ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page1.

Papañcasūdanī nāma majjhimanikāyaṭṭhakathā mūlapaṇṇāsakavaṇṇanāya dutiyo bhāgo ----------------- namo tassa bhagavato arahato sammāsambuddhassa. 3. Opammavagga 1. Kakacūpamasuttavaṇṇanā [222] Evamme sutanti kakacūpamasuttaṃ. Tattha moliyaphaggunoti molīti 1- cūlā 2- vuccati. Yathāha:- "../../bdpicture/chetvāna moliṃ 2- varagandhavāsitaṃ vehāyasaṃ ukkhipi sakyapuṅgavo ratanacaṅkoṭavarena vāsavo sahassanetto sirasā paṭiggahī"ti. 3- Sā tassa gihikāle mahatī ahosi, tenassa moliyaphaggunoti saṅkhā udapādi. Pabbajitaṃpi naṃ teneva nāmena sañjānanti. Ativelanti velaṃ atikkamitvā. Tattha kālavelā sīmavelā sīlavelāti tividhā velā. "tāyaṃ velāyaṃ imaṃ udānaṃ udānesī"ti 4- hi ayaṃ kālavelā nāma. "ṭhitadhammo velaṃ nātivattatī"ti 5- ayaṃ sīmavelā nāma. "velāanatikkamo setughāto"ti 6- ca "velāvesā 7- avītikkamaṭṭhenā"ti ca ayaṃ sīlavelā nāma. Taṃ tividhaṃpi so atikkametiyeva. 8- Bhikkhuniyo hi ovadituṃ kālo nāma atthi, so atthaṅgatepi suriye ovadanto taṃ kālavelaṃpi atikkami. Bhikkhunīnaṃ ovāde pamāṇaṃ nāma atthi sīmāmariyādā, so uttariṃ @Footnote: 1 cha.Ma. moḷiyaphaggunoti moḷīti 2 cha.Ma. cūḷā, moḷiṃ evamuparipi @3 sā. pakā. 2/38, khu.buddha.A. 27/443 gotamabuddhavaṃsavaṇṇanā, khu.jā.A. 1/103 (syā) @4 vinaYu. mahā. 4/1-41-2-4 bodhikathā, khu.u. 25/1-ādi/94 paṭhamabodhisutta @5 vinaYu. cūḷa. 7/384/206 pāṭimokkhaṭṭhapanakkhandhaka, khu.u. 25/45/166 uposathasutta, @aṅ. aṭṭhaka. 23/104/201 pahārādasutta (syā) 6 abhi. saṅgaṇi. 34/299/88 @cittuppādakaṇḍa 7 cha.Ma. velā cesā 8 cha.Ma. atikkamiyeva

--------------------------------------------------------------------------------------------- page2.

