ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     8. Mahahatthipadopamasuttavannana
    [300] Evamme sutanti mahahatthipadopamasuttam. Tattha jangalananti
pathavitalavasinam. 2- Panananti sapadakapananam. Padajataniti padani. Samodhanam
gacchantiti odhanam upakkhepam 3- gacchanti. Aggamakkhayatiti settham akkhayati. Yadidam
mahantattenati mahantabhavena aggamakkhayati, na gunavasenati attho. Ye keci
kusala dhammati ye keci lokiya va lokuttara va kusala dhamma. Sangaham
@Footnote: 1 cha.Ma. ayam patho na dissati   2 cha.Ma. pathavitalacarinam   3 cha.Ma. pakkhepam
Gacchantiti ettha catubbidho sangaho sajatisangaho sanjatisangaho kiriyasangaho
gananasangahoti. Tattha "sabbe khattiya agacchantu sabbe brahmana"ti evam
samanajativasena sangaho sajatisangaho nama. "sabbe kosalaka sabbe magadhika"ti 1-
evam sanjatidesavasena sangaho sanjatisangaho nama. "sabbe rathika sabbe
dhanuggaha"ti evam kiriyavasena sangaho kiriyasangaho nama. "cakkhayatanam
katamakkhandhagananam gacchatiti, cakkhayatanam rupakkhandhagananam gacchati. Hanci cakkhayatanam
rupakkhandhagananam gacchati, tena vata re vattabbe cakkhayatanam rupakkhandhena
sangahitan"ti 2- ayam gananasangaho nama, imasmimpi thane ayameva adhippeto.
    Nanu ca "catunnam ariyasaccanam kati kusala kati akusala kati abyakatati
panhassa vissajjane samudayasaccam akusalam, maggasaccam kusalam, nirodhasaccam abyakatam,
dukkhasaccam siya kusalam, siya akusalam, siya abyakatan"ti 3- agatatta catubhumikampi
kusalam diyaddhameva saccam bhajati. Atha kasma mahathero catusu ariyasaccesu sangaham 4-
gacchatiti ahati. Saccanam antogadhatta. Yatha hi "sadhikamidam bhikkhave
diyaddhasikkhapadasatam anvaddhamasam uddesam agacchati, yattha atthakama
kulaputta sikkhanti. Tisso ima bhikkhave sikkha adhisilasikkha adhicittasikkha
adhipannasikkha"ti 5- ettha sadhikamidam diyaddhasikkhapadasatam eka adhisilasikkhava
hoti, tam sikkhantopi tisso sikkha sikkhatiti dassito, sikkhanam antogadhatta.
Yatha ekassa hatthipadassa catusu kotthasesu ekasmim kotthase otinnanipi
dvisu tisu catusu kotthasesu otinnanipi singalasasamigadinam padani hatthipade
samodhanam gataneva honti. Hatthi padato amuccitva tasseva antogadhatta.
Evameva ekasmimpi dvisupi tisupi catusupi saccesu gananam gata dhamma catusu
saccesu gananam gatava honti, saccanam antogadhattati diyaddhasaccagananam gatepi
kusaladhamme "sabbe te catusu ariyasaccesu sangaham gacchanti"ti aha. "dukkhe
ariyasacce"tiadisu uddesapadesu ceva jatipi dukkhatiadisu niddesapadesu ca
@Footnote: 1 cha.Ma. magadhaka   2 abhi. katha. 37/471/284 sattamavagga    3 abhi. vi. 35/215-6/134
@4 Si. gahanam, cha.Ma. gananam    5 an. tika. 20/88/226 dutiyasikkhasutta
Yam vattabbam, tam sabbam 1- visuddhimagge vuttameva, kevalam panettha desananukkamo
veditabbo.
