ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     8. Mahāhatthipadopamasuttavaṇṇanā
    [300] Evamme sutanti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānanti
paṭhavītalavāsīnaṃ. 2- Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ
gacchantīti odhānaṃ upakkhepaṃ 3- gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ
mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho. Ye keci
kusalā dhammāti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. pathavītalacārīnaṃ   3 cha.Ma. pakkhepaṃ
Gacchantīti ettha catubbidho saṅgaho sajātisaṅgaho sañjātisaṅgaho kiriyasaṅgaho
gaṇanasaṅgahoti. Tattha "sabbe khattiyā āgacchantu sabbe brāhmaṇā"ti evaṃ
samānajātivasena saṅgaho sajātisaṅgaho nāma. "sabbe kosalakā sabbe māgadhikā"ti 1-
evaṃ sañjātidesavasena saṅgaho sañjātisaṅgaho nāma. "sabbe rathikā sabbe
dhanuggahā"ti evaṃ kiriyavasena saṅgaho kiriyasaṅgaho nāma. "cakkhāyatanaṃ
katamakkhandhagaṇanaṃ gacchatīti, cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ
rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena
saṅgahitan"ti 2- ayaṃ gaṇanasaṅgaho nāma, imasmiṃpi ṭhāne ayameva adhippeto.
    Nanu ca "catunnaṃ ariyasaccānaṃ kati kusalā kati akusalā kati abyākatāti
pañhassa vissajjane samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ,
dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākatan"ti 3- āgatattā catubhūmikampi
kusalaṃ diyaḍḍhameva saccaṃ bhajati. Atha kasmā mahāthero catūsu ariyasaccesu saṅgahaṃ 4-
gacchatīti āhāti. Saccānaṃ antogadhattā. Yathā hi "sādhikamidaṃ bhikkhave
diyaḍḍhasikkhāpadasataṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā
kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā adhisīlasikkhā adhicittasikkhā
adhipaññāsikkhā"ti 5- ettha sādhikamidaṃ diyaḍḍhasikkhāpadasataṃ ekā adhisīlasikkhāva
hoti, taṃ sikkhantopi tisso sikkhā sikkhatīti dassito, sikkhānaṃ antogadhattā.
Yathā ekassa hatthipadassa catūsu koṭṭhāsesu ekasmiṃ koṭṭhāse otiṇṇānipi
dvīsu tīsu catūsu koṭṭhāsesu otiṇṇānipi siṅgālasasamigādīnaṃ pādāni hatthipade
samodhānaṃ gatāneva honti. Hatthi padato amuccitvā tasseva antogadhattā.
Evameva ekasmiṃpi dvīsupi tīsupi catūsupi saccesu gaṇanaṃ gatā dhammā catūsu
saccesu gaṇanaṃ gatāva honti, saccānaṃ antogadhattāti diyaḍḍhasaccagaṇanaṃ gatepi
kusaladhamme "sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī"ti āha. "dukkhe
ariyasacce"tiādīsu uddesapadesu ceva jātipi dukkhātiādīsu niddesapadesu ca
@Footnote: 1 cha.Ma. māgadhakā   2 abhi. kathā. 37/471/284 sattamavagga    3 abhi. vi. 35/215-6/134
@4 Sī. gahaṇaṃ, cha.Ma. gaṇanaṃ    5 aṅ. tika. 20/88/226 dutiyasikkhāsutta
Yaṃ vattabbaṃ, taṃ sabbaṃ 1- visuddhimagge vuttameva, kevalaṃ panettha desanānukkamo
veditabbo.
    [301] Yathā hi cheko vilibbakāro 2- sujātaṃ veḷuṃ labhitvā catudhā
chetvā tato tayo koṭṭhāse ṭhapetvā ekaṃ gaṇhitvā pañcadhā chindeyya, 3-
tatopi cattāro ṭhapetvā ekaṃ gaṇhitvā phālento pañca pesiyo kareyya,
tato catasso ṭhapetvā ekaṃ gaṇhitvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phāletvā
piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya tato samuggavījanitālavaṇṭādinānappakāraṃ
veḷuvikatiṃ kareyya, so piṭṭhibhāgañca itarā ca catasso pesiyo itare ca cattāro
koṭṭhāse itare ca tayo koṭṭhāse kammāya na upanessatīti na vattabbo,
ekappahārena pana upanetuṃ na sakkā, anupubbena upanessati, evameva ayaṃ
mahātheropi vilibbakāro sujātaṃ veḷuṃ labhitvā cattāro koṭṭhāse viya imaṃ
mahantaṃ suttantaṃ ārabhitvā catuariyasaccavasena mātikaṃ ṭhapesi. Vilibbakārassa
tayo koṭṭhāse ṭhapetvā ekaṃ gahetvā tassa pañcadhā karaṇaṃ viya therassa tīṇi
ariyasaccāni ṭhapetvā ekaṃ dukkhasaccaṃ gahetvā bhājentassa 4- khandhavasena pañcadhā
karaṇaṃ. Tato yathā so vilibbakāro cattāro koṭṭhāse ṭhapetvā ekaṃ bhāgaṃ
gahetvā pañcadhā phālesi, evaṃ thero cattāro arūpakkhandhe ṭhapetvā rūpakkhandhaṃ
vibhajanto cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti pañcadhā
akāsi. Tato yathā so vilibbakāro catasso pesiyo ṭhapetvā ekaṃ gahetvā
kucchibhāgaṃ piṭṭhibhāganti dvidhā phālesi, evaṃ thero upādāya rūpañca tisso ca
dhātuyo ṭhapetvā ekaṃ paṭhavīdhātuṃ vibhajanto ajjhattikabāhiravasena dvidhā dassesi.