Chappañcavācāhi ovadanto taṃ sīmavelaṃpi atikkami. Kathento pana davasahagataṃ katvā duṭṭhullāpattipahonakaṃ katheti, evaṃ sīlavelaṃpi atikkami. Saṃsaṭṭhoti missībhūto samānasukhadukkho hutvā. Sammukhāti purato. Avaṇṇaṃ bhāsatīti tā pana pacanakoṭṭanādīni karontiyo disvā natthi imāsaṃ anāpatti nāma, imā bhikkhuniyo anācārā dubbacā 1- pagabbhāti aguṇaṃ katheti. Adhikaraṇampi karotīti imesaṃ bhikkhūnaṃ imā bhikkhuniyo diṭṭhakālato paṭṭhāya akkhīni ḍayhanti, imasmiṃ vihāre pupphapūjā vā āsanadhovanaparibhaṇḍakaraṇādīni vā imāsaṃ vasena vattanti. Kuladhītā etā lajjiniyo, tumhe imāsaṃ 2- idañcidañca vadatha, ayaṃ nāma tumhākaṃ āpatti hoti, vinayadharānaṃ santikaṃ āgantvā vinicchayaṃ me dethāti adhikaraṇaṃ ākaḍḍhati. Moliyaphaggunassa avaṇṇaṃ bhāsatīti natthi imassa bhikkhuno āpatti 3- nāma. Niccakālaṃ imassa pariveṇaṭṭhānaṃ 4- asuññaṃ bhikkhunīhīti aguṇaṃ katheti. Adhikaraṇampi karontīti imesaṃ bhikkhūnaṃ moliyaphaggunattherassa diṭṭhakālato paṭṭhāya akkhīni ḍayhanti. Imasmiṃ vihāre aññesaṃ vasanaṭṭhānaṃ oloketuṃpi na sakkā. Vihāraṃ āgatabhikkhuniyo ovādaṃ vā paṭisanthāraṃ vā uddesapadaṃ vā therameva nissāya labhanti, kulaputtako lajjī kukkuccako, evarūpaṃ nāma tumhe idañcidañaca vadatha, etha vinayadharānaṃ santike vinicchayaṃ me dethāti adhikaraṇaṃ ākaḍḍhanti. So bhikkhu bhagavantaṃ etadavocāti neva piyakamyatāya na bhedādhippāyena, atthakāmatāya avoca. Evaṃ kirassa ahosi "imassa bhikkhussa evaṃ saṃsaṭṭhassa viharato ayaso uppajjissati. So sāsanassāpi avaṇṇoyeva. Aññena pana kathito ayaṃ na oramissati, bhagavatā dhammaṃ desetvā ovadito oramissatī"ti tassa atthakāmatāya bhagavantaṃ etaṃ "āyasmā bhante"tiādivacanaṃ avoca. [223] Āmantehīti jānāpehi. Āmantetīti pakkosati. [224] Saddhāti saddhāya. Tasmāti yasmā tvaṃ kulaputto ceva saddhā pabbajito ca, yasmā vā te etāhi saddhiṃ saṃsaṭṭhassa viharato ye tā @Footnote: 1 Sī. dubbatā 2 cha.Ma. imā @3 cha.Ma. anāpatti 4 cha.Ma. pariveṇadvāraṃ

--------------------------------------------------------------------------------------------- page3.

Akkosissanti vā paharissanti vā, tesu domanassaṃ uppajjissati, saṃsagge pahīne nuppajjissati, tasmā. Tatarāti tasmiṃ avaṇṇabhāsane. Gehasitāti pañcakāmaguṇanissitā. Chandāti taṇhāchandāpi paṭighachandāpi. Vipariṇatanti rattaṃpi cittaṃ vipariṇataṃ hoti. 1- Duṭṭhaṃpi, muḷhaṃpi cittaṃ vipariṇataṃ. Idha pana taṇhāchandavasena rattaṃpi vaṭṭati, paṭighachandavasena duṭṭhaṃpi vaṭṭati. Hitānukampīti hitena anukampamāno hitena pharamāno. Na dosantaroti na dosacitto bhavissāmi. [225] Atha kho bhagavāti kasmā ārabhi? phaggunassa kira ettakaṃ Ovādaṃ katvāpi 2- "bhikkhunīsaṃsaggato oramissāmi viramissāmī"ti cittaṃpi na uppannaṃ, bhagavatā pana saddhiṃ paṭāṇi viya paṭiviruddho aṭṭhāsi, atha 3- bhagavato yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe, dukkhitassa sukhe patthanā uppajjati, evameva imaṃ dubbacaṃ bhikkhuṃ disvā paṭhamabodhiyaṃ subbacāpi 4- bhikkhū āpāthaṃ āgamiṃsu. Atha tesaṃ vaṇṇaṃ kathetukāmo hutvā imaṃ desanaṃ ārabhi. Tattha ārādhayiṃsūti ārādhayiṃsu gaṇhiṃsu. 5- Ekaṃ samayanti ekasmiṃ samaye. Ekāsanabhojananti ekaṃ purebhattabhojanaṃ. Suriyuggamanato hi yāva majjhantikā dasakkhattuṃ 6- bhuttabhojanaṃpi idha ekāsanabhojanameva 7- adhippetaṃ. Appābādhatanti nirābādhataṃ. Appātaṅkatanti niddukkhataṃ. Lahuṭṭhānanti sarīrassa sallahukaṃ uṭṭhānaṃ. Balanti kāyabalaṃ. Phāsuvihāranti kāyassa sukhavihāraṃ. Iminā kiṃ kathitaṃ? divā Vikālabhojanaṃ pajahāpitakālo kathito. Bhaddālisutte pana rattiṃ vikālabhojanaṃ pajahāpitakālo kathito. Imāni hi dve bhojanāni bhagavā na ekappahārena pajahāpesi. Kasmā? imāni 8- dve bhojanāni vaṭṭe sattānaṃ āciṇṇāni. Santi kulaputtā sukhumālā. Te ekato dvepi bhojanāni pajahantā kilamanti. Tasmā ekato apajahāpetvā ekasmiṃ kāle divā vikālabhojanaṃ, ekasmiṃ rattiṃ vikālabhojananti visuṃ pajahāpesi. Tesu idha divā vikālabhojanaṃ pajahāpitakālo @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. sutvāpi 3 cha.Ma. athassa @4 cha.Ma. pi-saddo na dissati 5 cha.Ma. gaṇhiṃsu pūrayiṃsu @6 cha.Ma. sattakkhattuṃ, Sī. satakkhattuṃ 7 cha.Ma....bhojananteva 8 cha.Ma. imāneva hi

