ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page102.

7. Cūḷahatthipadopamasuttavaṇṇanā [288] Evamme sutanti cūḷahatthipadopamasuttaṃ. Tattha sabbasetena vaḷavābhirathenāti "setā sudaṃ assā yuttā honti setālaṅkāRā. Seto ratho setālaṅkāro setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālavījaniyā vījiyatī"ti 1- evaṃ vuttena sakalasetena catūhi vaḷavāhi yuttarathena. Ratho ca nāmeso duvidho hoti yodharatho alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā, dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti, dīghato dīgho, puthulato puthulo. Tattha chattaggāhako vālavījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukhena ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva. So sabbo sacakkapañjarakubbaro rajataparikkhitto ahosi. Vaḷavā pakatiyā setavaṇṇāva. Pasādhanampi tādisaṃ rajatamayaṃ ahosi. Rasmiyopi rajatapanāḷisuparikkhittā. Patodalaṭṭhipi rajataparikkhittā. Brāhmaṇopi setavatthaṃ nivāsetvā setaṃyeva uttarāsaṅgaṃ akāsi, setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā, kaṇṇesu kuṇḍalānīti evamādialaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanagandhamālālaṅkārā ahesuṃ. Tena vuttaṃ "sabbasetena vaḷavābhirathenā"ti. Sāvatthiyā niyyātīti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti, ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva ghosanā kariyati, taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Ye pakkantā, tepi "puññavato sirisampattiṃ passissāmā"ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ @Footnote: 1 saṃ. mahā. 19/4/4 jāṇussoṇibrāhmaṇasutta

--------------------------------------------------------------------------------------------- page103.

Okiritvā lājapañcamehi pupphehi abhikiritvā 1- puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpagandhavāsitaṃ 2- karonti. Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepana- mālālaṅkārā setacchattāni gahetvā parivārenti, tato mahājanassa sannipātanatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni, tadanantaraṃ kahāpaṇe vikiranti, mahājanā sannipatanti, ukkuṭṭhiyo ceva celukkhepā ca pavattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati, puññavantā manussā ekabhūmikādipāsāde āruyha sukkapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Tena vuttaṃ "sāvatthiyā niyyātī"ti. Divā divassāti divasassapi divā, majjhanhakāleti attho. Pilotikaṃ paribbājakanti pilotikāti evaṃ itthīliṅgavohāravasena laddhanāmaṃ paribbājakaṃ. So kira paribbājako daharo paṭhamavaye ṭhito suvaṇṇavaṇṇo buddhupaṭṭhāko, pātova tathāgatassa ceva mahātherānañca upaṭṭhānaṃ katvā tidaṇḍakuṇḍikādiparikkhāraṃ ādāya jetavanā nikkhamitvā nagarābhimukho pāyāsi. Taṃ esa dūratova āgacchantaṃ addasa. Etadavocāti anukkamena santikaṃ āgataṃ sañjānitvā etaṃ "handa kuto nu bhavaṃ vacchāyano āgacchatī"ti gottaṃ kittento vacanaṃ avoca. Paṇḍito maññatīti 3- bhavaṃ vacchāyano samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho. Ko cāhaṃ bhoti bho samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ ko nāma. Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti. Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādiso vāti yo @Footnote: 1 cha.Ma. abhippakiritvā 2 cha.Ma. dhūpitavāsitaṃ 3 cha.Ma. maññeti

--------------------------------------------------------------------------------------------- page104.

Samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasapāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā himavantaṃ vā paṭhaviṃ vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati. Samaṇassa gotamassa paññaṃ jānantenāpi tassa ñāṇasadisameva sabbaññutañāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeṇḍikaṃ kataṃ. Uḷārāyāti uttamāya seṭṭhāya. Ko cāhaṃ bhoti bho ahaṃ samaṇassa gotamassa pasaṃsane ko nāma. Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi. Pasaṭṭhappasaṭṭhoti sabbaguṇānaṃ uttaritarehi sabbalokapasaṭṭhehi attano guṇeheva pasaṭṭho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi, yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi, evaṃ samaṇo gotamo sabbalokapasaṭṭhehi attano guṇeheva pasaṭṭho thomito sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi. Pasaṭṭhehi vā pasaṭṭhotipi pasaṭṭhappasaṭṭho. Ke pasaṭṭhā nāma? rājā pasenadikosalo kāsikosalavāsikehi pasaṭṭho, Bimbisāro aṅgamagadhavāsīhi. Vesālikā licchavī vajjīraṭṭhavāsīhi pasaṭṭhā. Pāveyyakā mallā, kosinārakā mallā, aññepi te te khattiyā tehi tehi jānapadehi pasaṭṭhā. Caṅkīādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā anekasatehi upāsakagaṇehi, visākhādayo upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇātherīādikā mahāsāvikā anekehi bhikkhunīsatehi, sāriputtattherādayo mahāsāvakā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasaṭṭhā. Te sabbepi dasabalaṃ thomenti vaṇṇenti pasaṃsantīti bhagavā "pasaṭṭhappasaṭaṭho"ti vuccati.