Yathā so vilibbakāro piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya nānappakāraṃ
vilibbavikatiṃ akāsi, evaṃ thero bāhiraṃ paṭhavīdhātuṃ ṭhapetvā ajjhattikaṃ
paṭhavīdhātuṃ vīsatiyā ākārehi vibhajitvā dassetuṃ katamā ca āvuso ajjhattikā
paṭhavīdhātūtiādimāha.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. vilivakāro. evamuparipī
@3 cha.Ma. bhindeyya  4 Ma. kathentassa
    Yathā pana vilibbakāro piṭṭhibhāgañca itarā ca catasso pesiyo itare
ca cattāro koṭṭhāse itare ca tayo koṭṭhāse anupubbena kammāya upanessati,
na hi sakkā ekappahārena upanetuṃ, evaṃ theropi bāhirañca paṭhavīdhātuṃ itarā
ca catasso 1- dhātuyo upādārūpañca itare ca cattāro arūpino khandhe itarāni
ca tīṇi ariyasaccāni anupubbena vibhajitvā dassessati, na hi sakkā ekappahārena
dassetuṃ. Apica rājaputtūpamāyapi ayaṃ kamo vibhāvetabbo:-
    eko kira mahārājā, tassa parosahassaṃ puttā, so tesaṃ pilandhanaparikkhāraṃ
catūsu peḷāsu ṭhapetvā jeṭṭhaputtassa appesi "tāta idante bhātikānaṃ
pilandhanabhaṇḍaṃ tathārūpe chaṇe sampatte pilandhanaṃ no dehīti yācantānaṃ
dadeyyāsī"ti. So "sādhu devā"ti sāragabbhe paṭisāmesi, tathārūpe chaṇadivase
rājaputtā rañño santikaṃ gantvā "tāta pilandhanaṃ no detha, nakkhattaṃ
kīḷissāmā"ti āhaṃsu. Tāta jeṭṭhabhātikassa vo hatthe mayā pilandhanaṃ ṭhapitaṃ,
taṃ āharāpetvā pilandhathāti. Te sādhūti paṭissuṇitvā tassa santikaṃ gantvā
"tumhākaṃ kira no hatthe pilandhanabhaṇḍaṃ, taṃ dethā"ti āhaṃsu, so evaṃ karissāmīti
gabbhaṃ vivaritvā catasso peḷāyo nīharitvā tisso ṭhapetvā ekaṃ vivaritvā
tato pañca samugge nīharitvā cattāro ṭhapetvā ekaṃ vivaritvā tato pañcasu
karaṇḍesu nīharitesu cattāro ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā
tato hatthūpagapādūpagādīni nānappakārāni pilandhanāni nīharitvā adāsi. So
kiñcāpi itarehi catūhi karaṇḍehi itarehi catūhi samuggehi itarāhi tīhi peḷāhi
na tāva bhājetvā deti, anupubbena pana dassati, na hi sakkā ekappahārena
dātuṃ.
    Tattha mahārājā viya bhagavā daṭṭhabbo, vuttampi cetaṃ "rājāhamasmi
selāti bhagavā dhammarājā anuttaro"ti. 2- Jeṭṭhaputto viya sāriputtatthero.
