ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                         5. Nivapasuttavannana
    [261] Evamme sutanti nivapasuttam. Tattha nevapikoti yo miganam
gahanatthaya aranne tinabijani vapati "idam tinam khaditum agate mige sukham
ganhissami"ti. Nivapanti vappam. Nivuttanti vapitam. 1- Migajatati migaghata.
Anupakhajjati anupavisitva. Mucchitati tanhamucchanaya mucchita, tanhaya hadayam
pavisitva mucchanakaram papitati attho. Madam apajjissantiti manamadam
apajjissanti. Pamadanti vissatthasatibhavam. Yathakamakaraniya bhavissantiti yatha
icchissama, tatha katabba bhavissanti. Imasmim nivapeti imasmim nivapatthane.
Etam kira nivapatinam nama atthi nidaghabhaddakam, tam yatha yatha nidagho hoti,
tatha tatha nivaravanam viya meghamala viya ca ekagghanam hoti, tam luddaka ekasmim
udakaphasukatthane kasitva vapitva vatim katva dvaram yojetva rakkhanti. Atha
yada mahanidaghe sabbatinani sukkani 2-  honti, jivhatemanamattampi udakam
dullabham hoti, tada migajata sukkatinani ceva puranapannani ca khadanta
kampamana viya vicaranta nivapatinassa gandham ghayitva vadhabandhanadini aganayitva
vatim ajjhottharanta pavisanti. Tesam hi nivapatinam ativiya piyam hoti manapam.
Nevapiko te disva dve tini divasani pamatto viya hoti, dvaram vivaritva
titthati, anto nivapatthane tahim tahim udakaavatakapi honti, miga vivatadvarena
pavisitva khaditamattakam pivitamattakameva katva pakkamanti, punadivase kinci na
karontiti kanne calayamana khaditva pivitva ataramana gacchanti, punadivase
koci kinci katta natthiti yavadattham khaditva pivitva mandalagumbam pavisitva
nipajjanti. Luddaka tesam pamattabhavam janitva dvaram pidhaya samparivaretva
kotito patthaya kottetva gacchanti, evam te tasmim nivape nevapikassa
yathakamakaraniya bhavanti.
@Footnote: 1 Si. nivapitam      2 cha.Ma. sukkhani. evamuparipi
    [262] Tatra bhikkhaveti bhikkhave tesu migajatesu. Pathama migajatati
migajata pathamadutiya nama natthi. Bhagava pana agatapatipativasena kappetva
pathama dutiya tatiya catutthati namam aropetva dassesi. Iddhanubhavati
yathakamam kattabbabhavato, vasibhavoyeva hi ettha iddhiti ca anubhavoti ca
adhippeto.
    [263] Bhayabhogati bhayena bhogato. Balaviriyanti aparaparam sancaranakavayodhatu
  sa parihayiti attho.
    [264] Upanisaya asayam kappeyyamati anto nipajjitva khadantanampi
bhayameva, bahirato agantva khadantanampi bhayameva, mayam pana amum nivapatthanam
nissaya ekamante asayam kappeyyamati cintayimsu. Upanissaya asayam kappayimsuti
luddaka nama na sabbakalam appamatta honti. Mayam tattha tattha mandalagumbesu
ceva vatipadesu ca nipajjitva etesu mukhadhovanattham va aharakiccakaranattham va
pakkantesu  nivapavatthum pavisitva khaditamattam pivamattam 1- katva amhakam
vasanatthanam pavisissamati nivapavatthum upanissaya gahanesu gumbavatipadadisu
asayam kappayimsu. Bhunjimsuti vuttanayena luddakanam pamadakalam natva sighasigham
pavisitva bhunjimsu. Ketabhinoti sikkhitakeratika. Iddhimantati iddhimanto viya.
Parajanati yakkha. Ime na migajatati. Agatim va gatim vati imina nama thanena
agacchanti, amutra gacchantiti idam nesam na janama. Dandavagurahiti 2-
dandavagurajalehi. Samanta sappadesamanuparivaresunti atimayavino ete, na duram
gamissanti, santikeyeva nipanna bhavissantiti nivapakkhettassa samanta sappadesam
mahantam okasam anuparivaresum. Addasasunti 3- evam parivaretva vagurajalam
samantato caletva olokenta addasamsu. Yattha teti yasmim thane te gaham
agamamsu, tam thanam addasamsuti attho.
