ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                        4. Rathavinītasuttavaṇṇanā
    [252] Evamme sutanti rathavinītasuttaṃ. Tattha rāgaheti evaṃnāmake
nagare, tañahi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati.
Aññepettha pakāre vaṇṇayanti. Kintehi, nāmametaṃ tassa nagarassa. Taṃ panetaṃ
buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ,
tesaṃ vasanavanaṃ 1- hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa
uyyānassa nāmaṃ, taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena,
gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānaṃ cettha
nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.
    Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato 2- surāmadena
matto divā seyyaṃ upagato supi. Parijanopissa "sutto rājā"ti pupphaphalādīhi
palobhiyamāno ito cito ca pakkāmi, atha surāgandhena aññatarasmā susirarukkhā
kaṇhasappo nikkhamitvā raññābhimukho āgacchati. Taṃ disvā rukkhadevatā "rañño
@Footnote: 1 cha.Ma. vasantavanaṃ          2 Ma. attano
Jīvitaṃ dammī"ti kālakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi,
kaṇhasappo nivatto. So taṃ disvā "imāya mama jīvitaṃ dinnan"ti kālakānaṃ
tattha nivāpaṃ ṭhapesi, 1- abhayaghosanaṃ ca ghosāpesi. Tasmā taṃ tato pabhūti
kalandakanivāpanti saṅkhyaṃ gataṃ. Kalandakāti hi kālakānaṃ nāmaṃ.
    Jātibhūmikāti jātibhūmivāsino. Tattha jātibhūmīti jātaṭṭhānaṃ. Taṃ kho panetaṃ
neva kosalamahārājādīnaṃ na caṅkībrāhmaṇādīnaṃ na sakkasuyāmasantusitādīnaṃ na
asītimahāsāvakādīnaṃ na aññesaṃ sattānaṃ jātaṭṭhānaṃ "jātibhūmī"ti vuccati. Yassa pana
jātadivase dasasahassī lokadhātu ekadhajamālāvippakiṇṇakusumavāsacuṇṇagandhasugandhā
sabbaphāliphullamiva 2- nandanavanaṃ virocayamānā paduminipaṇṇe udakabindu viya
akampittha, jaccandhādīnaṃ ca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu,
tassa sabbaññubodhisattassa jātaṭṭhānasākiyajanapado 3- kapilavatthāhāro, sā
"jātibhūmī"ti vuccati.
                          Dhammagarubhāvavaṇṇanā
    vassaṃ vuṭṭhāti temāsaṃ vassaṃ vuṭṭhā pavāritapavāraṇā hutvā. Bhagavā
etadavocāti "kacci bhikkhave khamanīyan"tiādīhi vacanehi āgantukapaṭisanthāraṃ
katvā etaṃ "ko nukho bhikkhave"tiādivacanamavoca. Te kira bhikkhū "kacci
bhikkhave khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā, na ca
piṇḍakena kilamittha, kuto ca tumhe bhikkhave āgacchathā"ti paṭisanthāravasena
pucchitā "bhagavā sākiyajanapade kapilavatthāhārato jātibhūmito āgacchāmā"ti
āhaṃsu. Atha bhagavā neva suddhodanamahārājassa, na sukkodanassa, na sakkodanassa,
na dhotodanassa, na amitodanassa, na amitāya deviyā, na mahāpajāpatiyā, na
sakalassa sākiyamaṇḍalassa ārogyaṃ pucchi. Athakho attanā ca dasakathāvatthulābhiṃ
parañca tattha samādapetāraṃ paṭipattisampannaṃ bhikkhuṃ pucchanto idaṃ "ko nu kho
bhikkhave"tiādivacanaṃ avoca.
@Footnote: 1 cha.Ma. paṭṭhapesi   2 cha.Ma. sabbapāliphullamiva    3 Sī. jātaṭṭhānaṃ sākiyajanapade
    Kasmā pana bhagavā suddhodanādīnaṃ ārogyaṃ apucchitvā evarūpaṃ bhikkhumeva
pucchati? piyatāya. Buddhānañhi paṭipannakā bhikkhū bhikkhuniyo upāsakā upāsikāyo
ca piyā honti manāpā. Kiṃkāraṇā? dhammagarutāya. Dhammagaruno hi tathāgatā, so
ca nesaṃ dhammagarubhāvo "dukkhaṃ kho agāravo viharati appatisso"ti 1- iminā
ajapālanigrodhamūle uppannajjhāsayena veditabbo. Dhammagarutāyeva hi bhagavā
mahākassapattherassa abhinikkhamanadivase paccuggamanaṃ karonto tigāvutaṃ maggaṃ
agamāsi. Atirekatiyojanasataṃ maggaṃ gantvā gaṅgātīre dhammaṃ desetvā mahākappinaṃ
saparisaṃ arahatte patiṭṭhapesi. Ekasmiṃ pacchābhatte pañcacattāḷīsayojanamaggaṃ
gantvā kumbhakārassa nivesane tiyāmarattiṃ dhammakathaṃ katvā pukkusātikulaputtaṃ
anāgāmiphale patiṭṭhapesi. Vīsayojanasataṃ gantvā vanavāsisāmaṇerassa anuggahaṃ
akāsi. Saṭṭhiyojanamaggaṃ gantvā khadiravaniyattherassa dhammaṃ desesi. Anuruddhatthero
pācīnavaṃsadāye nisinno mahāpurisavitakkaṃ vitakketīti ñatvā tattha ākāsena
gantvā therassa purato oruyha sādhukāramadāsi. Kuṭikaṇṇasoṇattherassa 2-
ekagandhakuṭiyaṃ senāsanaṃ paññāpetvā 3- paccūsakāle dhammadesanaṃ ajjhesitvā
sarabhaññapariyosāne sādhukāraṃ adāsi. Tigāvutaṃ maggaṃ gantvā tiṇṇaṃ kulaputtānaṃ
vasanaṭṭhāne gosiṅgasālavane sāmaggīrasānisaṃsaṃ kathesi. Kassapopi bhagavā
"anāgāmiphale patiṭṭhito ariyasāvako ayan"ti vissāsaṃ uppādetvā ghaṭikārassa
kumbhakārassa nivesanaṃ gantvā sahatthā āmisaṃ gahetvā paribhuñji.
    Amhākaṃyeva bhagavā upakaṭṭhāya vassūpanāyikāya jetavanato bhikkhusaṃghaparivuto
cārikaṃ nikkhami. Kosalamahārājaanāthapiṇḍikādayo nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko
gharaṃ āgantvā domanassappatto nisīdi. Atha naṃ puṇṇā nāma dāsī
domanassappattosi sāmīti āha. Āma je satthāraṃ nivattetuṃ nāsakkhiṃ, atha me imaṃ
temāsaṃ dhammaṃ vā sotuṃ, yathādhippāyaṃ vā dānaṃ dātuṃ na labhissāmīti
cintā uppannāti. Ahaṃpi sāmi satthāraṃ nivattessāmīti. Sace nivattetuṃ
sakkosi, bhujissāyeva tvanti. Sā gantvā dasabalassa pādamūle nipajjitvā
"nivattatha bhagavā"ti āha. Puṇṇe tvaṃ parapaṭibaddhajīvikā kiṃ me karissasīti.
@Footnote: 1 aṅ. catukka. 21/21/24   2 cha.Ma. koṭikaṇṇa...   3 cha.Ma. paññapāpetvā
Bhagavā mayhaṃ deyyadhammo natthīti tumhepi jānātha, tumhākaṃ nivattanapaccayā
panāhaṃ tīsu saraṇesu pañcasu sīlesu patiṭṭhahissāmīti. Bhagavā sādhu sādhu puṇṇeti
sādhukāraṃ katvā nivattetvā jetavanameva paviṭṭho. Ayaṃ kathā pākaṭā ahosi.
Seṭṭhī sutvā puṇṇāya kira bhagavā nivattitoti taṃ bhujissaṃ katvā dhītuṭṭhāne 1-
ṭhapesi. Sā pabbajjaṃ yācitvā pabbaji, pabbajitvā vipassanaṃ ārabhi. Athassā
satthā āraddhavipassakabhāvaṃ ñatvā imaṃ obhāsagāthaṃ vissajjesi:-
           "puṇṇe pūresi saddhammaṃ        cando paṇṇaraso yathā
            paripuṇṇāya paññāya          dukkhassantaṃ karissasī"ti. 2-
    Gāthāpariyosāne arahattaṃ patvā abhiññātā sāvikā ahosi. Evaṃ
dhammagaruno tathāgatā.