Vuttampi cetaṃ "yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya `bhagavato putto
oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo, no āmisadāyādo'ti
@Footnote: 1 cha.Ma. tisso         2 khu. sutta. 25/560/447 selasutta
Sāriputtameva taṃ sammā vadamāno vadeyya, bhagavato putto .pe. No
āmisadāyādo"ti. 1- Parosahassarājaputtā viya bhikkhusaṃgho daṭṭhabbo. Vuttaṃpi cetaṃ:-
              "parosahassaṃ bhikkhūnaṃ           sugataṃ payirupāsati
               desentaṃ virajaṃ dhammaṃ         nibbānaṃ akutobhayan"ti. 2-
    Rañño tesaṃ puttānaṃ pilandhanaṃ catūsu peḷāsu pakkhipitvā jeṭṭhaputtassa
hatthe ṭhapitakālo viya bhagavato dhammasenāpatissa hatthe catusaccappakāsanāya
ṭhapitakālo, tenevāha "sāriputto bhikkhave pahoti cattāri ariyasaccāni vitthārena
ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātun"ti. 3-
Tathārūpe chaṇe tesaṃ rājaputtānaṃ taṃ rājānaṃ upasaṅkamitvā pilandhanaṃ yācanakālo
viya bhikkhusaṃghassa vassūpanāyikasamaye āgantvā dhammadesanāya yācitakālo.
Upakaṭṭhāya kira vassūpanāyikāya idaṃ suttaṃ desitaṃ. Rañño "tātā jeṭṭhabhātikassa
vo hatthe mayā pilandhanaṃ ṭhapitaṃ taṃ āharāpetvā pilandhathā"ti vuttakālo
viya sambuddhenāpi "sevetha bhikkhave sāriputtamoggallāne, bhajatha bhikkhave
sāriputtamoggallāne. 4- Paṇḍitā bhikkhave sāriputtamoggallānā anuggāhakā
sabrahmacārīnan"ti 4- evaṃ dhammasenāpatino santike bhikkhūnaṃ pesitakālo.
    Rājaputtehi rañño kathaṃ sutvā jeṭṭhabhātikassa santikaṃ gantvā pilandhanaṃ
yācitakālo viya bhikkhūhi satthu kathaṃ sutvā dhammasenāpatiṃ upasaṅkamitvā 5- dhammadesanaṃ
āyācitakālo. Jeṭṭhabhātikassa gabbhaṃ vivaritvā catasso peḷāyo nīharitvā
ṭhapanaṃ viya dhammasenāpatissa imaṃ suttantaṃ ārabhitvā catunnaṃ ariyasaccānaṃ vasena
mātikāya ṭhapanaṃ. Tisso peḷāyo ṭhapetvā ekaṃ vivaritvā tato pañca samugge
nīharaṇaṃ 6- viya tīṇi ariyasaccāni ṭhapetvā dukkhaṃ ariyasaccaṃ vibhajantassa
pañcakkhandhadassanaṃ. Cattāro samugge ṭhapetvā ekaṃ vivaritvā tato pañca karaṇḍe
nīharaṇaṃ 7- viya cattāro arūpakkhandhe  ṭhapetvā ekaṃ rūpakkhandhaṃ vibhajantassa
catumahābhūtaupādārūpavasena pañcakoṭṭhāsadassanaṃ.
@Footnote: 1 Ma. upari. 14/97/81 anupadasutta      2 saṃ. sagā. 15/216/232 parosahassasutta
@3 Ma. upari. 14/371/316 saccavibhaṅgasutta  4-4 cha.Ma. paṇḍitā bhikkhū anuggāhakā
@sabrahmacārīnanti  5 cha.Ma. upasaṅkamma  6 cha.Ma. pañcasamugganīharaṇaṃ
@7 cha.Ma. pañcakaraṇḍanīharaṇaṃ
    [302] Cattāro karaṇḍe ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe
ṭhapetvā hatthūpagapādūpagādipilandhanadānaṃ viya tīṇi mahābhūtāni upādārūpañca
ṭhapetvā ekaṃ paṭhavīdhātuṃ vibhajantassa bāhirantāva pidhānaṃ viya ṭhapetvā ajjhattikāya
paṭhavīdhātuyā nānāsabhāvato vīsatiyā ākārehi dassanatthaṃ "katamā cāvuso
ajjhattikā paṭhavīdhātū"tiādivacanaṃ.
    Tassa pana rājaputtassa tehi catūhi karaṇḍehi catūhi samuggehi tīhi
ca peḷāhi pacchā anupubbena nīharitvā pilandhanadānaṃ viya therassāpi
itaresañca tiṇṇaṃ mahābhūtānaṃ upādārūpānañca catunnaṃ arūpakkhandhānañca tiṇṇaṃ
ariyasaccānañca pacchā anupubbena bhājetvā dassanaṃ veditabbaṃ. Yampanetaṃ
"katamā cāvuso ajjhattikā paṭhavīdhātū"tiādi vuttaṃ. Tattha ajjhattaṃ paccattanti
ubhayampetaṃ niyakādhivacanameva. Kakkhalanti thaddhaṃ. Kharigatanti pharusaṃ. Upādinnanti na
kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ adhivacanaṃ. 1- Sarīraṭṭhakañhi
upādinnaṃ vā hotu, anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ
upādinnameva nāma. Seyyathīdaṃ? kesā lomā .pe. Udariyaṃ karīsanti idaṃ
dhātukammaṭṭhānikassa kulaputtassa ajjhattikapaṭhavīdhātuvasena tāva kammaṭṭhānaṃ vibhattaṃ.