--------------------------------------------------------------------------------------------- page105.

Atthavasanti atthānisaṃsaṃ. Athassa paribbājako attano pasādakāraṇaṃ ācikkhanto seyyathāpi bho kusalo nāgavanikotiādimāha. Tattha nāgavanikoti nāgavanavāsiko anuggahitasippo puriso. Parato pana uggahitasippo puriso nāgavanikoti āgato. Cattāri padānīti cattāri ñāṇapadāni ñāṇavalañjāni, ñāṇena akkantaṭṭhānānīti attho. [289] Khattiyapaṇḍitetiādīsu paṇḍiteti paṇḍiccena samannāgate. Nipuṇeti saṇhe sukhumabuddhino, sukhumatthantarapaṭivijjhanasamatthe. Kataparappavādeti viññātaparappavāde ceva parehi saddhiṃ katavādapariccaye ca. Vālavedhirūpeti vālavedhidhanuggahasadise. Te bhindantā maññe carantīti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Pañhaṃ abhisaṅkharontīti dupadampi tipadampi catuppadampi pañhaṃ karonti. Vādaṃ āropessāmāti dosaṃ āropessāma. Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantīti kasmā na pucchanti.? bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati "ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti. So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyāti iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā viddhaṃseti. Khattiyapaṇḍitā "seyyo vata no, ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti. Apica buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena dasabale mahājanassa cittaṃ pasīdati, buddhā ca nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti "evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitun"ti attano pasannabhāveneva na pucchanti.

--------------------------------------------------------------------------------------------- page106.

Aññadatthūti ekaṃsena. Sāvakā sampajjantīti saraṇagamanavasena sāvakā honti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ, tadatthāya hi te pabbajanti. Manaṃ vata bho anassāmāti bho sace mayaṃ na upasaṅkameyyāma, iminā thokena anupasaṅkamanamattena apayirūpāsanamatteneva naṭṭhā bhaveyyāma, upasaṅkamanamattakena panamhā na naṭṭhāti attho. Dutiyapadaṃ purimasseva vevacanaṃ. Assamaṇāva samānātiādīsu pāpānaṃ asamitattā assamaṇāva. Avāhitattā ca pana abrāhmaṇāva. Kilesārīnaṃ ahatattā anarahantoyeva samānāti attho. [290] Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati, yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evameva yaṃ pītimayaṃ vacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Hatthipadopamoti hatthipadaṃ upamā assa dhammassāti hatthipadopamo. So na ettāvatā vitthārena paripūro hotīti dasseti. Nāgavanikoti uggahitahatthisippo hatthivanacāriko. Atha kasmā idha kusaloti na vuttoti. Parato "yo hoti kusalo"ti vibhāgadassanato. Yo hi koci pavisati, yo pana kusalo hoti, so neva tāva niṭṭhaṃ gacchati. Tasmā idha kusaloti avatvā parato vutto. [291] Vāmanikāti rassā āyāmatopi na dīghā mahākucchi hatthiniyo. Uccā ca nisevitanti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese ghaṃsitaṭṭhānaṃ. Uccā kāḷārikāti uccā ca yaṭṭhisadisapādā hutvā, kāḷārikā ca dantānaṃ kaḷāratāya. Tāsaṃ kira eko danto unnato hoti, eko onato. Ubhopi ca viraḷā honti, na āsannā. Uccā ca dantehi ārañjitānīti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese pharasunā pahataṭṭhānaṃ viya dāṭhāhi chinnaṭṭhānaṃ. Uccā kaṇerukā nāmāti uccā ca yaṭṭhisadisadīghapādā hutvā, kaṇerukā ca dantānaṃ kaṇerutāya, tā kira makuladāṭhā honti. Tasmā kaṇerukāti vuccati. So niṭṭhaṃ

--------------------------------------------------------------------------------------------- page107.