    Nandakatthere 3- upaṭṭhānasālāya dhammaṃ desentepi bhagavā anahātova
gantvā tiyāmarattiṃ ṭhitakova dhammakathaṃ sutvā desanāpariyosāne sādhukāraṃ adāsi.
Thero āgantvā vanditvā "kāya velāya bhante āgatatthā"ti pucchi. Tayā
suttante āraddhamatteti. Dukkaraṃ karittha bhante buddhasukhumālā tumheti. Sace
tvaṃ nanda kappaṃ desetuṃ sakkuṇeyyāsi, kappamattampāhaṃ ṭhitakova suṇeyyanti
bhagavā avoca. Evaṃ dhammagaruno tathāgatā. Tesaṃ dhammagarutāya paṭipannakā piyā
honti, tasmā paṭipannake pucchi. Paṭipannako ca nāma attahitāya paṭipanno
no parahitāya, parahitāya paṭipanno no attahitāya, no attahitāya paṭipanno
no parahitāya ca, attahitāya ca paṭipanno parahitāya cāti catubbidho hoti.
    Tattha yo sayaṃ dasannaṃ kathāvatthūnaṃ lābhī hoti, paraṃ tattha na ovadati
na anusāsati āyasmā bākulo viya, ayaṃ attahitāya paṭipanno nāma no
parahitāya paṭipanno, evarūpaṃ bhikkhuṃ bhagavā na pucchati. Kasmā? na mayhaṃ
sāsanassa vuḍḍhipakkhe ṭhitoti.
    Yo pana dasannaṃ kathāvatthūnaṃ alābhī paraṃ tehi ovadati tena
katavattasādiyanatthaṃ upanando sakyaputto viya, ayaṃ parahitāya paṭipanno nāma no
@Footnote: 1 Sī. dhītiṭṭhāne   2 khu. therī. 26/3/431    3 cha.Ma. nandatthere
Attahitāya, evarūpaṃpi na pucchati. Kasmā? assa taṇhā mahāpacchi viya
appahīnāti.
    Yo attanāpi dasannaṃ kathāvatthūnaṃ alābhī, parampi tehi na samādapetā 1-
na ovadati loḷudāyī viya, 2- ayaṃ neva attahitāya paṭipanno nāma na parahitāya,
evarūpaṃpi na pucchati. Kasmā? assa anto kilesā pharasunā chejjā viya
mahantāti.
    Yo pana sayaṃ dasannaṃ kathāvatthūnaṃ lābhī, paraṃpi tehi ovadati, ayaṃ
attahitāya ceva parahitāya ca paṭipanno nāma sāriputtamoggallāna-
mahākassapādayo asītimahātherā viya, evarūpaṃ bhikkhuṃ pucchati. Kasmā? mayhaṃ sāsanassa
vuḍḍhipakkhe ṭhitoti. Idhāpi evarūpameva pucchanto "ko nukho bhikkhave"tiādimāha.
    Evaṃ bhagavatā puṭṭhānaṃ pana tesaṃ bhikkhūnaṃ bhagavā attano jātibhūmiyaṃ
ubhayahitāya paṭipannaṃ dasakathāvatthulābhiṃ bhikkhuṃ pucchati, ko nukho tattha evarūpoti
na aññamaññaṃ cintanā vā sammantanā 3- vā ahosi. Kasmā? āyasmā hi
mantāniputto 4- tasmiṃ janapade ākāsamajjhe ṭhito cando viya suriyo viya ca
pākaṭo paññāto. Tasmā te bhikkhū meghasaddaṃ sutvā ekajjhaṃ sannipatitamoraghaṭā
viya gaṇasajjhāyaṃ kātuṃ, āraddhabhikkhū viya ca attano ācariyaṃ puṇṇattheraṃ
bhagavato ārocentā therassa ca guṇaṃ bhāsituṃ appahontehi mukhehi
ekappahāreneva puṇṇo nāma bhante āyasmātiādimāhaṃsu. Tattha puṇṇoti tassa
therassa nāmaṃ mantāniyā pana so putto, tasmā mantāniputtoti vuccati.
Sambhāvitoti guṇasambhāvanāya sambhāvito.
                          Appicchatādivaṇṇanā
    appicchoti icchāvirahito niiccho nittaṇho. Ettha hi byañjanaṃ
sāvasesaṃ viya, attho pana niravaseso. Na hi tassa anto aṇumattāpi pāpikā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 cha.Ma. lāḷudāyī viya
@3 cha.Ma. samantanā               4 cha.Ma. mantāṇi...
Icchā nāma atthi. Khīṇāsavo hesa sabbaso pahīnataṇho. Apicettha atricchatā
pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo.
    Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma. Tāya
samannāgatassa ekabhājane pakkapūvopi attano patte patito na supakko viya
khuddako viya ca khāyati, sveva parassa patte pakkhitto supakko viya mahanto
viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā
nāma, sā "idhekacco assaddho samāno saddhoti maṃ jano jānātū"tiādinā 1-
nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti.
Santaguṇasambhāvanā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi
"idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno
sīlavāti maṃ jano jānātū"ti 1- iminā nayena āgatāyeva, tāya samannāgato
puggalo dussantappiyo 2- hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti.
Tenetaṃ vuccati:-
             "aggikkhandho samuddo ca     mahiccho cāpi puggalo
              sakaṭena paccayaṃ detu       tayopete atappiyā"ti. 3-
    Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma,
tāya samannāgato puggalo attani vijjamānaṃpi guṇaṃ paṭicchādetukāmatāya "saddho
samāno saddhoti maṃ jano jānātūti na icchati. Sīlavā, pavivitto, bahussuto,
āraddhaviriyo, samādhisampanno, paññavā, khīṇāsavo samāno khīṇāsavoti maṃ jano
jānātū"ti na icchati, seyyathāpi majjhantikatthero.
    Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati,
so asokassa dhammarañño vihāramahadivase saṃghatthero ahosi. Athassa atilūkhabhāvaṃ
disvā manussā "bhante thokaṃ bahi hothā"ti āhaṃsu. Thero "mādise khīṇāsave
rañño saṅgahaṃ akaronte añño ko karissatī"ti paṭhaviyaṃ nimujjitvā saṃghattherassa
@Footnote: 1 abhi. vibhaṅga. 35/851/428   2 cha.Ma. dussantappayo  3 cha.Ma. atappayā
Ukkhittapiṇḍaṃ gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno "khīṇāsavoti maṃ
jano jānātū"ti na icchati. Evaṃ appiccho pana bhikkhu anuppannaṃ lābhaṃ
uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā
hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā
manussā bahuṃ denti.
    Aparopi catubbidho appiccho paccayaappiccho dhutaṅgaappiccho pariyattiappiccho
adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho
nāma, so dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ
jānāti. Yadi hi deyyadhammo bahu hoti, dāyakopi 1- appaṃ dātukāmo,
dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo,
deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo,
attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.
    Dhutaṅgasamādānassa attani atthibhāvaṃ na jānāpetukāmo dhutaṅgaappiccho
nāma. Tassa vibhāvanatthaṃ imāni vatthūni:- sosānikamahāsumatthero kira saṭṭhīvassāni
susāne vasi, añño ekabhikkhupi na aññāsi, 2- tenevāha:-
             "susāne saṭṭhivassāni      abbokiṇṇo 3- vasāmahaṃ
              dutiyo maṃ na jāneyya     aho sosānikuttamo"ti.
    Cetiyapabbate dve bhātiyattherā vasiṃsu. Tesu kaniṭṭho upaṭṭhākena pesitā
ucchukhaṇḍikā gahetvā jeṭṭhassa santikaṃ agamāsi. Paribhogaṃ bhante karothāti.
Therassa ca bhattakiccaṃ katvā mukhaṃ vikkhālanakālo ahosi. So alaṃ āvusoti āha.