Ettha pana manasikāraṃ ārabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ gahetukāmena
yaṃ kattabbaṃ, taṃ sabbaṃ visuddhimagge vitthāritameva. Matthaluṅgaṃ pana na idha pāliṃ
āruḷhaṃ, tampi āharitvā visuddhimagge vuttanayeneva vaṇṇasaṇṭhānādivasena
vavatthapetvā "ayampi acetanā abyākatā suññā thaddhā paṭhavīdhātuevā"ti
manasikātabbaṃ. Yaṃ vā panaññampīti idaṃ itaresu tīsu koṭṭhāsesu anugatāya
paṭhavīdhātuyā gahaṇatthaṃ vuttaṃ. Yā ceva kho pana ajjhattikā paṭhavīdhātūti yā ca
ayaṃ vuttappakārā ajjhattikā paṭhavīdhātu. Yā ca bāhirāti yā ca vibhaṅge "ayo
lohaṃ tipu sīsan"tiādinā 2- nayena āgatā bāhirā paṭhavīdhātu.
    Ettāvatā therena ajjhattikā paṭhavīdhātu nānāsabhāvato vīsatiyā ākārehi
vitthārena dassitā, bāhirā saṅkhepena. Kasmā? yasmiṃ hi ṭhāne sattānaṃ ālayo
@Footnote: 1 cha.Ma. gahaṇaṃ      2 abhi. vi. 35/173/96 dhātuvibhaṅga
Nikanti patthanā pariyuṭṭhānaṃ gahaṇaṃ parāmāso balavā hoti. Tattha tesaṃ
ālayādīnaṃ uddharaṇatthaṃ buddhā vā buddhasāvakā vā vitthārakathaṃ kathenti. Yattha
pana na balavā, tattha kattabbakiccābhāvato saṅkhepena kathenti. Yathā hi kassako
khettaṃ kasamāno yattha mūlasantānakānaṃ balavatāya naṅgalaṃ laggati, tattha goṇe
ṭhapetvā paṃsuṃ viyūhitvā mūlasantānakāni chetvā 1- uddharanto bahuṃ vāyāmaṃ karoti.
Yattha tāni natthi, tattha balavaṃ payogaṃ katvā goṇe piṭṭhiyaṃ paharamāno kasatiyeva,
evaṃ sampadamidaṃ veditabbaṃ.
    Paṭhavīdhāturevesāti duvidhāpesā thaddhaṭṭhena kakkhalaṭṭhena pharusaṭṭhena
ekalakkhaṇā paṭhavīdhātuyeva āvusoti ajjhattikaṃ bāhirāya saddhiṃ yojetvā
dasseti. Yasmā bāhirāya paṭhavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya,
tasmā sā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggaho
hoti. Yathā kiṃ? yathā dantena goṇena saddhiṃ yojetvā 2- adanto katipāhameva
visūkāyati vipphandati, atha na cirasseva damathaṃ upeti. Evaṃ ajjhattikāpi bāhirāya
saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanābhāvo na upaṭṭhāti, atha
na cirenevassā acetanābhāvo pākaṭo hoti. Taṃ netaṃ mamāti taṃ ubhayampi na
etaṃ mama, na esohamasmi, na eso me attāti evaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ, tañhi aniccādisabhāvaṃ, tasmā aniccaṃ
dukkhamanattāti evaṃ daṭṭhabbanti attho.
    Hoti kho so āvusoti kasmā ārabhi? bāhiraāpodhātuvasena bāhirāya
Paṭhavīdhātuyā vināsaṃ dassetvā tato visesatarena upādinnāya sarīraṭṭhakapaṭhavīdhātuyā
vināsadassanatthaṃ. Pakuppatīti āposaṃvaṭṭavasena vaḍḍhamānā kuppati. Antarahitā
tasmiṃ samaye bāhirā paṭhavīdhātu hotīti tasmiṃ samaye koṭisatasahassacakkavāḷe
khārodakena vilīyamānā udakānugatā hutvā sabbā pabbatādivasena saṇṭhitā
paṭhavīdhātu antarahitā hoti. Vilīyitvā udakameva hoti. Tāva mahallikāyāti tāva
mahantāya. 3-
@Footnote: 1 cha.Ma. chetvā chetvā    2 cha.Ma. yojito       3 Sī. mahāntiyā
              Dve ca satasahassāni      cattāri nahutāni ca
              ettakaṃ bahalattena       saṅkhātāyaṃ vasundharāti
    evaṃ bahalatteneva mahantāya, vitthārato pana koṭisatasahassacakkavāḷappamāṇāya.