--------------------------------------------------------------------------------------------- page4.

Kathito. Tattha yasmā buddhā na bhayaṃ dassentā 1- tajjetvā pajahāpenti, ānisaṃsaṃ pana dassetvā pajahāpenti, evaṃpi sattā sukhena pajahanti. Tasmā ānisaṃsaṃ dassento ime pañcaguṇe dassesi. Anusāsanī karaṇīyāti punappunaṃ sāsane na 2- kattabbaṃ nāhosi "idaṃ karotha idaṃ mā karothā"ti satuppādakaraṇīyamattameva ahosi. Tāvattakeneva te kattabbaṃ akaṃsu, pahātabbaṃ pajahiṃsu, paṭhamabodhiyaṃ bhikkhave subbacā bhikkhū ahesuṃ assavā ovādapaṭikarāti. Idāni nesaṃ subbacabhāvadīpakaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha subhūmiyanti samabhūmiyaṃ. "subhūmiyaṃ sukhette vihatakhāṇuke bījāni patiṭṭhapeyyā"ti 3- ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya. Evameva khoti yathā hi so yoggācariyo yena yena maggena gamanaṃ icchati, taṃ taṃ assā āruḷhāva honti. Yāya yāya ca gatiyā icchati, sā sā gati gahitāyeva hoti. Rathaṃ pesetvā assā neva vāretabbā na vijjhitabbā honti. Kevalaṃ tesaṃ same bhūmibhāge khuresu nimittaṃ ṭhapetvā gamanameva passitabbaṃ hoti. Evaṃ mayhaṃpi tesu bhikkhūsu puna 4- vattabbaṃ nāhosi. Idaṃ karotha idaṃ mā karothāti satuppādanamattameva kattabbaṃ hoti. Tehipi tāvadeva kattabbaṃ katameva hoti, akattabbaṃ jahitameva. Tasmāti yasmā subbacā yuttayānapaṭibhāgā hutvā satuppādanamatteneva pajahiṃsu, tasmā tumhepi pajahathāti attho. Elaṇḍehīti elaṇḍā kira sāladūsanā honti, tasmā evamāha. Visodheyyāti @Footnote: 1 cha.Ma. dassetvā 2 cha.Ma. na-saddo na dissati @3 cha.Ma. pāli. sukhette subhūme suvihatakhāṇukañṭake bījāni @patiṭṭhāpeyya, dī.mahā. 10/438/299 pāyāsisutta 4 cha.Ma. punappunaṃ

--------------------------------------------------------------------------------------------- page5.