Kacci bhante ekāsanikatthāti, āharāvuso ucchukhaṇḍikāti paññāsavassāni
ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna
dhutaṅgaṃ adhiṭṭhāya gato.
    Yo pana sāketakatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati,
ayaṃ pariyattiappiccho nāma. Thero kira khaṇo natthīti uddesaparipucchāsu okāsaṃ
@Footnote: 1 cha.Ma. dāyako   2 Ma. na paccaññāsi     3 cha.Ma. abbokiṇṇaṃ
Akaronto maraṇakkhayaṃ bhante labhissathāti codito gaṇaṃ vissajjetvā kaṇṇikāra
vālukasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā
mahāpavāraṇāya uposathadivase dhammakathāya janataṃ khobhetvā gato.
    Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ
na icchati, ayaṃ adhigamaappiccho nāma, tayo kulaputtā viya ghaṭikārakumbhakāro
viya ca.
    Āyasmā pana puṇṇo atricchataṃ pāpicchataṃ mahicchataṃ ca pahāya sabbaso
icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā
appiccho nāma ahosi. Bhikkhūnaṃpi "āvuso atricchatā pāpicchatā mahicchatāti
ime dhammā pahātabbā"ti tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya
vattitabbanti appicchakathaṃ kathesi. Tena vuttaṃ "attanā ca appiccho appicchakathaṃ
ca bhikkhūnaṃ kattā"ti.
                        Dvādasavidhasantosavaṇṇanā
    idāni attanā ca santuṭṭhotiādīsu visesatthameva dīpayissāma.
Yojanā pana vuttanayeneva veditabbā. Santuṭṭhoti itarītarapaccayasantosena
samannāgato. So panesa santoso dvādasavidho hoti. Seyyathīdaṃ? cīvare tāva 1-
yathālābhasantoso yathābalasantoso yathāsāruppasantosoti tividho, evaṃ piṇḍapātādīsu.
Tassāyaṃ pabhedasaṃvaṇṇanā.
    Idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti,
aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso.
Atha yo pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupento 2-
kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi
santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti,
@Footnote: 1 cha.Ma. tāva-saddo na dissati      2 cha.Ma. pārupanto
So pattuṇṇacīvarādīnaṃ 1- aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā
idaṃ therānaṃ cirapabbajitānaṃ anurūpaṃ idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ idaṃ
appalābhānaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni
uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare
yathāsāruppasantoso.
    Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva
yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte
yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ
labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā
tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti,
ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati,
so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ vā sesakaṃ
piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa
piṇḍapāte yathāsāruppasantoso.
    Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena
neva somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva
tussati, ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ
vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ
sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi  santuṭṭhova
hoti, ayamassa senāsane yathābalasantoso. Aparo mahāpuñño
leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanānī labhati, so tāni cīvarādīni viya
cirapabbajitabahussutaappalābhigilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti,
ayamassa senāsane yathāsāruppasantoso. Yopi "uttamasenāsanannāma pamādaṭṭhānaṃ,
tattha nisinnassa thīnamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato
pāpavitakkā pātubhavantī"ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattaṃpi na
@Footnote: 1 cha.Ma. pattacīvarādīnaṃ, Ma. paṭṭuṇṇacīvarādinaṃ
Sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova
hoti, ayampissa senāsane yathāsāruppasantoso.
    Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati,
teneva santussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa
gilānapaccaye yathālābhasantoso. Yo pana telatthiko phāṇitaṃ labhati, so taṃ sabhāgassa
bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā tehi
bhesajjaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso.
Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya
cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ ābhatakena yena kenaci
yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā
ekasmiṃ catumadhuraṃ, "gaṇha bhante yadicchasī"ti vuccamāno sacassa tesu aññatarenapi
rogo vūpasamati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ
paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa
gilānapaccaye yathāsāruppasantoso.
    Imesaṃ pana paccekaṃ paccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantuṭṭho
aggo. Āyasmā puṇṇo ekekasmiṃ paccaye imehi tīhi santosehi
santosoyeva ahosi. Santuṭṭhikathañcāti bhikkhūnaṃpi ca imaṃ santuṭṭhikathaṃ kattāva
ahosi.
                          Tividhapavivekavaṇṇanā
    pavivittoti kāyapaviveko  cittapaviveko upadhipavivekoti imehi tīhi
pavivekehi samannāgato. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati,
eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko
caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyapaviveko nāma.
Aṭṭhasamāpattiyo pana cittapaviveko nāma. Nibbānaṃ upadhipaviveko nāma.
Vuttampi hetaṃ "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca
Parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirūpadhīnaṃ puggalānaṃ
visaṅkhāragatānan"ti. 1- Pavivekakathanti bhikkhūnaṃpi ca imaṃ pavivekakathaṃ kattā.
                         Pañcavidhasaṃsaggavaṇṇanā
    asaṃsaṭṭhoti pañcavidhena saṃsaggena virahito. Savanasaṃsaggo dassanasaṃsaggo
samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo, tesu idha
bhikkhu suṇāti "asukasmiṃ gāme vā nigame vā itthī vā kumārikā vā abhirūpā
dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā"ti. So taṃ sutvā
saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā
hīnāyāvattatīti evaṃ parehi vā kathiyamānaṃ rūpādisampattiṃ attanā vā
hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo
nāma. So anitthigandhapaccekabodhisattassa ca pañcaggaḷaleṇavāsītissadaharassa ca
vasena veditabbo:-
    daharo kira ākāsena gacchanto girigāmavāsikammāradhītāya pañcahi kumārīhi
saddhiṃ padumasaraṃ gantvā nhātvā padumāni ca pilandhitvā madhurassarena gāyantiyā
saddaṃ sutvā kāmarāgena giddho visesā parihāyitvā anayabyasanaṃ pāpuṇi. Idha
bhikkhu na heva kho suṇāti, apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ
dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati
visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā
hīnāyāvattatīti evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena
uppannarāgo dassanasaṃsaggo nāma. So evaṃ veditabbo:-
    eko kira daharo kāladīghavāpīdvāravihāraṃ uddesatthāya gato. Ācariyo
tassa antarāyaṃ disvā okāsaṃ na karoti. So punappunaṃ anubandhati. Ācariyo
sace antogāme na carissasi. Dassāmi te uddesanti āha. So sādhūti
@Footnote: 1 khu. mahā. 29/229/172 tissametteyyasutta (syā)
Sampaṭicchitvā uddese niṭṭhite ācariyaṃ vanditvā gacchanto ācariyo me
imasmiṃ gāme carituṃ na deti, kiṃ nukho kāraṇanti cīvaraṃ pārupitvā gāmaṃ
pāvisi, ekā kuladhītā pītakavatthaṃ nivāsetvā gehe ṭhitā daharaṃ disvā
sañjātarāgā uḷuṅkena  yāguṃ āharitvā tassa patte pakkhipitvā nivattitvā mañcake
nipajji. Atha naṃ mātāpitaro kiṃ ammāti pucchiṃsu, dvārena gataṃ daharaṃ labhamānā
jīvissāmi, alabhamānā marissāmīti. Mātāpitaro vegena gantvā gāmadvāre
daharaṃ patvā vanditvā "nivatta bhante bhikkhaṃ gaṇhāhī"ti āhaṃsu. Daharo alaṃ
gacchāmīti. Te "idaṃ nāma bhante kāraṇan"ti yācitvā "amhākaṃ bhante gehe
ettakaṃ nāma dhanaṃ atthi, ekāyeva no dhītā, tvaṃ no jeṭṭhaputtaṭṭhāne
ṭhassasi, sukhena sakkā jīvituna"ti āhaṃsu, daharo "na mayhaṃ iminā palibodhena
attho"ti anādiyitvā pakkanto.
    Mātāpitaro gantvā "amma nāsakkhimhā daharaṃ nivattetuṃ, yaṃ aññaṃ
sāmikaṃ icchasi, taṃ labhissasi, uṭṭhehi khāda ca piva cā"ti āhaṃsu. Sā anicchantī
sattāhaṃ nirāhārā hutvā kālamakāsi, mātāpitaro tassā sarīrakiccaṃ katvā taṃ
pītakavatthaṃ dūravihāre 1- bhikkhusaṃghassa adaṃsu, bhikkhū vatthaṃ khaṇḍākhaṇḍaṃ katvā
bhājayiṃsu. Eko mahallako attano koṭṭhāsaṃ  gahetvā kalyāṇavihāraṃ āgato.
