha.Ma. taṃ 7 cha.Ma. ārādhanaṃ @8 pāli. anujānāmi bhikkhave ahatānaṃ dussānaṃ ahatakappānaṃ dviguṇaṃ saṃghāṭiṃ, vinaYu. @mahā. 5/348/151 cīvarakkhandhaka 9 cha.Ma. ettha hi, Ma. idha @10 saṃ. sagā. 15/4/3 accentisutta 11 Ma. upari. 14/379/124 @dakkhiṇāvibhaṅgasugta 12 dī. mahā. 10/377/251 mahāsatipaṭṭhānasutta, @khu.khu. 25/2/dvattiṃsākāra

--------------------------------------------------------------------------------------------- page379.

Mālāguṇe bahū"ti 1- ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ "bandhanaṭṭhena guṇā"ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. 2- Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyāti rajanīyā, rāguppattikāraṇabhūtāti attho. [167] Yadi muddhāyāti 3- ādīsu muddhāyāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddhāya. Gaṇanāyāti acchiddagaṇanāya. Saṅkhānanti piṇḍagaṇanā. Yāya khettaṃ oloketvā idha ettakā vīhī bhavissantīti, 4- rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti. Kasīti kasikammaṃ. Vaṇijjāti jalavaṇijjathalavaṇijjādivaṇijjappatho. 5- Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. 6- Issaṭṭho 7- vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. Rājaporisanti āvudhena rājakammaṃ katvā upaṭṭhānaṃ. Sippaññataranti gahitāvasesaṃ hatthiassasippādi. Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato, ṭhito 8- sītena bādhiyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā. Makasāti sabbamakkhikā, siriṃsapāti 9- ye keci saritvā gacchanti. Rissamānoti kampamāno 10- ghaṭṭiyamāno. Miyyamānoti maramāno. Ayaṃ bhikkhaveti bhikkhave ayaṃ muddhādīhi jīvitakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ ādīnavoti kāmesu upaddavo, upasaggoti attho. Sandiṭṭhikoti paccakkho sāmaṃ passitabbo. Dukkhakkhandhoti dukakharāsi. Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana kāmanidānanti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. @Footnote: 1 khu. dhamMa. 25/53/26 visākhāvatthu 2 cha.Ma. kamanīyā 3 cha.Ma. muddāyāti @4 cha.Ma. iti-saddo na dissati 5 cha.Ma. jaṅghavaṇijja....vaṇippatho @6 Ma. jīvitakappanaṃ 7 cha.Ma. issatto 8 cha.Ma. ayaṃ saddo na dissati @9 cha.Ma. sarīsapāti cha.Ma. 10 ruppamāno

--------------------------------------------------------------------------------------------- page380.

Liṅgavipallāseneva pana kāmādhikaraṇanti vutto. Kāmānameva hetūti idaṃ niyamavacanaṃ, kāmapaccayā uppajjatiyevāti attho. Uṭṭhahatoti ājīvasamuṭṭhāpakaviriyena uṭṭhahantassa. Ghaṭatoti taṃ viriyaṃ pubbe nāma paraṃ 1- ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhirūhanti. Socatīti citte uppanna- balavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya paridevati. Urattāḷinti uraṃ tāḷitvā. Kandatīti rodati. Sammohaṃ āpajjatīti visaññī viya sammuḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo. Ārakkhādikaraṇanti ārakkhakāraṇā. Kinti meti 2- kena nukho upāyena. Yampi meti yaṃpi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti taṃpi amhākaṃ idāni natthi. [168] "puna ca paraṃ bhikkhave kāmahetū"tiādināpi kāraṇaṃ dassetvā va ādīnavaṃ dīpeti. Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadanti, kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetūti gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānaṃyeva hetu vivadantīti attho. Upakkamantīti paharanti. Asicammanti asiṃ ceva kheṭakaphalakādīni ca. Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷhanti 3- ubhato rāsibhūtaṃ. Pakkhandantīti pavisanti. Usūsūti kaṇḍesu. Vijjotalantesūti viparivattantesu te tatthāti te tasmiṃ saṅgāme. Aṭṭāvalepanā 4- upakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katā pākārapādā upakāriyoti vuccanti. Tā tattena 5- kalalena sittā aṭṭāvalepanā nāma honti. Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlādīhi vijjhiyamānāpi pākārassa picchilabhāvena @Footnote: 1 cha.Ma. pubbenāparaṃ 2 cha.Ma. kintīti 3 cha.Ma. ubhatobyūḷanti, sī, i. @ubhatoviyūḷhanti 4 cha.Ma., Sī. addāvalepanā, evamuparipi 5 cha.Ma. tintena

--------------------------------------------------------------------------------------------- page381.

Ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇaṭiyāti 1- kuṭṭhitagomayena. Abhivaggenāti saha dantena. Taṃ aṭṭhadantākārena katvā "nagaradvāraṃ bhinditvā pavisissāmā"ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti. [169] Sandhimpi chindantīti gharasandhiṃpi chindanti. Nillopanti gāmādayo 2- paharitvā mahāvilopaṃ karonti. Ekāgārikanti paṇṇāsamattāpi saṭṭhīmattāpi paharitvā 3- jīvaggāhaṃ gahetvā āharāpenti. Paripanthe tiṭṭhantīti panthadūhanakammaṃ karonti. Aḍḍhadaṇḍakehīti muggarehi pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikammakaraṇaṃ, 4- taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā, 5- upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍa- kammakaraṇaṃ, taṃ karontā uttaroṭṭhaubhatokaṇṇacuḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekatova gaṇṭhiṃ katvā daṇḍakena valitvā 6- uppāṭenti, saha kesehi cammaṃ uppāṭeti. 7- Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakaraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jāletvā 8- kaṇṇacuḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti. Lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ 9- jālenti. 10- Erakavattikanti erakavattakammakaraṇaṃ, taṃ karontā gīvato 11- paṭṭhāya cammapaṭṭe 12- kantantā gopphakesu 12- ṭhapenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammapaṭṭe akkamitvā akkamitvā patti. Cīrakavāsikanti cīrakavāsikakammakaraṇaṃ, taṃ karontā tatheva cammapaṭṭe kantitvā kaṭiyaṃ ṭhapenti. Kaṭito paṭṭhāya @Footnote: 1 cha.Ma. chakaṇakāyāti, Sī., i. pakkaṭaṭhiyāti 2 cha.Ma. gāme 3 cha.Ma. parivāretvā @4 cha.Ma......kammakāraṇaṃ, evamuparipi 5 Sī. pakkaṭṭhitvā 6 cha.Ma. vallitvā, Sī. @cāletvā 7 cha.Ma. uṭṭhahati 8 cha.Ma. jālenti 9 cha.Ma. dīpaṃ viya @10 Sī. pajjālenti 11 Sī. heṭṭhā gīvato 12-12 cha.Ma. cammabadadhe kantitvā @gopphake

--------------------------------------------------------------------------------------------- page382.

Kantitvā gopphakesu ṭhapenti. Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakaraṇaṃ. Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. "eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evaṃ 1- evarūpā karaṇā 2- nāma natthi. Baḷisamaṃsikanti ubhato mukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpaṭicchikanti sarīraṃ tattha tattha āvudhena paharitvā kocchehi khāraṃ ghaṃsanti. Cammamaṃsanhārūni paggharitvā savanti. Aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchidde ayasūlaṃ koṭṭetvā paṭhaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āvijjhanti. Palālapīṭhakanti chekā kāraṇikā chavicammaṃ chinditvā 3- nisadapotakehi aṭṭhīhi bhinditvā kesesu gahetvā ukkhipanti. Maṃsarāsiyeva hoti, atha naṃ keseyeva 4- pariyonaddhitvā gaṇhanti. 5- Palālavaṭṭi viya katvā paliveṭhenti. 5- Sunakhehīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi khādāpenti. Te muhuttena aṭaṭhisaṅkhalikameva karonti. Samparāyikoti samparāye dutiyattabhāve vipākoti attho. [170] Chandarāgavinayo chandarāgappahānanti nibbānaṃ. Nibbānañhi āgamma kāmesu chandarāgo viniyyati ceva pahiyyati ca, tasmā nibbānaṃ chandarāgavinayo chandarāgappahānanti ca vuttaṃ. Sāmaṃ vā kāme parijānissantīti sayaṃ vā te kāme tīhi pariññāhi parijānissanti. Tathattāyāti tathabhāvāya. Yathāpaṭipannoti yāya paṭipadāya paṭipanno. @Footnote: 1 cha.Ma. ayaṃ saddo na dassati 2 cha.Ma. kāraṇā 3 cha.Ma. acchinditvā @4 cha.Ma. keseheva 5-5 cha.Ma. palālavaṭṭiṃ viya katvā pana veṭhenti

--------------------------------------------------------------------------------------------- page383.

[171] Khattiyakaññā vātiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. Paṇṇarasavassuddesikāti paṇṇarasavassavayā. Dutiyapadepi eseva nayo. Vayapadesaṃ kasmā gaṇhati? vaṇṇasampattiṃ dassanatthaṃ. Mātugāmassa hi duggatakule nibbattassāpi ekasmiṃ 1- kāle thokaṃ kokaṃ vaṇṇāyatanaṃ pasīdati. Purisānaṃ pana vīsativassapañcavīsativassakāle pasannaṃ hoti. Nātidīghātiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti. Vaṇṇanibhāti vaṇṇāyeva. 2- Jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyananti daṇḍapaṭissaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti jiṇṇabhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā gahitakesaṃ viya khallātaṃ. Khalitasiranti mahākhallātasīsaṃ. Valinanti sañjātavaliṃ. Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ. Ābādhikanti byādhikaṃ. Dukkhitanti dukkhappattaṃ. Bāḷhagilānanti adhimattagilānaṃ. Sīvathikāya chaḍḍitanti āmakasusāne pātitaṃ. Sesamettha satipaṭṭhāne vuttameva. Idhāpi nibbānaṃyeva chandarāgavinayo. [173] Neva tasmiṃ samaye attabyābādhāyāti tasmiṃ samaye attanopi dukkhatthāya na ceteti. Abyāpajjhaṃyevāti niddukkhameva. [174] Yaṃ bhikkhave vedanā aniccāti bhikkhave yasmā vedanā aniccā, tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ vuttappakāramevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 cha.Ma. etasmiṃ 2 cha.Ma. vañṇoyeva


             The Pali Atthakatha in Roman Book 7 page 377-383. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9635&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9635&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=2784              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=3380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=3380              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]