Aniccatāti hutvā abhāvatā. Khayadhammatāti khayagamanasabhāvatā. Vayadhammatāti
vayagamanasabhāvatā. Vipariṇāmadhammatāti pakativijahanasabhāvatā, iti sabbehipi imehi
padehi aniccalakkhaṇameva vuttaṃ. Yampana aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ anattāti
tīṇipi lakkhaṇāni āgatāneva honti. Mattaṭṭhakassāti parittaṭṭhitikassa, tattha
dvīhākārehi imassa kāyassa parittaṭṭhititā veditabbā ṭhitiparittatāya ca
sarasaparittatāya ca. Ayaṃ hi atīte cittakkhaṇe jīvittha, na jīvati, na jīvissati.
Anāgate cittakkhaṇe jīvissati, na jīvati, na jīvittha. Paccuppanne cittakkhaṇe
jīvati, na jīvittha, na jīvissatīti vuccati.
              "jīvitaṃ attabhāvo ca        sukhadukkhā ca kevalā
               ekacittasamāyuttā        lahuso vattate khaṇo"ti
    idaṃ etasseva parittaṭṭhitidassanatthaṃ vuttaṃ. Evaṃ ṭhitiparittatāya
parittaṭṭhititā veditabbā.
    Assāsapassāsūpanibaddhādibhāvena panassa sarasaparittatā veditabbā.
Sattānañhi assāsūpanibaddhaṃ jīvitaṃ passāsūpanibaddhaṃ jīvitaṃ assāsapassāsūpanibaddhaṃ
jīvitaṃ mahābhūtūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ viññāṇūpanibaddhaṃ
jīvitanti visuddhimagge vitthāritaṃ.
    Taṇhupādinnassāti taṇhāya ādinnagahitaparāmaṭṭhassa ahanti vā mamanti
vā asmīti vā. Athakhvassa notevettha hotīti athakho assa bhikkhuno evaṃ tīṇi
lakkhaṇāni āropetvā passantassa ettha ajjhattikāya paṭhavīdhātuyā ahanti
vātiādi tividho taṇhāmānadiṭṭhigāho noteva hoti, na hotiyevāti attho.
Yathā ca āpodhātuvasena, evaṃ tejodhātuvāyodhātuvasenapi bāhirāya paṭhavīdhātuyā
antaradhānaṃ hoti, idha pana ekaṃyeva āgataṃ. Itarānipi atthato veditabbāni.
    Tañce āvusoti idha tassa dhātukammaṭṭhānikassa bhikkhuno sotadvāre
pariggahaṃ paṭṭhapento balaṃ dasseti. Akkosantīti dasahi akkosavatthūhi akkosanti.
Paribhāsantīti tayā idañcidañca kataṃ, evañca evañca taṃ karissāmāti vācāya
paribhāsanti. Rosentīti ghaṭṭenti. Vihesentīti dukkhāpenti, sabbaṃ vācāya
ghaṭṭanameva vuttaṃ. So evanti so dhātukammaṭṭhāniko evaṃ sampajānāti.
Uppannā kho me ayanti sampattivattamānuppannabhāvena ca samudācāruppannabhāvena
ca uppannā. Sotasamphassajāti upanissayavasena sotasamphassato jātā
sotadvārajavanavedanā, phasso aniccoti sotasamphasso hutvā abhāvaṭṭhena aniccoti
passati. Vedanādayopi sotasamphassasampayuttāva veditabbā. Dhātārammaṇamevāti
dhātusaṅkhātameva ārammaṇaṃ. Pakkhandatīti otarati. Pasīdatīti tasmiṃ ārammaṇe
pasīdati, bhummavacanameva vā etaṃ. Byañjanasandhivasena "dhātārammaṇamevā"ti vuttaṃ,
dhātārammaṇeyevāti ayamettha attho. Adhimuccatīti dhātuvasena evanti adhimokkhaṃ
labhati, na rajjati, na dussati. Ayaṃ hi sotadvāramhi ārammaṇe āpāthagate
mūlapariññāāgantukatāvakālikavasena pariggahaṃ karoti, tassa vitthārakathā satipaṭṭhāne
satisampajaññapabbe vuttā. Sā pana tattha cakkhudvāravasena vuttā. Idha
sotadvāravasena veditabbā.