Sopi daharo cetiyaṃ vandissāmīti tattheva gantvā divāṭṭhāne nisīdi. Mahallako
taṃ vatthakhaṇḍaṃ gahetvā "iminā me bhante 2- parissāvanaṃ vicārethā"ti daharaṃ
avoca. Daharo "mahāthera kuhiṃ laddhan"ti āha. So sabbaṃ pavuttiṃ kathesi. So
taṃ sutvāva "evarūpāya nāma saddhiṃ saṃvāsaṃ nāladdhan"ti rāgagginā daḍḍho
tattheva kālamakāsi.
    Aññamaññaṃ ālāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo
nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā vā bhikkhussa santakaṃ gahetvā
paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. So evaṃ veditabbo:-
@Footnote: 1 cha.Ma. dhuravihāre    2 cha.Ma. ayaṃ pāṭho na dissati
Maricavattiyavihāramahe 1- kira bhikkhūnaṃ satasahassaṃ bhikkhunīnaṃ navutisahassānieva ahesuṃ.
Eko sāmaṇero uṇhayāguṃ gahetvā gacchanto sakiṃ cīvarakaṇṇe ṭhapeti, sakiṃ
bhūmiyaṃ. Ekā sāmaṇerī disvā ettha pattaṃ ṭhapetvā yāhīti thālakaṃ adāsi. Te
aparabhāge ekasmiṃ bhaye uppanne parasamuddaṃ agamaṃsu. Tesu bhikkhunī puretaraṃ
agamāsi, sā "eko kira sīhalabhikkhu āgato"ti sutvā therassa santikaṃ gantvā
paṭisanthāraṃ katvā nisinnā "bhante maricavattiyavihāramahakāle tumhe kativassā"ti
pucchi. Tadāhaṃ sattavassikasāmaṇero. Tvaṃ pana kativassāti. Ahaṃ sattavassikā-
sāmaṇerīyeva ekassa sāmaṇerassa uṇhayāguṃ gahetvā gacchantassa
pattaṭaṭhapanatthaṃ thālakamadāsinti. Thero "ahaṃ so"ti vatvā thālakaṃ nīharitvā dassesi.
Te ettakeneva saṃsaggena brahmacariyaṃ sandhāretuṃ asakkontā dvepi
saṭṭhivassakāle vibbhamiṃsu.
    Hatthaggāhādivasena pana uppannarāgo kāyasaṃsaggo nāma. Tatridaṃ vatthu:-
mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo
dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento ekissā daharabhikkhuniyā kāyaṃ
chupi. Sā taṃ hatthaṃ gahetvā attano urasmiṃ ṭhapesi, ettakena saṃsaggena
dvepi vibbhamitvā gihibhāvaṃ pattā.
                         Gāhagāhakādivaṇṇanā
    imesu pana pañcasu saṃsaggesu bhikkhuno bhikkhūhi saddhiṃ savanadassana-
samullapanasambhogakāyaparāmāsā niccaṃpi hontiyeva, bhikkhunīhi saddhiṃ ṭhapetvā
kāyasaṃsaggaṃ sesā kālena kālaṃ honti, tathā upāsakaupāsikāhi saddhiṃ sabbepi
kālena kālaṃ honti. Tesu hi kilesuppattito cittaṃ rakkhitabbaṃ. Eko hi
bhikkhu gāhagāhako hoti, eko gāhamuttako, eko muttagāhako, eko
muttamuttako.
    Tattha yaṃ bhikkhuṃ manussāpi āmisena upalāpetvā gahaṇavasena
upasaṅkamanti, bhikkhupi pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ
@Footnote: 1 cha.Ma. maricavattivihāramahe
Gāhagāhako nāma. Yaṃ pana manussā vuttanayena upasaṅkamanti, bhikkhu dakkhiṇeyyavasena
upasaṅkamati, ayaṃ gāhamuttako nāma. Yassa manussā dakkhiṇeyyavasena cattāro
paccaye denti, bhikkhupi pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ
muttagāhako nāma. Yassa manussāpi dakkhiṇeyyavasena cattāro paccaye denti,
bhikkhupi cullapiṇḍapātiyatissatthero viya dakkhiṇeyyavasena paribhuñjati, ayaṃ
muttamuttako nāma.
    Theraṃ kira ekā upāsikā dvādasa vassāni upaṭṭhahi. Ekadivasaṃ tasmiṃ
gāme aggi uṭṭhahitvā gehāni jhāpesi. Aññesaṃ kulūpakabhikkhū āgantvā "kiṃ
upāsike api kiñci bhaṇḍakaṃ arogaṃ kātuṃ asakkhitthā"ti paṭisanthāraṃ akaṃsu.
Manussā "amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgamissatī"ti āhaṃsu.
Theropi punadivase bhikkhācāravelaṃ sallakkhetvāva āgato. Upāsikā koṭṭhacchāyāya 1-
nisīdāpetvā bhikkhaṃ sampādetvā adāsi. There bhattakiccaṃ katvā pakkante
manussā āhaṃsu "amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgato"ti.
Upāsikā "tumhākaṃ kulūpakā tumhākaṃyeva anucchavikā, mayhaṃ thero mayhameva
anucchaviko"ti āha. Āyasmā pana mantāniputto imehi pañcahi  saṃsaggehi
catūhipi parisāhi saddhiṃ asaṃsaṭṭho gāhamuttako ceva muttamuttako ca ahosi.
Yathā ca sayaṃ asaṃsaṭṭho, evaṃ bhikkhūnaṃpi taṃ asaṃsaggakathaṃ kattā ahosi.
    Āraddhaviriyoti paggahitaviriyo, paripuṇṇakāyikacetasikaviriyoti attho. Yo
hi bhikkhu gamane uppannakilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesaṃ
nisajjaṃ, nisajjāya uppannakilesaṃ sayanaṃ pāpuṇituṃ na deti, mantena kaṇhasappaṃ
uppīḷetvā gaṇhanto viya, amittaṃ gīvāyaṃ akkamanto viya ca vicarati, ayaṃ
āraddhaviriyo nāma. Thero ca tādiso ahosi. Bhikkhūnaṃpi tatheva viriyārambhakathaṃ
kattā ahosi.
    Sīlasampannotiādīsu sīlanti catuppārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha
samāpattiyo. Paññāti lokiyalokuttaravasena ñāṇaṃ. 1- Vimuttīti ariyaphalaṃ. Vimutati
ñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Thero sayaṃpi sīlādīhi sampanno
@Footnote: 1 Sī. kuḍḍacchāyāya      2 cha.Ma. lokiyalokuttarañāṇaṃ
Ahosi bhikkhūnaṃpi sīlādikathaṃ kattā. Svāyaṃ dasahi kathāvatthūhi ovadatīti ovādako.
Yathā pana eko ovadatiyeva, sukhumaṃ atthaṃ parivattetvā jānāpetuṃ na sakkoti.
Na evaṃ thero. Thero pana tāni dasa kathāvatthūni viññāpetīti viññāpako.
Eko viññāpetuṃ sakkoti, kāraṇaṃ dassetuṃ na sakkoti. Thero kāraṇaṃpi sandassetīti
sandassako. Eko vijjamānaṃ kāraṇaṃ dasseti, gāhetuṃ pana na sakkoti. Thero
gāhetumpi sakkotīti samādapako. Evaṃ samādapetvā pana tesu kathāvatthūsu
ussāhajananavasena bhikkhū samuttejetīti samuttejako. Ussāhajāte vaṇṇaṃ vatvā
sampahaṃsetīti sampahaṃsako.
                           Pañcalābhavaṇṇanā
    [253] Suladdhalābhāti aññesaṃpi manussattabhāvapabbajjādiguṇalābhā
nāma honti. Āyasmato pana puṇṇassa suladdhalābhā ete, yassa satthu sammukhā
evaṃ vaṇṇo abbhuggatoti attho. Apica apaṇḍitehi vaṇṇakathanaṃ nāma na tathā lābho,
paṇḍitehi vaṇṇakathanaṃ pana lābho. Gihīhi vā vaṇṇakathanaṃ na tathā lābho, gihī hi
"vaṇṇaṃ kathessāmī"ti "amhākaṃ ayyo saṇho sakhilo sukhasambhāso, vihāraṃ
āgatānaṃ yāgubhattaphāṇitādīhi saṅgahaṃ karotī"ti kathento avaṇṇameva katheti.