Gacchatīti so nāgavaniko yassa vatāhaṃ nāgassa anupadaṃ āgato, ayameva so, na añño. Yaṃ hi ahaṃ paṭhamapadaṃ disvā vāmanikānaṃ padaṃ idaṃ bhavissatīti niṭṭhaṃ na gato, yaṃpi tato orabhāge disvā kāḷārikānaṃ bhavissati, kaṇerukānaṃ bhavissatīti niṭṭhaṃ na gato, sabbantaṃ imasseva mahāhatthino padanti mahāhatthiṃ disvāva niṭṭhaṃ gacchati. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- nāgavanaṃ viya hi ādito paṭṭhāya yāva nīvaraṇappahānā dhammadesanā veditabbā, kusalo nāgavaniko viya yogāvacaro, mahānāgo viya sammāsambuddho, mahantaṃ hatthipadaṃ viya jhānābhiññā, nāgavanikassa tattha tattha hatthipadaṃ disvāpi vāmanikānaṃ padaṃ bhavissati, kāḷārikānaṃ kaṇerukānaṃ padaṃ bhavissatīti aniṭṭhaṅgatabhāvo viya yogino, imā jhānābhiññā nāma bāhirakaparibbājakānampi santīti aniṭṭhaṅgatabhāvo, nāgavanikassa tattha tattha mayā diṭṭhapadaṃ imasseva mahāhatthino, na aññassāti mahāhatthiṃ disvā niṭṭhaṅgamanaṃ viya ariyasāvakassa arahattaṃ patvāva niṭṭhaṅgamanaṃ. Idañca pana opammasaṃsandanaṃ matthake ṭhatvāpi kātuṃ vaṭṭati. Imasmiṃpi ṭhāne vaṭṭatiyeva, anukkamāgatampana pālipadaṃ gahetvā idheva kataṃ. Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha "idha tathāgato loke uppajjatī"ti. 1- Katthaci sāsanaṃ. Yathāha "idheva bhikkhave paṭhamo samaṇo, idha dutiyo samaṇo"ti. 2- Katthaci okāsaṃ. Yathāha:- "idheva tiṭṭhamānassa devabhūtassa me sato punevāya 3- ca me laddho evaṃ jānāhi mārisā"ti. 4- Katthaci padapūraṇamattameva. Yathāha "idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito"ti. 5- Idha pana lokaṃ upādāya vuttoti veditabbo. Idaṃ vuttaṃ hoti "brāhmaṇa imasmiṃ loke tathāgato uppajjati arahaṃ .pe. Buddho bhagavā"ti. @Footnote: 1 dī.Sī. 9/190/63 paṇītatarasāmaññaphala, 9/279/99 vijjācaraṇakathā @2 aṅ. catukka. 21/241/265-6 samaṇasutta 3 cha.Ma. punarāyu 4 dī. mahā. 10/369/244 @somanassapaṭilābhakathā 5 Ma.mū. 12/30/17 dhammadāyādasutta

--------------------------------------------------------------------------------------------- page108.

Tattha tathāgatasaddo mūlapariyāye, arahantiādayo visuddhimagge vitthāritā. Loke uppajjatīti ettha pana lokoti okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi tathāgato na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatthāpi na sabbaṭṭhānesu, "puratthimāya disāya kajaṅgalaṃ 1- nāma nigamo, tassāparena mahāsālo, tato paraṃ 2- paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe"ti 3- evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhatiyayojanasate parikkhepato navayojanasate majjhimappadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Tattha tathāgato sujātāya dinnamadhupāyāsabhojanato paṭṭhāya yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ, tathāgato loke uppanno hotīti ayaṃ hi ettha attho. So imaṃ lokanti so bhagavā imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ @Footnote: 1 cha.Ma. gajaṅgalaṃ 2 cha.Ma. paRā. evamuparipi 3 vinaYu. mahā. 5/259/24 cammakkhandhaka

--------------------------------------------------------------------------------------------- page109.