Elaṇḍe ceva aññā ca valliyo chinditvā bahinīharaṇena sodheyya. Sujātāti susaṇṭhitā. Sammā parihareyyāti mariyādaṃ bandhitvā udakāsiñcanenapi kālena kālaṃ mūlamūle khananenapi 1- valligumbādicchedanenapi kipillapūṭakaharaṇenapi makkaṭakajāla- sukkhadaṇḍakaharaṇenapi sammā vaḍḍheyya 2- poseyya. Vuḍḍhiādīni vuttatthāneva. [226] Idāni akkhantiyā dosaṃ dassento bhūtapubbantiādimāha. Tattha vedehikāti videharaṭṭhavāsikassa kulassa 3- dhītā. Athavā vedoti paññā vuccati, vedena īhati iriyatīti vedehikā, paṇḍitāti attho. Gahapatānīti gharasāminī. Kittisaddoti kittighoso. Soratāti soraccena samannāgatā. Nivātāti nivātavutti. Upasantāti nibbutā. Dakkhāti bhattapacanasayanattharaṇadīpujjalanādikammesu chekā. Analasāti uṭṭhāhikā. Susaṃvihitakammantāti suṭṭhu ṭhapitakammantā. 4- Ekā analasā hoti, yaṃ yaṃ pana bhājanaṃ gaṇhāti, taṃ taṃ bhindati vā chiddaṃ vā karoti, ayaṃ na tādisāti dasseti. Divā uṭṭhāsīti pātova kattabbāni dhenudūhanādikammānipi akatvā ussūre uṭṭhitā. He je kāḷīti are kāḷi. Kiṃ je divā uṭṭhāsīti kinte kiñci aphāsukaṃ atthi, kiṃ divā uṭṭhāsīti. No vata re kiñcīti are yadi tena kiñci aphāsukaṃ atthi, neva sīsaṃ rujjati, na piṭṭhi, atha kasmā pāpadāsi 5- divā uṭṭhāsīti kupitā anattamanā bhākuṭiṃ akāsi. Divātaraṃ uṭṭhāsīti puna divase ussūrataraṃ uṭṭhāsi. Anattamanavācanti are pāpadāsi attano pamāṇaṃ na jānāsi, kiṃ atisītoti maññasi, 6- idāni taṃ sikkhāpessāmītiādīni vadamānā kupitavacanaṃ nicchāresi. Paṭivissakānanti sāmantagehavāsīnaṃ. Ujjhāpesīti avajānāpesīti. Caṇḍīti asoratā kibbisā. Iti ettakā 7- guṇā, tato diguṇā dosā uppajjiṃsu. @Footnote: 1 cha.Ma. khaṇanenapi Sī. mūlapalikhaṇanenapi 2 cha.Ma. vaḍḍhetvā 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. saṃvihitakammantā, Sī. suṭṭhapitakammantā 5 cha.Ma. pāpi dāsi, evamuparipi @6 cha.Ma. kiṃ aggiṃ sītoti maññasi, Sī. sītoti maññati 7 cha.Ma. yattakā

--------------------------------------------------------------------------------------------- page6.