"avaṇṇaṃ kathessāmī"ti "ayaṃ thero mandamando viya abalabalo viya
bhākuṭikabhākuṭiko viya natthi iminā saddhiṃ vissāso"ti kathento vaṇṇameva katheti.
Sabrahmacārīhipi satthu parammukhā vaṇṇakathanaṃ na tathā lābho, satthu sammukhā pana
atilābhoti imaṃpi atthavasaṃ paṭicca "suladdhalābhā"ti āha. Anumassa anumassāti
dasakathāvatthūni anupavisitvā anupavisitvā. Tañca satthā abbhanumodatīti tañcassa
vaṇṇaṃ evametaṃ appiccho ca so bhikkhu santuṭṭho ca so bhikkhūti anumodati.
Iti viññūhi vaṇṇabhāsanaṃ eko lābho. Sabrahmacārīhi eko, satthu sammukhā
eko, anumassa anumassa eko, satthārā abbhanumodanaṃ ekoti ime pañca
lābhe sandhāya "suladdhalābhā"ti āha. Kadācīti kismiñcideva kāle. Karahacīti
tasseva vevacanaṃ. Appeva nāma siyā kocideva kathāsallāpoti api nāma koci
Kathāsamudācāropi bhaveyya. Therena kira āyasmā puṇṇo neva diṭṭhapubbo,
nassa dhammakathā sutapubbā. Iti so tassa dassanaṃpi dhammakathaṃpi patthayamāno
evamāha.
                           Cārikādivaṇṇanā
    [254] Yathābhirantanti yathāajjhāsayaṃ viharitvā. Buddhānaṃ hi ekasmiṃ
ṭhāne vasantānaṃ chāyūdakādivipattiṃ vā aphāsukasenāsanaṃ vā manussānaṃ
assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi, tesaṃ sampattiyā "idha phāsukaṃ
viharāmā"ti abhiramitvā ciravihāropi  natthi. Yattha pana tathāgate viharante sattā
saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti, pabbajanti vā, tato
sotāpattimaggādīnaṃ vā pana tesaṃ upanissayo hoti, tattha buddhā satte tāsu
sampattīsu patiṭṭhāpanaajjhāsayena vasanti, tāsaṃ abhāve pakkamanti. Tena vuttaṃ
"yathāajjhāsayaṃ viharitvā"ti. Cārikañcaramānoti addhānamaggaṃ 1- gacchanto. Cārikā
ca nāmesā bhagavato duvidhā hoti turitacārikā ca, aturitacārikā ca.
    Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gananaṃ
turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapaṃ
paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi, āḷavakassatthāya tiṃsayojanaṃ,
tathā aṅgulimālassa. Pukkusātissa pana pañcacattāḷīsayojanaṃ, mahākappinassa
vīsayojanasatāni, 2- khadiravaniyassatthāya sattayojanasatāni agamāsi, dhammasenāpatino
saddhivihārikassa vanavāsitissasāmaṇerassa titāvutādhikaṃ vīsayojanasataṃ.
    Ekadivasaṃ kira thero "tissasāmaṇerassa santikaṃ bhante gacchāmī"ti āha.
Bhagavā "ahaṃpi gamissāmī"ti vatvā āyasmantaṃ ānandaṃ āmantesi "ānanda
vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi `bhagavā vanavāsītissasāmaṇerassa santikaṃ
gamissatī"ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivuto ākāse uppatitvā
vīsayojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Kammantaṃ
@Footnote: 1 cha.Ma. addhānagamanaṃ      2 cha.Ma. vīsayojanasataṃ
Gacchamānā manussā  disvā "satthā bho āgato, mā kammantaṃ agamitthā"ti
vatvā āsanāni paññapetvā yāguṃ datvā dānavattaṃ 1- karontā "kuhiṃ bhante
bhagavā gacchatī"ti daharabhikkhū pucchiṃsu. Upāsakā na bhagavā aññattha gacchati,
idheva tissasāmaṇerassa dassanatthāya āgatoti. Te "amhākaṃ kira kulūpakattherassa
dassanatthāya satthā āgato, na 2- vata no thero oramattako"ti somanassajātā
ahesuṃ.
    Atha bhagavato bhattakiccapariyosāne sāmaṇero gāmaṃ piṇḍāya caritvā
"upāsakā mahābhikkhusaṃgho"ti pucchi. Athassa te "satthā bhante āgato"ti
ārocesuṃ, so bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ
hatthena gahetvā "alantissa niṭṭhitaṃ bhattakiccan"ti āha. Tato upajjhāyaṃ
āpucchitvā attano pattāsane nisīditvā bhattakiccaṃ akāsi. Athassa
bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā "kataro te
tissavasanaṭṭhānaṃ gamanamaggo"ti āha. Ayaṃ bhagavāti. Maggaṃ desayamāno purato yāhi
tissāti. Bhagavā kira sadevakassa lokassa magguddesako 3- samānopi "sakalatigāvute
magge sāmaṇeraṃ daṭṭhuṃ lacchāmī"ti taṃ magguddesakamakāsi.
    So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā
"kataro te tissa caṅkamo"ti pucchitvā tattha gantvā sāmaṇerassa
nisīdanapāsāṇe nisīditvā "tissa imasmiṃ ṭhāne sukhaṃ vasasī"ti pucchi. So āha "āma
bhante imasmiṃ me ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato
araññasaññā uppajjati, tāya sukhaṃ vasāmī"ti. Atha naṃ bhagavā "tissa bhikkhusaṃghaṃ
sannipātehi, buddhadāyajjaṃ te dassāmī"ti vatvā sannipatite bhikkhusaṃghe
upasampādetvā attano vasanaṭṭhānaṃyeva agamāsīti. Ayaṃ turitacārikā nāma.
    Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaaḍḍhayojanavasena
piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ pana
cārikaṃ caranto bhagavā mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ
@Footnote: 1 cha.Ma. pānavattaṃ   2 cha.Ma. no    3 cha.Ma. maggadesako. evamuparipi
Tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ,
majjhimamaṇḍalaṃ chayojanasatikaṃ, antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ
caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṃghaparivāro
nikkhamati, samantā yojanasataṃ ekakolāhalaṃ ahosi, purimaṃ purimaṃ āgatā
nimantetuṃ labhanti, itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati,
tatra bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ
āmisapaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhento
navahi māsehi cārikaṃ pariyosāpeti.
    Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā hoti, mahāpavāraṇāya
apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā
migasirassa paṭhamadivase mahābhikkhusaṃghaparivāro nikkhamitvā majjhimamaṇḍalaṃ osarati,
aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati,
vuttanayeneva itaresu dvīsu maṇḍalesu  sakkāro majjhimamaṇḍale osarati, bhagavā
purimanayeneva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti.
    Sace pana catumāsaṃ vuṭṭhavassassāpi bhagavato veneyyasattā aparipakkindriyā
honti, tesaṃ indriyaparipākaṃ āgamayamāno aparaṃpi ekamāsaṃ vā dviticatumāsaṃ
vā tattheva vasitvā mahābhikkhusaṃghaparivāro nikkhamati, vuttanayeneva itaresu dvīsu
maṇḍalesu sakkāro antomaṇḍale osarati, bhagavā purimanayeneva lokaṃ
anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ
pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu
carati. Athakho ye duggatā bālā jiṇṇā byādhitā, te kadā tathāgataṃ āgantvā
passissanti, mayi pana cārikaṃ carante mahājano tathāgatadassanaṃ labhissati, tattha
keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ
dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti, tantesaṃ bhavissati
dīgharattaṃ hitāya sukhāyāti evaṃ lokānukampāya cārikaṃ carati.