Veditabbaṃ. Samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmitta- samaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammatidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo. Aparo nayo:- sadevakaggahaṇena arūpāvacaradevaloko gahito. Samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpī brahmaloko. Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammatidevehi vā saha manussaloko avasesasabbasattaloko vā. Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi "māro mahānubhāvo chakāmāvacarissaro vasavattī, kiṃ sopi etena sacchikato"ti, tesaṃ vimatiṃ vidhamanto samārakanti āha. Yesaṃ pana ahosi "brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi .pe. Dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi sacchikato"ti, tesaṃ vimatiṃ vidhamanto sabrahmakanti āha. Tato ye cintesuṃ "puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kintepi sacchikatā"ti, tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammatideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo. 1- Porāṇā panāhu:- sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavū page satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi purimapadehi 2- pariyādiyanto @Footnote: 1 vibhāvanānukkamoti amhākaṃ khanti. upari pāṭho pana bhāvānukkamo bhāvavasena paresaṃ @ajjhāsayavasena sadevakantiādīnaṃ padānaṃ anukkamoti ṭīkāyaṃ vuttena sameti. @2 cha.Ma. padehi

--------------------------------------------------------------------------------------------- page110.

"sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussan"ti āha. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti. Sayaṃ abhiññā sacchikatvā pavedetīti sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā. Etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti ñāpeti 1- pakāseti. So dhammaṃ deseti ādimajjhapariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti. Majjhepi. Pariyosānepi. Kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti. Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva. Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ "ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ, diṭṭhi ca ujukā"ti. 2- "atthi bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā"ti 3- evaṃ vutto pana ariyamaggo majjhaṃ nāma, phalañceva nibbānañca pariyosānaṃ nāma. "etadatthamidaṃ brāhmaṇa brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosānan"ti 4- hi ettha phalaṃ pariyosānanti vuttaṃ. "nibbānogadhaṃ hi āvuso visākha brahmacariyaṃ nibbānaparāyanaṃ nibbānapariyosānan"ti 5- ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya ādimajjhapariyosānaṃ adhipapetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā @Footnote: 1 cha.Ma. viññāpeti 2 saṃ. mahā. 19/369/125 bhikkhusutta @3 saṃ. mahā. 19/1081/367 dhammacakkappavattanasutta, @vinaYu. mahā. 4/13/13 pañcavaggiyakathā @4 Ma.mū. 12/324/288 cūḷasāropamasutta 5 Ma.Ma. 12/466/416 cūlavedallasutta

--------------------------------------------------------------------------------------------- page111.

Majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ "so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇan"ti. Tasmā aññopi dhammakathiko dhammaṃ kathento:- ādimhi sīlaṃ deseyya majjhe maggaṃ vibhāvaye pariyosāne ca 1- nibbānaṃ esā kathikasaṇṭhitīti. Sātthaṃ sabyañjananti yassa hi yāgubhattaitthīpurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā "sātthaṃ desetī"ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavisaṭṭhasabbaniggahitabyañjanā vā, tassa damiḷakirāṭasavarādimilakkhūnaṃ 2- bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana:- sithilaṃ dhanitañca dīgharassaṃ garukaṃ lahukañceva niggahitaṃ sambandhaṃ vavatthitaṃ vimuttaṃ dasadhā byañjanabuddhiyā pabhedoti 3- evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇaṃ byañjanameva katvā dhammaṃ deseti. Tasmā "sabyañjanaṃ dhammaṃ desetī"ti vuccati. Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti "sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthī"ti. Parisuddhanti nirupakkilesaṃ. Yo hi imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā "parisuddhaṃ dhammaṃ desetī"ti vuccati. Brahmacariyaṃ pakāsetīti ettha brahmacariyanti sikkhāttayasaṅgahaṃ sakalasāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ .pe. Evaṃ parisuddhaṃ, evaṃ desento ca @Footnote: 1 cha.Ma. pariyosānamhi 2 ayaṃ porāṇako. ṭīkānayo pana evaṃ āgato @damiḷakirāṭasavanapādasikādimilakkhūti 3 su.vi. 1/160

--------------------------------------------------------------------------------------------- page112.

Sikkhāttayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisatīti? nīhatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitvā. 1- Mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā nīhatamānadappā honti, te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggaṇhitvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikā va bahukā, iti nīhatamānattā ca ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti. Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti paṭijāto. 2- Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammasāmimhi tathāgate "sammāsambuddho vata bhagavā"ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyapatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratana- pāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ "abbhokāso pabbajjā"ti. Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato. @Footnote: 1 cha.Ma. pabbajitā 2 Sī. jāto

--------------------------------------------------------------------------------------------- page113.