    [265] Yannuna mayam yattha agatiti te kira evam cintayimsu "anto
nipajjitva anto khadantanampi bhayameva, bahirato agantva khadantanampi
@Footnote: 1 cha.Ma. ayam patho na dissati   2 cha.Ma., Si., i. dandavakarahi   3 cha.Ma. addasamsuti
Santike vasitva khadantanampi bhayameva, tepi hi vagurajalena parikkhipitva
gahitayeva"ti, tena tesam etadahosi "yannuna mayam yattha nevapikassa ca
nevapikaparisaya ca agati avisayo, tattha tattha seyyam kappeyyama"ti. Anne
ghattessantiti tato tato durataravasino anne ghattessanti. Te ghattita anneti
tepi ghattita anne tato durataravasino ghattessanti. Evam imam nivapam nivuttam
sabbaso migajata parimuccissantiti evam imam amhehi nivuttam nivapam sabbe
migaghata migasangha vissajjessanti pariccajissanti. Ajjhupekkheyyamati tesam
gahane abyavata bhaveyyamati, yatha tatha agacchantesu hi tarunapotako va mahallako
va dubbalo va yutha parihino va sakka honti laddhum, anagacchantesu kinci
natthi. Ajjhupekkhimsu kho bhikkhaveti evam cintetva abyavata ahesum.
    [267] Amum nivapam nivuttam marassa amuni ca lokamisaniti ettha
nivapoti va lokamisaniti va vattamisabhutanam pancannam kamagunanametam adhivacanam.
Maro na ca vijani viya kamagune vapento ahindati, kamagunagiddhanam pana
upari vasam vatteti, tasma kamaguna marassa nivapa nama honti. Tena vuttam
"amum nivapam nivuttam marassa"ti. Na parimuccimsu marassa iddhanubhavati marassa
vasam gata ahesum yathakamakaraniya. Ayam saputtabhariyapabbajjaya agataupama.
    [268] Cetovimutti parihayiti ettha cetovimutti nama aranne
vasissamati uppannaajjhasayo, so parihayiti attho. Tathupame aham ime dutiyeti
ayam brahmanadhammikapabbajjaya upama. Brahmana hi atthacattalisa  vassani
komarabrahmacariyam caritva vattupacchedabhayena pavenim ghatayissamati dhanam pariyesitva
bhariyam gahetva agaramajjhe vasanta ekasmim putte jate "amhakam putto
jato 1- vattam na ucchinnam paveni ghatita"ti puna nikkhamitva pabbajanti va
tameva va sakalantam vasanti. 2-
    [269] Evam hi te bhikkhave tatiyapi samanabrahmana na parimuccimsuti
purima viya tepi marassa iddhanubhava na muccimsu, yathakamakaraniyava ahesum. Kim
@Footnote: 1 Si. amhe sampatva, Ma. amhakam putta jata
@2 cha.Ma. sa'kalattavasam vasanti, Ma. sakalantam vasam vasanti
Pana te akamsuti. Gamanigamarajadhaniyo osaritva tesu tesu aramauyyanatthanesu
assamam mapetva nivasanta kuladarake hatthiassarathasippadini nanappakarani
sippani sikkhapesum. Iti te vagurajalena tatiya migajata viya marassa
papimato ditthijalena parikkhipitva yathakamakaraniya ahesum.
    [270] Tathupame aham ime catuttheti ayam imassa sasanassa upama ahata.
    [271] Andhamakasi maranti na marassa akkhini bhindi, vipassanapadakajjhanam
samapannassa pana bhikkhuno imam nama arammanam nissaya  cittam
vattatiti maro passitum na sakkoti. Tena vuttam "andhamakasi maran"ti. Apadam
vadhitva maracakkhunti teneva pariyayena yatha marassa cakkhum apadam hoti nippadam
appatittham nirarammanam, evam vadhitvati attho. Adassanam gato papimatoti teneva
pariyayena marassa papimato adassanam gato. Na hi so attano mamsacakkhuna
tassa vipassanapadakajjhanam samapannassa bhikkhuno nanasariram datthum sakkoti.
Pannaya cassa disva asava parikkhina hontiti maggapannaya cattari
ariyasaccani disva cattaro asava parikkhina honti. Tinno loke visattikanti
loke sattavisattabhavena visattikati evam sankham gatam. Athava "visattikati kenatthena
visattika. Visatati visattika, visatati visattika, vipulati visattika, visalati
visattika,  visamati visattika, visakkatiti visattika, visam haratiti visattika,
visam vadikati visattika, visamulati visattika, visaphalati visattika, visaparibhogati
visattika, visala va pana sa tanha rupe sadde gandhe rase photthabbe"ti 1-
visattika. Evampi visattikati sankham gatam tanham tinno nittinno uttinno.
Tena vuccati "tinno loke visattikan"ti.
                    Papancasudaniya majjhimanikayatthakathaya
                       nivapasuttavannana nitthita.
                          -------------
@Footnote: 1 khu. maha. 29/14/10 kamasuttaniddes(sya), khu. cula. 37/676/336
@khaggavisanasuttaniddesa (sya)



             The Pali Atthakatha in Roman Book 8 page 68-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1728&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1728&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6038              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6038              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]