    Evaṃ katapariggahassa hi dhātukammaṭṭhānikassa balavavipassakassa sacepi
cakkhudvārādīsu ārammaṇe āpāthagate ayoniso āvajjanaṃ uppajjati  1- voṭṭhabbanaṃ
uppajjati 1- voṭṭhabbanaṃ patvā ekaṃ dve vāre āsevanaṃ labhitvā cittaṃ bhavaṅgameva
otarati, na rāgādivasena uppajjati, ayaṃ koṭippatto tikkhavipassako. Aparassa
rāgādivasena ekavāraṃ javanaṃ javati, javanapariyosāne pana rāgādivasena evaṃ
me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, puna vāraṃ tathā
na javati. Aparassa ekavāraṃ evaṃ āvajjato puna dutiyavāraṃ rāgādivasena javanaṃ
javatiyeva, dutiyavārāvasāne ca 2- evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ
pariggahitameva hoti, tatiyavāre tathā na uppajjati. Ettha pana paṭhamo atitikkho,
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti          2 cha.Ma. pana
Tatiyo atimando, dutiyassa pana vasena imasmiṃ sutte, laṭukikopame, indriyabhāvane
ca ayamattho veditabbo.
    Evaṃ sotadvāre pariggahitavasena dhātukammaṭṭhānikassa balaṃ dassetvā
idāni kāyadvāre dīpento tañce āvusotiādimāha. Aniṭṭhārammaṇaṃ hi patvā
dvīsu dvāresu kilamati sotadvāre ca kāyadvāre ca. Tasmā yathā nāma khettassāmī
puriso kuddālaṃ gahetvā khettaṃ anusañcaranto yattha vā tattha vā mattikapiṇḍaṃ
adatvā dubbalaṭṭhānesuyeva kuddālena bhūmiṃ bhinditvā satiṇamattikapiṇḍaṃ deti,
evameva mahāthero anāgate sikkhākāmā padhānakammikā kulaputtā imesu dvāresu
saṃvaraṃ paṭṭhapetvā khippameva jātijarāmaraṇassa antaṃ karissantīti imesuyeva dvīsu
dvāresu gāḷhaṃ katvā saṃvaraṃ desento imaṃ desanaṃ ārabhi.
    Tattha samudācarantīti upakkamanti. Pāṇisamphassenāti pāṇippahārena,
itaresupi eseva nayo. Tathābhūtoti tathāsabhāvo. Yathābhūtasminti yathāsabhāve. Kamantīti
pavattanti. Evaṃ buddhaṃ anussaratotiādīsu itipi so bhagavātiādinā nayena
anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ bhagavatāti anussarantopi
anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ bhagavatāti anussarantopi
anussaratiyeva. Svākkhāto bhagavatā dhammotiādinā nayena anussarantopi dhammaṃ
anussarati, kakacūpamovādaṃ anussarantopi anussaratiyeva. Supaṭipannotiādinā
nayena anussarantopi saṃghaṃ anussarati, kakacokkantanaṃ 1- adhivāsayamānassa bhikkhuno
guṇaṃ anussarantopi 2- anussaratiyeva.
    Upekkhā kusalanissitā na saṇṭhātīti idha vipassanūpekkhā adhippetā.
Upekkhā kusalanissitā saṇṭhātīti idha chaḷaṅgupekkhā, sā panesā kiñcāpi
khīṇāsavassa iṭṭhāniṭṭhesu ārammaṇesu arajjanādivasena pavattati, ayampana bhikkhu
viriyabalena bhāvanāsiddhiyā attano vipassanaṃ khīṇāsavassa chaḷaṅgupekkhāṭṭhāne
ṭhapetīti vipassanāva chaḷaṅgupekkhā nāma jātā.
    [303] Āpodhātuniddese āpogatanti sabbaāpesu gataṃ allayūsabhāvalakkhaṇaṃ.
Pittaṃ semhantiādīsu pana yaṃ  vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena
@Footnote: 1 Ma. kakacokkantaṃ         2 cha.Ma. anussaramānopi
Visuddhimagge vuttaṃ. Pakuppatīti oghavasena vaṭṭati, samuddato vā udakaṃ uttarati,
ayamassa pākatiko pakopo, āposaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ
udakapūrameva hoti. Oggacchantīti heṭṭhā gacchanti. Uddhane āropitaudakaṃ viya
khayavināsaṃ pāpuṇanti. Sesaṃ purimanayeneva veditabbaṃ.
    [304] Tejodhātuniddese tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ.