Guṇā nāma sanikaṃ sanikaṃ āgacchanti, dosā ekadivaseneva patthatā honti soratasoratoti ativiya sorato, sotāpanno nukho, sakadāgāmī anāgāmī arahā nukhoti vattabbataṃ āpajjati. Phusantīti phusantā ghaṭentā vā 1- āpāthaṃ āgacchanti. Atha bhikakhu soratoti veditabboti atha adhivāsanakhantiyaṃ ṭhito bhikkhu soratoti veditabbo. Yo cīvara .pe. Parikkhārahetūti yo etāni cīvarādīni paṇītapaṇītāni labhanto pādaparikammapiṭṭhiparikammādīni ekavacaneneva karoti. Alabhamānoti yathā pubbe labhati, evaṃ alabhanto. Dhammaṃyeva sakkarontoti dhammaṃyeva sakkāraṃ sukataṃ kāraṃ karonto. Garukarontoti garuṃ bhāriyaṃ karonto. Mānentoti manena piyaṃ karonto. Pūjentoti paccayapūjāya pūjento. Apacāyamānoti dhammaṃyeva apacāyamāno apacitiṃ nīcavuttiṃ dassento. [227] Evaṃ akkhantiyā dosaṃ dassetvā idāni ye adhivāsenti, te evaṃ adhivāsentīti pañca vacanapathe dassento pañcime bhikkhavetiādimāha. Tattha kālenāti yuttappattakālena. Bhūtenāti satā vijjamānena. Saṇhenāti maṭṭhena. 2- Atthasañhitenāti atthanissitena kāraṇanissitena. Akālenātiādīni tesaṃyeva paṭipakkhavasena veditabbāni. Mettacittāti uppannamettacittā hutvā. Dosantarāti duṭṭhacittā, abbhantare uppannadosā hutvā. Tatrāpīti tesu vacanapathesu. Pharitvāti adhimuccitvā. Tadārammaṇañcāti kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karoti? Pañca vacanapathe gahetvā āgataṃ puggalaṃ mettacittassa ārammaṇaṃ katvā puna tasseva mettacittassa avasesasatte ārammaṇaṃ karonto sabbāvantaṃ lokaṃ tadārammaṇaṃ karoti nāma. Tatrāyaṃ vacanattho. Tadārammaṇañcāti tasseva ca 3- mettacittassa ārammaṇaṃ katvā. Sabbāvantanti sabbasattavantaṃ. Lokanti sattalokaṃ. Vipulenāti anekasattārammaṇena. Mahaggatenāti mahaggatabhūmikena. Appamāṇenāti subhāvitena. Averenāti niddosena. Abyāpajjhenāti 4- niddukkhena. Pharitvā viharissāmāti @Footnote: 1 cha.Ma. vā-saddo na dissati 2 cha.Ma. sammaṭṭhena @3 cha.Ma. ca-saddo na dissati 4 cha.Ma. abyābajjhenāti

--------------------------------------------------------------------------------------------- page7.

Evarūpena mettāsahagatena cetasā tañca puggalaṃ sabbaṃ ca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā vihareyyāma 1- [228] Idāni tadatthadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha apaṭhavinti nippaṭhaviṃ karissāmi, abhāvaṃ gamessāmīti attho. Tatra tatrāti tasmiṃ tasmiṃ ṭhāne. Vikireyyāti pacchiyā paṃsuṃ uddharitvā bījāni viya vikireyya. Oṭṭhubheyyāti kheḷaṃ pāteyya. Apaṭhaviṃ kareyyāti evaṃ kāyena ca vācāya ca payogaṃ katvāpi sakkuṇeyya apaṭhaviṃ kātunti? gambhīrāti bahalattena dviyojanasatasahassāni cattāri ca nahutāni gambhīRā. Appameyyāti tiriyaṃ pana aparicchinnā. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- paṭhavī viya hi mettacittaṃ daṭṭhabbaṃ. Kuddālapiṭakaṃ gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kuddālapiṭakena mahāpaṭhaviṃ apaṭhaviṃ kātuṃ na sakkoti, evaṃ vo 2- pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti. [229] Dutiyaupamāyaṃ haliddinti yaṃ kiñci pītakavaṇṇaṃ. Nīlanti kaṃsanīlaṃ vā palāsanīlaṃ vā. Arūpīti arūPo. Nanu ca dvinnaṃ kaṭṭhānaṃ vā rukkhānaṃ vā seyyānaṃ vā selānaṃ vā antaraṃ paricchinnākāsaṃ rūpanti āgataṃ, kasmā idha arūpīti vuttoti. Sanidassanabhāvapaṭikkhepato. Tenevāha "anidassano"ti. Tasmiṃ hi rūpaṃ likhituṃ, rūpapātubhāvaṃ dassetuṃ na sakkā, tasmā "arūpī"ti vutto. Anidassanoti dassanassa cakkhuviññāṇassa anāpātho. Upamāsaṃsandane panettha ākāso viya mettacittaṃ, tulikapañcamā cattāro raṅgajātā viya pañca vacanapathā, tulikapañcame raṅge gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so tulikapañcamehi raṅgehi ākāse rūpapātubhāvaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosuppattiṃ dassetuṃ na sakkhissatīti. @Footnote: 1 cha.Ma. viharissāma 2 Ma. te