    Apica catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti jaṅghāvihāravasena
sarīraphāsukatthāya, atthuppattikālaṃ abhikaṅkhanatthāya, bhikkhūnaṃ sikkhāpadapaññāpanatthāya,
tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi
catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti buddhaṃ saraṇaṃ gacchissantīti
vā, dhammaṃ saraṇaṃ gacchissantīti vā, saṃghaṃ saraṇaṃ gacchissantīti vā, mahatā
dhammassavanena 1- catasso parisā santappessāmāti 2- vāti. Aparehi pañcahi kāraṇehi
buddhā bhagavanto cārikaṃ caranti, pāṇātipātā viramissantīti vā, adinnādānā,
kāmesu micchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā viramissantīti vāti.
Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti paṭhamajjhānaṃ
paṭilabhissantīti vā, dutiyaṃ .pe. Nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti
vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti sotāpattimaggaṃ
adhigamissantīti vā, sotāpattiphalaṃ .pe. Arahattaphalaṃ sacchikarissantīti vāti, ayaṃ
aturitacārikā, sā idha adhippetā. Sā panesā duvidhā hoti nibandhacārikā
anibandhacārikā ca. Tattha yaṃ ekasseva bodhaneyyasattassa atthāya gacchati, ayaṃ
nibandhacārikā nāma. Yaṃ pana gāmanigamanagarapaṭipāṭivasena carati, ayaṃ
anibandhacārikā nāma, esā idha adhippetā.
    Senāsanaṃ saṃsāmetvāti senāsanaṃ paṭisāmetvā. Taṃ pana paṭisāmento
thero na cūḷapattamahāpattacūḷathālakamahāthālakapattuṇṇa 3- cīvaradukūlacīvarādīnaṃ bhaṇḍikaṃ
katvā sappitelādīnaṃ vā pana ghaṭe pūrāpetvā gabbhe nidahitvā dvāraṃ pidhāya
kuñcikamuddikādīni yojāpesi. "sace na hoti bhikkhu vā sāmaṇero vā ārāmiko
vā upāsako vā, catūsu pāsāṇesu mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ
āropetvā cīvaravaṃse vā cīvararajjuyā vā upari puñjaṃ katvā dvāravātapānaṃ
thaketvā pakkamitabban"ti 4- vacanato pana nevāsikabhikkhuṃ āpucchanamattakeneva
paṭisāmesi.
@Footnote: 1 cha.Ma. dhammavassena      2 cha.Ma. santappessāmīti
@3 cha.Ma.....paṭṭuṇṇa....      4 vinaYu. cūḷa. 7/361/159 gamikavattakathā
    Yena sāvatthī tena cārikaṃ pakkāmīti satthudassanakāmo hutvā yena
disābhāgena sāvatthī tena pakkāmi, pakkamanto 1- ca na suddodhanamahārājassa
ārocāpetvā sappitelamadhuphāṇitādīni gāhāpetvā pakkanto, yūthaṃ pahāya nikkhanto
pana mattahatthī viya asahāyakicco sīho viya pattacīvaramattaṃ ādāya ekakova
pana mattahatthī viya asahāyakicco sīho viya pattacīvaramattaṃ ādāya ekakova
pakkāmi, kasmā panesa pañcasatehi attano antevāsikehi saddhiṃ rājagahaṃ
agantvā idāni nikkhantoti. Rājagahaṃ kapilavatthuto dūraṃ saṭṭhī yojanāni.
Sāvatthī pana pañcadasa. Satthā rājagahato pañcacattāḷīsayojanaṃ āgantvā
sāvatthiyaṃ viharati, idāni āsanno jātoti sutvā nikkhamīti akāraṇaṃ etaṃ.
Buddhānaṃ santikaṃ gacchanto hi esa yojanasahassaṃpi gaccheyya, tadā pana
kāyaviveko na sakkā laddhunti. Bahūhi saddhiṃ gamanakāle hi ekasmiṃ gacchāmāti
vadante eko idheva vasāmāti vadati. Ekasmiṃ vasāmāti vadante eko gacchāmāti
vadati. Tasmā icchiticchitakkhaṇe samāpattiṃ appetvā nisīdituṃ vā phāsukasenāsane
kāyavivekaṃ laddhuṃ vā na sakkā hoti, ekakassa pana taṃ sabbaṃ sulabhaṃ hotīti
tadā agantvā idāni pakkāmi.
    Cārikaṃ caramānoti ettha kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ
buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddena sāvakānaṃpi vuccati
kilañjādīhi kataṃ vījaniṃpi tālapaṇṇaṃ 2- viya. Yena bhagavāti sāvatthiyā avidūre
ekasmiṃ gāme 3- piṇḍāya caritvā katabhattakicco jetavanaṃ pavisitvā
sāriputtattherassa vā mahāmoggallānattherassa vā vasanaṭṭhānaṃ gantvā pāde dhovitvā
makkhetvā pānīyaṃ vā pānakaṃ vā pivitvā thokaṃ vissamitvā satthāraṃ passissāmīti
evaṃ cittaṃ 4- anuppādetvā ujukaṃ gandhakuṭipariveṇameva agamāsi. Therassa hi
satthāraṃ daṭṭhukāmassa aññena bhikkhunā kiccaṃ nattha. Tasmā rāhulaṃ vā ānandaṃ
vā gahetvā okāsaṃ kāretvā satthāraṃ passissāmīti evaṃpi cittaṃ na
uppādesi.
@Footnote: 1 Sī. pakkamantopi          2 cha.Ma. tālavaṇṭaṃ
@3 cha.Ma. gāmake            4 cha.Ma. cittampi
    Thero hi sayameva buddhasāsane vallabho rañño saṅgāmavijayamahāyodho
viya. Yathā hi tādisassa yodhassa rājānaṃ daṭṭhukāmassa aññaṃ sevitvā 1-
dassanakammannāma natthi, vallabhatāya sayameva passati, evaṃ theropi buddhasāsane
vallabho, tassa aññaṃ sevitvā satthu dassanakiccaṃ natthīti pāde dhovitvā
pādapuñchanamhi puñchitvā yena bhagavā tenupasaṅkami, bhagavāpi "paccūsakāleyeva
mantāniputto āgamissatī"ti addasa. Tasmā gandhakuṭiṃ pavisitvā sūcighaṭikaṃ
adatvāva darathaṃ paṭippassambhetvā uṭṭhāya nisīdi. Thero kavāṭaṃ paṇāmetvā
gandhakuṭiṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Dhammiyā kathāyāti
bhagavā dhammiṃ kathaṃ kathento cūḷagosiṅgasutte 2- tiṇṇaṃ kulaputtānaṃ sāmaggirasānisaṃsaṃ
kathesi, sekhasutte 3- āvasathānisaṃsaṃ, ghaṭikārasutte 4- satipaṭilābhikaṃ
akatapubbenivāsappaṭisaṃyuttaṃ 5- kathaṃ, raṭṭhapālasutte 6- cattāro dhammuddese,
selasutte 7- pāṇakānisaṃsakathaṃ, upakkilesasutte 8- bhaguttherassa dhammakathaṃ kathento
ekībhāve ānisaṃsaṃ kathesi, imasmiṃ pana rathavinīte āyasmato puṇṇassa kathento
dasakathāvatthunissayaṃ anantanayaṃ nāma dassesi puṇṇa ayaṃpi appicchakathāyeva
santosakathāyevāti. Paṭisambhidāpattassa sāvakassa velante ṭhatvā mahāsamudde
hatthappasāraṇaṃ viya ahosi.
    Yenandhavananti tadā kira pacchābhatte jetavanaṃ ākiṇṇaṃ hoti, bahū
khattiyabrāhmaṇādayo jetavanaṃ osaranti, rañño cakkavattissa khandhāvāraṭṭhānaṃ
viya hoti, na sakkā pavivekaṃ labhituṃ. Andhavanaṃ pana padhānagharasadisaṃ pavivittaṃ,
tasmā yenandhavanaṃ tenupasaṅkami. Kasmā pana mahāthere na addasa? evaṃ
kirassa ahosi "sāyaṇhasamaye āgantvā mahāthere disvā puna dasabalaṃ passissāmi,
evaṃ mahātherānaṃ ekaṃ upaṭṭhānaṃ bhavissati, satthu dve bhavissanti, tato satthāraṃ
vanditvā mama vasanaṭṭhānameva gamissāmī"ti.