Tejoeva vā tejobhāvaṃ gatanti tejogataṃ. Purime āpogatepi pacchime vāyogatepi
eseva nayo. Yena cāti yena tejogatena. Tasmiṃ kuppite ayaṃ kāyo santappati,
ekāhikajarādibhāvena usumajāto hoti. Yena ca jīriyatīti yena ayaṃ kāyo
jīrati, indriyavekallattaṃ balaparikkhayaṃ valitapalitādibhāvañca 1- pāpuṇāti. Yena ca
pariḍayhatīti yena kuppitena ayaṃ kāyo ḍayhati, so ca puggalo ḍayhāmi ḍayhāmīti
kandanto satadhotasappigosīsacandanādilepanañceva tālavaṇṭavātañca paccāsiṃsati.
Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yenetaṃ asitaṃ vā odanādi,
pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjādi, sāyitaṃ vā ambapakkamadhuphāṇitādi 2-
sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ayamettha
saṅkhePo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena
visuddhimagge vuttaṃ.
    Haritantanti haritameva allatiṇādiṃ āgamma nibbāyatīti attho. Panthantanti
mahāmaggameva. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti
tiṇagumbādirahitaṃ, vivittaṃ ajjhokāsaṃ 3- bhūmibhāgaṃ. Anāhārāti nirāhārā 4-
nirupādānā, ayaṃpi pakatiyāva tejovikāro vutto, tejosaṃvaṭṭakāle pana
koṭisatasahassacakkavāḷaṃ jhāpetvā chārikāmattaṃpi na tiṭṭhati. Nhārudaddulenā 5- ti
cammanillekhanena. Aggiṃ gavesantīti evarūpaṃ sukhumaṃ upādānaṃ gahetvā aggiṃ
pariyesanti, yaṃ appamattakampi usumaṃ labhitvā pajjalati, sesamidhāpi purimanayeneva
veditabbaṃ.
    [305] Vāyodhātuniddese uddhaṅgamā vātāti uggārahikkārādippavattakā
uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho
@Footnote: 1 cha.Ma. valipalitādibhāvañca   2 Sī. apakkamadhuphāṇitādi   3 cha.Ma. abbhokāsaṃ
@4 Sī. appaccayā  5 pāli. nhārudaddalena, ka. nahārudaddallena
Orohanavātā. Kucchisayā vātāti antānaṃ bahi nikkhamanavātā. 1- Koṭṭhāsayā vātāti
antānaṃ anto vātā. Aṅgamaṅgānusārinoti dhamanījālānusārena sakalasarīre
aṅgamaṅgāni anusaṭā sammiñkhanapasāraṇādinibbattakavātā. Assāsoti
antopavisananāsikavāto. Passāsoti bahinikkhamananāsikavāto. Ayamettha saṅkhePo.
Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.
    Gāmampi vahatīti sakalagāmampi cuṇṇavicuṇṇaṃ 2- kurumānā ādāya gacchati,
nigamādīsupi eseva nayo. Idha vāyosaṃvaṭṭakāle koṭisatasahassacakkavāḷaviddhaṃsanavasena
vāyodhātuvikāro dassito. Vidhūpanenāti aggivījanakena. Ossavaneti chadanagge,
tena hi udakaṃ savati, tasmā taṃ "ossavanan"ti vuccati. Sesamidhāpi purimanayeneva
yojetabbaṃ.
    [306] Seyyathāpi āvusoti idha kiṃ dasseti, heṭṭhā kathitānaṃ mahābhūtānaṃ
nissattabhāvaṃ. Kaṭṭhanti dabbasambhāraṃ. Vallinti ābandhanavalliṃ. Tiṇanti chadanatiṇaṃ.
Mattikanti anulepamattikaṃ. Ākāso parivāritoti etāni kaṭṭhādīni anto ca
bahi ca parivāretvā ṭhito ākāsoti attho. Agāraṃtveva saṅkhaṃ gacchatīti agāranti
paṇṇattimattaṃ hoti. Kaṭṭhādīsu pana visuṃ visuṃ rāsikatesu kaṭṭharāsivallirāsītveva
vuccati. Evameva khoti evameva aṭṭhiādīni anto ca bahi ca parivāretvā
ṭhito ākāso, tāneva aṭṭhiādīni paṭicca rūpaṃtveva saṅkhaṃ gacchati, sarīranti
vohāraṃ gacchati. Yathā kaṭṭhādīni paṭicca gehanti saṅkhaṃ gataṃ agāraṃ khattiyagehaṃ
brāhmaṇagehanti vuccati, evamidaṃpi khattiyasarīraṃ brāhmaṇasarīranti vuccati, na
hettha koci satto vā jīvo vā vijjati.