--------------------------------------------------------------------------------------------- page8.

[230] Tatiyaupamāyaṃ ādittanti pajjalitaṃ. Gambhīrā appameyyāti imissā gaṅgāya gambhīraṭṭhānaṃ gāvutaṃpi atthi, aḍḍhayojanaṃpi, yojanaṃpi. Puthulaṃ panassā evarūpaṃyeva, dīghato pana pañca yojanasatāni, sā kathaṃ gambhīrā appameyyāti. Etena payogena parivattetvā uddhanena 1- udakaṃ viya tāpetuṃ asakkuṇeyyato. Ṭhitodakaṃ pana kenaci upāyena aṅgulamattaṃ 2- vā aṭṭhaṅgulamattaṃ vā etaṃ 3- tāpetuṃ sakkā bhaveyya, ayaṃ pana na sakkā, tasmā evaṃ vuttaṃ. Upamāsaṃsandane panettha gaṅgā viya mettacittaṃ, tiṇukkaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so ādittāya tiṇukkāya gaṅgaṃ tāpetuṃ na sakkoti, evaṃ vo pañca pacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti. [231] Catutthaupamāyaṃ viḷārabhastāti viḷāracammapasibbakā. Sumadditāti suṭṭhu madditā. Suparimadditāti anto ca bahi ca samantato suparimadditā. Tūlinīti simbalītūlalatātūlasamānā. Chinnasassarāti chinnasassarasaddā. 4- Chinnapabbharāti chinnapabbharasaddā. 4- Upamāsaṃsandane panettha viḷārabhastā viya mettacittaṃ, kaṭṭhakathalaṃ 5- ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kaṭṭhena vā kathalena vā viḷārabhastaṃ sarasaraṃ bharabharaṃ saddaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosānugatabhāvaṃ kātuṃ na sakkhissatīti [232] Ocarakāti avacarakā heṭṭhācarakā, nīcakammakārakāti attho. Yo mano padoseyyāti yo bhikkhu vā bhikkhunī vā mano padoseyya, taṃ kakacena okkantanaṃ nādhivāseyya. Na me so tena sāsanakaroti so tena anadhivāsanena mayhaṃ ovādakaro na hoti. Āpatti panettha natthi. @Footnote: 1 cha.Ma. uddhane 2 Ma. aṅgulimattaṃ 3 cha.Ma. aḍḍhaṅgulamattaṃ vā evaṃ @4-4 cha.Ma. chinnabhabbharāti chinnabhabbharasaddā 5 cha.Ma. kaṭṭhakaṭhalaṃ, evamuparipi

--------------------------------------------------------------------------------------------- page9.

[233] Aṇuṃ vā thūlaṃ vāti appasāvajjaṃ vā mahāsāvajjaṃ vā. Yaṃ tumhe nādhivāseyyāthāti yo tumhehi adhivāsetabbo na bhaveyyāti attho. No hetaṃ bhanteti bhante anadhivāsetabbaṃ nāma vacanapathaṃ na passāmāti adhippāyo. Dīgharattaṃ hitāya sukhāyāti iti bhagavā arahattena kūṭaṃ gaṇhanto yathānusandhinā desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kakacūpamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 8 page 1-9. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4208              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5012              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]