@Footnote: 1 Ma. pesitvā evamuparipi    2 Ma.mū. 12/325/289      3 Ma.Ma. 13/22/17
@4 Ma.Ma. 13/282/258     5 cha.Ma. akata-saddo na dissati   6 Ma.Ma. 13/293/268
@7 Ma.Ma. 13/396/380     8 Ma. upari. 14/236/202
                         Sattavisuddhipañhavaṇṇanā
    [256] Abhiṇhaṃ kittayamāno ahosīti punappunaṃ vaṇṇaṃ kittayamāno
vihāsi. Thero kira tato paṭṭhāya divase divase saṃghamajjhe "puṇṇo kira nāma
mantāniputto 1- catūhi parisāhi saddhiṃ asaṃsaṭṭho, so dasabalassa dassanatthāya
āgamissati, kacci nu kho maṃ adisvāva gamissatī"ti theranavamajjhimānaṃ satikaraṇatthaṃ
āyasmato puṇṇassa guṇaṃ bhāsati. Evaṃ kirassa ahosi "mahallakabhikkhū nāma na
sabbakālaṃ antovihāre honti, guṇakathāya panassa kathitāya yo ca naṃ bhikkhuṃ
passissati, so āgantvā 2- ārocessatī"ti. Athāyaṃ therasseva saddhivihāriko
taṃ āyasmantaṃ mantāniputtaṃ pattacīvaramādāya gandhakuṭiṃ pavisantaṃ addasa. Kathaṃ
pana naṃ esa aññāsīti. Puṇṇa puṇṇāti vatvā kathentassa bhagavato dhammakathāya
aññāsi "ayaṃ so thero, yassa me upajjhāyo abhiṇhaṃ kittayamāno hotī"ti.
Iti so āgantvā therassa ārocesi. Nisīdanaṃ ādāyāti nisīdanaṃ nāma sadasaṃ
vuccati avāyimaṃ. Thero pana cammakkhaṇḍaṃ gahetvā agamāsi. Piṭṭhito piṭṭhitoti
pacchato pacchato. Sīsānulokīti yo unnataṭṭhāne piṭṭhiṃ passanto ninnaṭṭhāne
sīsaṃ passanto gacchati, ayampi sīsānulokīti vuccati. Tādiso hutvā anubandhi.
Thero hi kiñcāpi saṃyatapadasaddatāya accāsanno hutvā gacchantopi padasaddena
na bādhati, "nāyaṃ sammodanakālo"ti ñatvā pana na accāsanno, andhavanaṃ
nāma mahantaṃ, ekasmiṃ ṭhāne nisinnaṃ 3- apassantena āvuso puṇṇa puṇṇāti
aphāsukasaddo kātabbo hotīti  nisinnaṭṭhānajānanatthaṃ nātidūre hutvā sīsānulokī
agamāsi. Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi.
    Tattha āyasmāpi puṇṇo, udiccabrāhmaṇajacco, sāriputtattheropi.
Puṇṇattheropi suvaṇṇavaṇṇo. Sāriputtattheropi. Puṇṇattheropi arahattaphala-
samāpattisamāpanno, sāriputtattheropi. Puṇṇattheropi kappasatasahassaṃ abhinīhāra-
sampanno, sāriputtattheropi kappasatasahassādhikaṃ ekamasaṅkheyyaṃ. Puṇṇattheropi
@Footnote: 1 cha.Ma. mantāṇiputto evamuparipi   2 Sī. sova me āgantvā   3 cha.Ma. nilīnaṃ
Paṭisambhidāpatto mahākhīṇāsavo, sāriputtattheropi. Iti ekaṃ kanakaguhaṃ paviṭṭhā
dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ
supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā
dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya,
ekaṃ paṇḍukambalasilaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve
hāritamahābrahmāno viya ca te dvepi brāhmaṇajaccā dvepi suvaṇṇavaṇṇā
dvepi samāpattilābhino dvepi abhinīhārasampannā dvepi paṭisambhidāpattā
mahākhīṇāsavā ekavanasaṇḍaṃ anupaviṭṭhā taṃ vanasaṇḍaṃ 1- sobhayiṃsu.
    Bhagavati no āvuso brahmacariyaṃ vussatīti āvuso kiṃ amhākaṃ bhagavato
santike āyasmatā brahmacariyaṃ vussatīti idaṃ āyasmā sāriputto tassa bhagavati
brahmacariyavāsaṃ jānantopi kathāsamuṭṭhāpanatthaṃ pucchi. Purimakathāya hi
appatiṭṭhitāya pacchimakathā na jāyati, tasmā evaṃ pucchi. Thero anujānanto
"evamāvuso"ti āha. Athassa pañhāvissajjanaṃ sotukāmo āyasmā sāriputto "kiṃ
nu kho āvuso sīlavisuddhatthaṃ bhagavati  brahmacariyaṃ vussatī"ti paṭipāṭiyā satta
visuddhiyo pucchi. Tāsaṃ vitthārakathā visuddhimagge vuttā āyasmā pana puṇṇo
yasmā catuppārisuddhisīlādīsu ṭhitassāpi brahmacariyavāso matthakaṃ na pāpuṇāti,
tasmā "no hidaṃ āvuso"ti sabbaṃ paṭikkhipi.
    Kimatthaṃ carahāvusoti yadi sīlavisuddhiādīnaṃ atthāya brahmacariyaṃ na vussati,
atha kimatthaṃ vussatīti pucchi. 2- Anupādāparinibbānatthaṃ kho āvusoti ettha
anupādāparinibbānaṃ nāma appaccayaparinibbānaṃ. Dvedhā upādānāni
gahaṇūpādānañca paccayūpādānañca. Gahaṇūpādānaṃ nāma kāmūpādānādikaṃ catubbidhaṃ,
paccayūpādānaṃ nāma avijjāpaccayā saṅkhārāti evaṃ vuttapaccayā. Tattha
gahaṇūpādānavādino ācariyā anupādāparinibbānanti catūsu upādānesu aññatarenāpi
kañci dhammaṃ agahetvā pavattaṃ arahattaphalaṃ anupādāparinibbānanti kathenti.
Taṃ hi na ca upādānasampayuttaṃ hutvā kañci  dhammaṃ upādiyati, kilesānañca
@Footnote: 1 cha.Ma. vanaṭṭhānaṃ         2 Sī. pucchati
Parinibbutante jātattā parinibbānanti vuccati. Paccayūpādānavādino pana
anupādāparinibbānanti appaccayaparinibbānaṃ. Paccayavasena anuppannaṃ  asaṅkhataṃ
amatadhātumeva anupādāparinibbānanti kathenti. Ayaṃ anto, ayaṃ koṭi, ayaṃ
niṭṭhā. Appaccayaparinibbānaṃ pattassa hi brahmacariyavāso matthakaṃ patto nāma
hoti, tasmā thero "anupādāparinibbānatthan"ti āha.
    Atha naṃ anuyuñjanto āyasmā sāriputto "kiṃ nu kho āvuso sīlavisuddhi
anupādāparinibbānan"ti puna pucchaṃ ārabhi.
    [258] Theropi sabbaparivaṭṭesu tatheva paṭikkhipitvā pariyosāne
dosaṃ dassento sīlavisuddhiṃ ce āvusotiādimāha. Tattha paññapeyyāti yadi
paññapeyya. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyyāti
saṅgahaṇadhammameva niggahaṇadhammaṃ sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva
asaṅkhatadhammanti paññapeyyāti attho. Ñāṇadassanavisuddhiyaṃ pana sappaccayadhammameva
appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti ayamevattho gahetabbo.
Puthujjano hāvusoti ettha vaṭṭānugato lokiyabālaputhujjano daṭṭhabbo. So
hi catuppārisuddhisīlamattassāpi abhāvato sabbasova 1- aññatra imehi dhammehi.
Tenahīti yena kāraṇena ekacce paṇḍitā upamāya atthaṃ jānanti, tena kāraṇena
upamante karissāmīti attho.
                          Sattarathavinītavaṇṇanā
    [259] Satta rathavinītānīti vinītaassājānīyayutte satta rathe. Yāvadeva
cittavisuddhatthāti āvuso ayaṃ sīlavisuddhi nāma yāvadeva cittavisuddhatthā.