    Ajjhattikañce āvuso cakkhūti idaṃ kasmā āraddhaṃ? heṭṭhā upādārūpaṃ
Cattāro ca arūpino khandhā tīṇi ca ariyasaccāni na kathitāni, idāni tāni
kathetuṃ ayaṃ desanā āraddhāti. Tattha cakkhuṃ aparibhinnanti cakkhupasāde niruddhepi
upahatepi pittasemhalohitehi palibuddhepi cakkhu cakkhuviññāṇassa paccayo bhavituṃ
@Footnote: 1 cha.Ma. bahivātā    2 Ma. cuṇṇacuṇṇaṃ
Na sakkoti, paribhinnameva hoti, cakkhuviññāṇassa pana paccayo bhavituṃ samatthaṃ
aparibhinnaṃ nāma. Bāhirā ca rūpāti bāhirā catusamuṭṭhānikarūpā. Tajjo
samannāhāroti taṃ cakkhuñca rūpe ca paṭicca bhavaṅgaṃ āvajjetvā 1-
uppajjanamanasikāro, bhavaṅgāvajjanasamatthaṃ 2- cakkhudvāre kiriyamanodhātucittanti
attho. Taṃ rūpānaṃ anāpāthagatattāpi aññāvihitassapi na hoti, tajjassāti tadanurūpassa.
Viññāṇabhāgassāti viññāṇakoṭṭhāsassa.
    Yaṃ tathābhūtassātiādīsu dvādasavasena cattāri saccāni deseti. Tattha
tathābhūtassāti cakkhuviññāṇena sahabhūtassa, cakkhuviññāṇasamaṅginoti attho. Rūpanti
cakkhuviññāṇassa na rūpajanakattā cakkhuviññāṇakkhaṇe tisamuṭṭhānarūpaṃ, tadanantaraṃ
cittakkhaṇe catusamuṭṭhānampi labbhati. Saṅgahaṃ gacchatīti gaṇanaṃ gacchati. Vedanādayo
cakkhuviññāṇasampayuttāva. Viññāṇaṃpi cakkhuviññāṇameva. Ettha ca saṅkhārāti
cetanāva vuttā. Saṅgahoti ekato saṅgaho. Sannipātoti samāgamo, samavāyoti
rāsi, yo paṭiccasamuppādaṃ passatīti yo paccaye passati. So dhammaṃ passatīti
so paṭiccasamuppannadhamme passati, chandotiādi sabbaṃ taṇhāvevacanameva, taṇhā
hi chandakaraṇavasena chando. Ālayakaraṇavasena ālayo. Anunayakaraṇavasena anunayo.
Ajjhogāhitvā gilitvā gahaṇavasena ajjhosānanti vuccati. Chandarāgavinayo
chandarāgappahānanti nibbānasseva adhivacanaṃ, 3- iti tīṇi saccāni pāliyaṃ
āgatāneva maggasaccaṃ āharitvā gahetabbaṃ, yā imesu tīsu ṭhānesu diṭṭhi
saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho, ayaṃ
maggoti. Bahukataṃ hotīti ettāvatāpi bahuṃ bhagavato sāsanaṃ kataṃ hoti, ajjhattikaṃ
ce 4- āvuso sotantiādivāresupi eseva nayo.
    Manodvāre pana ajjhattiko mano nāma bhavaṅgacittaṃ, taṃ niruddhaṃpi
āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānaṃpi paribhinnaṃ
nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca
@Footnote: 1 cha.Ma. āvaṭṭetvā   2 cha.Ma. bhavaṅgāvaṭṭana....   3 cha.Ma. vevacanaṃ
@4 cha.Ma. ajjhattikañceva
Dhammāti dhammārammaṇaṃ. Neva tāva tajjassāti idaṃ bhavaṅgasamayeneva kathitaṃ. Dutiyavāro
paguṇajjhānapaccavekkhaṇena vā paguṇakammaṭṭhānamanasikārena vā paguṇabuddhavacana-
sajjhāyakaraṇādinā vā aññavihitakaṃ sandhāya vutto. Imasmiṃ vāre rūpanti
catusamuṭṭhānaṃpi labbhati. Manoviññāṇaṃ hi rūpaṃ samuṭṭhāpeti, vedanādayo
manoviññāṇasampayuttā, viññāṇaṃ manoviññāṇameva. Saṅkhārā panettha
phassacetanāvaseneva gahitā. Sesaṃ vuttanayeneva veditabbaṃ. Iti mahāthero heṭṭhā
ekadesameva sammasanto āgantvā imasmiṃ ṭhāne ṭhatvā heṭṭhā parihīnadesanaṃ
sabbaṃ taṃtaṃdvāravasena bhājetvā dassento yathānusandhināva suttantaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahāhatthipadopamasuttavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 8 page 125-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6042              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7096              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]