Nayidaṃ sukaraṃ .pe. Pabbajeyyanti ettha ayaṃ saṅkhepakathā:- yadetaṃ sikkhāttayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasaṃpi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāraṃ ajjhāvasantena ekantaparipuṇṇaṃ .pe. Carituṃ. Yannūnāhaṃ kese ca massuñca ohāretvā kāsāya rasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi. Tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñāti eva parivaṭṭo ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo hoti, vīsatiyā paṭṭhāya mahā. [292] Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento, sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbaṃpi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yampana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasatthotveva saṅkhaṃ gacchati. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ

--------------------------------------------------------------------------------------------- page114.

Āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako, tāya dayāya sampannatāya 1- sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati pāleti. Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti. Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūrācārī. 2- Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā. Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭiyati. Tasmā na so saccasandho, ayampana na tādiso, jīvitahetupi musāvādaṃ avatvā saccena saccaṃ sandahatiyevāti saccasandho. Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca thirakatho hoti, asinā sīse chijjantepi dve kathā na katheti, ayaṃ vuccati theto. Paccayikoti pattiyāyitabbako, saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ 3- natthi, evameva idan"ti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃ vādetīti attho. @Footnote: 1 cha.Ma. tāya dayāpannatāya 2 cha.Ma. dūracārī @3 Sī. parikkhitabbaṃ, Ma. paṭivekkhitabbaṃ

--------------------------------------------------------------------------------------------- page115.

Imesaṃ bhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃpi mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva karaṇīyena 1- bhinnānaṃ ekamekaṃ upasaṅkamitvā "tumahākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yuttan"tiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvāpi "tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan"tiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggo 2- natthi, na tattha vasituṃ icchatīti attho. "samaggarāmo"tipi pāli, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantuṃ 3- na acchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggīguṇaparidīpakameva vācaṃ bhāsati, na itaranti. Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. "nelaṅgo setapacchādo"ti 4- ettha vuttanelaṃ 5- viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaḍḍhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti 6- bahujanamanāpā. Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ vācaṃ katvā vadatīti dhammavādī. @Footnote: 1 cha.Ma. kāraṇena 2 cha.Ma. samaggā 3 cha.Ma. aññatra gantumpi @4 khu.u. 25/65/206 aparalakuṇḍakabhaddiyasutta 5 Sī. vuttasīlaṃ cha.Ma. @6 cittavuddhikarāti

--------------------------------------------------------------------------------------------- page116.

Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhātabbayuttavācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca "ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī"ti na akālena bhāsati, yuttakālampana avekkhitvā bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho atthasañhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyattā atthasampannaṃ, yaṃ vā so atthavādī atthaṃ vadati, tenatthena sañhitattā atthasañhitavācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti. [293] Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalubījaṃ 1- aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato uddhaṃ antoaruṇena. Tasmā antomajjhantike dasakkhattuṃ bhuñjamānopi ekabhattiko hoti, taṃ sandhāya vuttaṃ "ekabhattiko"ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti. Mālādīsu mālāti yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha pilandhanto dhāreti nāma. Ūnaṭṭhānaṃ pūrento maṇḍeti nāma. Gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho. @Footnote: 1 cha.Ma. phaḷubījaṃ

--------------------------------------------------------------------------------------------- page117.

Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ nāma akappiyattharaṇaṃ. Tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho. Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa 1- anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ. Itthīkumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsīdāsapaṭiggahaṇāti ettha dāsīdāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, "kappiyakārakaṃ dammi, ārāmikaṃ dammī"ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ, tasmā dūteyyapahiṇagamanānaṃ anuyogoti 2- evamettha attho daṭṭhabbo. 3- Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭantāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā 4- katvā gaṇhanto mahatiyā gaṇhati, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā @Footnote: 1 cha.Ma. odissa 2 cha.Ma. anuyogāti 3 cha.Ma. veditabbo 4 cha.Ma. sarūpā

--------------------------------------------------------------------------------------------- page118.

Gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti, tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā "suvaṇṇabhājanāni kīṇathā"ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati. Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena "sanikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhati, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā 1- saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañcaṃ 2- alabhantā hi khettaṃ amahantaṃpi mahantaṃ katvā minanti. Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañcaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatrīdamekaṃ vatthu:- eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto "kiṃ migo agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe migapotako ekan"ti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me bho migapotakena attho, migaṃ me dehī"ti āha. Tena hi "dve kahāpaṇe dehī"ti. So āha "nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno"ti. Āma dinnoti. "imaṃpi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayaṃ ca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī"ti. So kāraṇaṃ vadatīti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. lañjaṃ

--------------------------------------------------------------------------------------------- page119.

Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ, tasmā ukkoṭanasāciyogo vañcanasāciyoto nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Tampana vañcaneneva saṅgahitaṃ. Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ, evametasmā chedana .pe. Sahasākārā paṭivirato hoti. [294] So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭhaparikkhārā vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttaṃpi cetaṃ:- "ticīvarañca patto ca vāsi sūci ca bandhanaṃ parissāvanena aṭṭhete yuttayogassa bhikkhuno"ti. Te sabbe kāyaparihāriyāpi 1- honti kucchiparihāriyāpi. 1- Kathaṃ? ticīvaraṃ tāva Nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihāriyaṃ 1- hoti, cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihāriyaṃ hoti. Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriyo hoti. Āhāraṃ gahetvā bhuñjanakāle 2- kucchiparihāriyo 3- hoti. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ @Footnote: 1 cha.Ma. kāyaparihārikāpi,...hārikaṃ, evamuparipi, 2 Sī.Ma. vaḷañjanakāle @3 cha.Ma. kucchiparihāriko

--------------------------------------------------------------------------------------------- page120.

Aṅgapādacīvarakuṭidaṇḍakacchedanakāle 1- ca kāyaparihāriyā hoti, ucchucchedana- nāḷikerāditacchanakāle kucchiparihāriyā. Sūcipi cīvarasibbanakāle kāyaparihāriyā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihāriyā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihāriyaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihāriyaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihāriyaṃ, pānīyaparissāvanakāle 2- teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihāriyaṃ. Ayantāva aṭṭhaparikkhārikassa parikkhāramattā. Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakaṃ paccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakkhaṇḍaṃ vaṭaṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanā vā vaṭṭati. Etesu pana aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā, mahicchā mahārāgāti 3- na vattabbā. Etepi hi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana nayimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti, iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā santuṭṭho hoti kāyaparihāriyena 4- cīvarenātiādimāha. Tattha kāyaparihāriyenāti 4- kāyapariharaṇamattakena. Kucchiparihāriyenāti 4- kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvā kāyapaṭibaddhaṃ katvāva gacchati, "mama vihāro pariveṇaṃ upaṭṭhāko"tissa saṅgo vā bandho vā na hoti, so jiyāmutto saro viya, yūthā apakkanto mattahatthī viya, icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ 5- paribhuñjanto ekova tiṭṭhati, ekova nisīdati, sabbiriyāpathesu ekova adutiyo. @Footnote: 1 cha.Ma. aṅga...sajjanakāle 2 Sī. pānīyapānakaparissāvanakāle @3 cha.Ma.mahābhārāti, sī, mahāejāti 4 cha.Ma. kāYu...rikena,...kucchi...rikena, @evamuparipi 5 Sī.vanaṃ pabbhāraṃ

--------------------------------------------------------------------------------------------- page121.

"cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo"ti. 1- Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati. Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho:- sakuṇā nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti, "idaṃ ajjatanāya idaṃ svātanāya bhavissatī"ti tesaṃ na hoti. Phale pana parikkhīṇe 2- neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, athakho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati, evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. Tena vuttaṃ "samādāyeva pakkamatī"ti. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ. [295] So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhanti kilesehi anavasittasukhaṃ, avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti. So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ satipaṭṭhāne vuttameva. [296] So iminā cātiādinā kiṃ dasseti? araññavāsassa paccayasampattiṃ Dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na icchati, @Footnote: 1 khu. sutta. 25/42/343 khaggavilāṇasutta 2 cha.Ma. khīṇe

--------------------------------------------------------------------------------------------- page122.

Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati, araññe adhivatthā devatā "kiṃ evarūpassa pāpabhikkhuno araññavāsenā"ti bheravasaddaṃ sāventi, hatthena 1- sīsaṃ paharitvā palāyanākāraṃ karonti, "asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī"ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati, so hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati, araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti, itissa udake pakkhittatilatelabindu viya yaso vitthāriko hoti. Tattha vivittanti suññaṃ appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge "vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittan"ti 2- vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ, tenāha "senāsananti mañcopi senāsanaṃ, pīṭhampi, bhisipi, bimbohanampi, 3- vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsanan"ti. Apica "vihāro aḍḍhayogo pāsādo hammiyaṃ guhā"ti idaṃ vihārasenāsanaṃ nāma. "mañco pīṭhaṃ bhisi bimbohanan"ti idaṃ mañcapīṭhasenāsanaṃ nāma. "cimilikā cammakkhaṇḍo tiṇasanthāro paṇṇasanthāro"ti idaṃ santhatasenāsanaṃ nāma, "yattha vā pana bhikkhū paṭikkamantī"ti idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbaṃpi senāsanaggahaṇena gahitameva. Imassa pana sakuṇasadisassa cātuddisikassa 4- bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlantiādimāha. Tattha araññanti "nikkhamitvā bahi indakhīlā, sabbametaṃ araññan"ti idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. "āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ @Footnote: 1 cha.Ma. hatthehi 2 abhi.vi. 35/526/302 3 Ma. nibbohanampi 4 cha.Ma. cātuddissa

--------------------------------------------------------------------------------------------- page123.

Pacchiman"ti 1- idaṃ pana imassa bhikkhuno anurūpaṃ, tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṅkiñci santacchāyaṃ 2- vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena vījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatappadesaṃ, yaṃ nadītumbantipi nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antarā, 3- ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthanti atikkamitvā manussānaṃ upacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha "vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanan"tiādi. 4- Abbhokāsanti acchannaṃ, ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnaṃpi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ sandhāyetaṃ vuttaṃ. Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evaṃ hi nisinnassa cammamaṃsanahārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti, tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti. Kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ "ayaṃ sati upaṭṭhitā hoti @Footnote: 1 vi. mahāvi. 2/654/97 sāsaṅkasikkhāpada 2 cha.Ma. sandacchāyaṃ @3 Ma. antaraṃ 4 abhi.vi. 35/531/303

--------------------------------------------------------------------------------------------- page124.

Supaṭṭhitā hoti nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 1- Athavā "parīti pariggahattho, mukhanti niyyānattho, satīti upaṭṭhānattho, tena vuccati parimukhaṃ satin"ti 2- evaṃ paṭisambhidāyaṃ vuttanayenevettha 3- attho daṭṭhabbo. Tatrāyaṃ saṅkhepo:- "pariggahitaniyyānaṃ satiṃ katvā"ti. Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjheneva, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. Yathā taṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Thīnaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ. Thīnañca middhañca thīnamiddhaṃ. Ālokasaññīti rattiṃpi divāpi diṭṭhālokasañjānanasamatthatāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato, idaṃ ubhayaṃ ālokasaññāya upakārakattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. "kathamidaṃ kathamidan"ti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. "ime nu kho kusalā, kathamime kusalā"ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha saṅkhepo, imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. [297] Paññāya dubbalīkaraṇeti ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi aṭṭhasamāpattiyo pañca vā abhiññā ucchinditvā 4- pātenti, tasmā "paññāya @Footnote: 1 abhi.vi. 35/537/304 2 khu. paṭi. 31/388/264 (syā) @3 cha.Ma. vuttanayenapettha 4 Ma. upacchinditvā

--------------------------------------------------------------------------------------------- page125.

Dubbalīkaraṇā"ti vuccanti. Tathāgatapadaṃ itipīti idaṃpi tathāgatassa ñāṇapadaṃ ñāṇavalañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitanti tathāgatassa ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya ārañjitaṭṭhānaṃ. [299] Yathābhūtaṃ pajānātīti yathāsabhāvaṃ pajānāti. Na tveva tāva ariyasāvako niṭṭhaṃ gato hotīti imā jhānābhiññā bāhirakehipi sādhāraṇāti na tāva niṭṭhaṃ gato hoti. Maggakkhaṇepi apariyositakiccatāya na tāva niṭṭhāgato hoti. Apica kho niṭṭhaṃ gacchatīti apica kho pana maggakkhaṇe mahāhatthiṃ passanto nāgavaniko viya sammāsambuddho bhagavāti iminā ākārena tīsu ratanesu niṭṭhaṃ gacchati. Niṭṭhaṃ gato hotīti evaṃ maggakkhaṇe niṭṭhaṃ gacchanto arahattaphalakkhaṇe pariyositasabbakiccatāya sabbākārena tīsu ratanesu niṭṭhaṃ gato hoti. Sesaṃ sabbattha 1- uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷahatthipadopamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 8 page 102-125. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6830              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6830              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]