Cittavisuddhatthāti nissakkavacanametaṃ. Ayaṃ panettha attho, yāvadeva
cittavisuddhisaṅkhāto attho, 2- tāva ayaṃ sīlavisuddhi nāma icchitabbā. Yā pana ayaṃ
cittavisuddhi, esā sīlavisuddhiyā attho, ayaṃ koṭi, idaṃ pariyosānaṃ,
cittavisuddhiyaṃ ṭhitassa hi sīlavisuddhikiccaṃ kataṃ nāma hotīti. Esa nayo sabbapadesu.
@Footnote: 1 cha.Ma. sabbaso           2 cha.Ma. cittavisuddhisaṅkhātā atthā
    Idaṃ panettha opammasaṃsandanaṃ:- rājā pasenadikosalo viya hi jarāmaraṇabhīruko
yogāvacaro daṭṭhabbo, sāvatthīnagaraṃ viya sakkāyanagaraṃ, sāketanagaraṃ viya
nibbānanagaraṃ, rañño sākete vaḍḍhiāvahassa sīghaṃ gantvā pāpuṇitabbassa
accāyikassa kiccassa uppādakālo viya yogino anabhisametānaṃ catunnaṃ
ariyasaccānaṃ abhisamayakiccassa uppādakālo, sattarathavinītāni viya satta visuddhiyo,
paṭhamaṃ rathavinītaṃ āruḷhakālo viya sīlavisuddhiyaṃ ṭhitakālo, paṭhamarathavinītādīhi
dutiyādīni āruḷhakālo viya sīlavisuddhiādīhi cittavisddhiādīsu ṭhitakālo,
sattamena rathavinītena sākete antepuradvāre oruyha uparipāsāde
ñātimittagaṇaparivutassa surasabhojanaparibhogakālo viya yogino ñāṇadassanavisuddhiyā
sabbakilese khepetvā dhammavarapāsādaṃ āruyha paropaṇṇāsakusaladhammaparivārassa
nibbānārammaṇaṃ phalasamāpattiṃ appetvā nirodhasayane nisinnassa
lokuttarasukhānubhavanakālo daṭṭhabbo.
    Iti āyasmantaṃ puṇṇaṃ dasakathāvatthulābhiṃ dhammasenāpati sāriputtatthero
satta visuddhiyo pucchi. Āyasmā puṇṇo dasakathāvatthūni vissajjesi. Evaṃ
pucchanto pana dhammasenāpati kiṃ jānitvā pucchi, udāhu ajānitvā? titthakusalo
vā pana hutvā visayasmiṃ pucchi, udāhu atitthakusalo  hutvā avisayasmiṃ?
puṇṇattheropi kiṃ jānitvā vissajjesi, udāhu ajānitvā?  titthakusalo vā pana
hutvā visayasmiṃ vissajjesi, udāhu atitthakusalo hutvā avisayeti? jānitvā
titthakusalo hutvā visaye pucchīti hi vadamāno dhammasenāpatiṃyeva vadeyya. Jānitvā
titthakusalo hutvā visaye vissajjesīti vadamāno puṇṇattheraṃyeva vadeyya. Yaṃ hi
visuddhīsu saṅkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Yaṃ kathāvatthūsu saṅkhittaṃ, taṃ
visuddhīsu vitthiṇṇaṃ. Tadiminā nayena veditabbaṃ.
    Visuddhīsu hi ekā sīlavisuddhi cattāri kathāvatthūni  hutvā āgatā
appicchakathā santuṭṭhikathā asaṃsaggakathā sīlakathāti, ekā cittavisuddhi tīṇi
kathāvatthūni hutvā āgatā pavivekakathā viriyārambhakathā samādhikathāti, evaṃ tāva
yaṃ visuddhīsu saṅkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Kathāvatthūsu pana ekā paññākathā
pañca visuddhiyo hutvā āgatā diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi
Maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhīti, evaṃ yaṃ
kathāvatthūsu saṅkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ, tasmā sāriputtatthero satta
visuddhiyo pucchanto na aññaṃ pucchi, dasakathāvatthūniyeva pucchi. Puṇṇattheropi
satta visuddhiyo vissajjento na aññaṃ vissajjesi, dasakathāvatthūniyeva
vissajjesīti. Iti ubhopete jānitvā titthakusalā hutvā visayeyeva pañhaṃ
pucchiṃsu ceva vissajjesuṃ cāti veditabbā.
    [260] Konāmāyasmāti na thero tassa nāmaṃ na jānāti.
Jānantoyeva pana sammodituṃ labhissāmīti pucchi. Kathañca pana āyasmantanti idaṃ pana
thero sammodamāno āha. Mantāniputtoti mantāniyā brāhmaṇiyā putto.
Yathātanti ettha tanti nipātamattaṃ, yathā sutavatā sāvakena byākātabbā, evameva
byākatāti ayamettha saṅkhepattho. Anumassa anumassāti dasakathāvatthūni ogāhetvā
anupavisitvā. Velaṇḍupakenāti ettha velaṃ 1- vuccati vatthaṃ, aṇḍūpakaṃ cumbaṭakaṃ.
Vatthacumbaṭakaṃ sīse katvā āyasmantaṃ tattha vā nisīdāpetvā pariharantāpi
sabrahmacārī dassanāya labheyyuṃ, evaṃ laddhadassanaṃpi tesaṃ lābhāyevāti aṭṭhānaparikappena
abhiṇhadassanassa upāyaṃ dassesi. Evaṃ apariharantena hi pañhaṃ vā pucchitukāmena
dhammaṃ vā sotukāmena "thero kattha ṭhito kattha nisinno"ti pariyesantena
caritabbaṃ hoti. Evaṃ pariharantena 2- pana icchiticchitakkhaṇeyeva sīsato oropetvā
mahārahe āsane nisīdāpetvā sakkā hoti 3- pañhaṃ vā pucchituṃ dhammaṃ vā
sotuṃ. Iti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi.
    Sāriputtoti ca pana manti sāriyā brāhmaṇiyā puttoti ca pana evaṃ
maṃ sabrahmacārī jānanti. Satthukappenāti satthusadisena. Iti ekapadeneva āyasmā
puṇṇo sāriputtattheraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi. Therassa hi
imasmiṃ ṭhāne ekantadhammakathikabhāvo pākaṭo ahosi. Amaccaṃ hi purohitaṃ
mahantoti vadamāno rājasadisoti vadeyya, goṇaṃ hatthippamāṇoti, vāpiṃ
samuddappamāṇoti, ālokaṃ candimasuriyālokappamāṇoti, ito paraṃ etesaṃ mahantabhāvakathā
@Footnote: 1 cha.Ma. celaṇḍu... celaṃ    2 cha.Ma. pariharantā   3 cha.Ma. honti
Nāma natthi. Sāvakaṃpi mahāti vadanto satthupaṭibhāgoti vadeyya, ito paraṃ tassa
mahantabhāvakathā nāma natthi. Iccāyasmā puṇṇo ekapadeneva theraṃ candamaṇḍalaṃ
āhacca ṭhapento viya ukkhipi.
    Ettakaṃpi no nappaṭibhāseyyāti paṭisambhidāpattassa appaṭibhāṇaṃ nāma
natthi. Yā panāyaṃ upamā āhaṭā, taṃ na āhareyyāma, atthameva katheyyāma.
Upamāhi ajānantānaṃ āhariyatīti ayamettha adhippāyo. Aṭṭhakathāyaṃ pana idaṃpi
paṭikkhipitvā upamā nāma buddhānaṃpi santike āhariyati, theraṃ panesa apacāyamāno
evamāhāti.
    Anumassa anumassa pucchitāti dasakathāvatthūni ogāhetvā ogāhetvā
pucchitā. Kiṃ pana pañhassa pucchanaṃ bhāriyaṃ, udāhu vissajjananti. Uggahetvā
pucchanaṃ no bhāriyaṃ, vissajjanaṃ pana bhāriyaṃ. Sahetukaṃ vā sakāraṇaṃ katvā
pucchanaṃpi vissajjanaṃpi bhāriyameva. Samanumodiṃsūti samacittā hutvā anumodiṃsu. Iti
yathānusandhināva desanā niṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      rathavinītasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 8 page 41-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1058              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1058              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5829              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]