    [301] Yatha hi cheko vilibbakaro 2- sujatam velum labhitva catudha
chetva tato tayo kotthase thapetva ekam ganhitva pancadha chindeyya, 3-
tatopi cattaro thapetva ekam ganhitva phalento panca pesiyo kareyya,
tato catasso thapetva ekam ganhitva kucchibhagam pitthibhaganti dvidha phaletva
pitthibhagam thapetva kucchibhagam adaya tato samuggavijanitalavantadinanappakaram
veluvikatim kareyya, so pitthibhaganca itara ca catasso pesiyo itare ca cattaro
kotthase itare ca tayo kotthase kammaya na upanessatiti na vattabbo,
ekappaharena pana upanetum na sakka, anupubbena upanessati, evameva ayam
mahatheropi vilibbakaro sujatam velum labhitva cattaro kotthase viya imam
mahantam suttantam arabhitva catuariyasaccavasena matikam thapesi. Vilibbakarassa
tayo kotthase thapetva ekam gahetva tassa pancadha karanam viya therassa tini
ariyasaccani thapetva ekam dukkhasaccam gahetva bhajentassa 4- khandhavasena pancadha
karanam. Tato yatha so vilibbakaro cattaro kotthase thapetva ekam bhagam
gahetva pancadha phalesi, evam thero cattaro arupakkhandhe thapetva rupakkhandham
vibhajanto cattari ca mahabhutani catunnanca mahabhutanam upadaya rupanti pancadha
akasi. Tato yatha so vilibbakaro catasso pesiyo thapetva ekam gahetva
kucchibhagam pitthibhaganti dvidha phalesi, evam thero upadaya rupanca tisso ca
dhatuyo thapetva ekam pathavidhatum vibhajanto ajjhattikabahiravasena dvidha dassesi.
Yatha so vilibbakaro pitthibhagam thapetva kucchibhagam adaya nanappakaram
vilibbavikatim akasi, evam thero bahiram pathavidhatum thapetva ajjhattikam
pathavidhatum visatiya akarehi vibhajitva dassetum katama ca avuso ajjhattika
pathavidhatutiadimaha.
@Footnote: 1 cha.Ma. ayam patho na dissati   2 cha.Ma. vilivakaro. evamuparipi
@3 cha.Ma. bhindeyya  4 Ma. kathentassa
    Yatha pana vilibbakaro pitthibhaganca itara ca catasso pesiyo itare
ca cattaro kotthase itare ca tayo kotthase anupubbena kammaya upanessati,
na hi sakka ekappaharena upanetum, evam theropi bahiranca pathavidhatum itara
ca catasso 1- dhatuyo upadarupanca itare ca cattaro arupino khandhe itarani
ca tini ariyasaccani anupubbena vibhajitva dassessati, na hi sakka ekappaharena
dassetum. Apica rajaputtupamayapi ayam kamo vibhavetabbo:-
    eko kira maharaja, tassa parosahassam putta, so tesam pilandhanaparikkharam
catusu pelasu thapetva jetthaputtassa appesi "tata idante bhatikanam
pilandhanabhandam tatharupe chane sampatte pilandhanam no dehiti yacantanam
dadeyyasi"ti. So "sadhu deva"ti saragabbhe patisamesi, tatharupe chanadivase
rajaputta ranno santikam gantva "tata pilandhanam no detha, nakkhattam
kilissama"ti ahamsu. Tata jetthabhatikassa vo hatthe maya pilandhanam thapitam,
tam aharapetva pilandhathati. Te sadhuti patissunitva tassa santikam gantva
"tumhakam kira no hatthe pilandhanabhandam, tam detha"ti ahamsu, so evam karissamiti
gabbham vivaritva catasso pelayo niharitva tisso thapetva ekam vivaritva
tato panca samugge niharitva cattaro thapetva ekam vivaritva tato pancasu
karandesu niharitesu cattaro thapetva ekam vivaritva pidhanam passe thapetva
tato hatthupagapadupagadini nanappakarani pilandhanani niharitva adasi. So
kincapi itarehi catuhi karandehi itarehi catuhi samuggehi itarahi tihi pelahi
na tava bhajetva deti, anupubbena pana dassati, na hi sakka ekappaharena
datum.
    Tattha maharaja viya bhagava datthabbo, vuttampi cetam "rajahamasmi
selati bhagava dhammaraja anuttaro"ti. 2- Jetthaputto viya sariputtatthero.
Vuttampi cetam "yam kho tam bhikkhave samma vadamano vadeyya `bhagavato putto
oraso mukhato jato dhammajo dhammanimmito dhammadayado, no amisadayado'ti
@Footnote: 1 cha.Ma. tisso         2 khu. sutta. 25/560/447 selasutta
Sariputtameva tam samma vadamano vadeyya, bhagavato putto .pe. No
amisadayado"ti. 1- Parosahassarajaputta viya bhikkhusamgho datthabbo. Vuttampi cetam:-
              "parosahassam bhikkhunam           sugatam payirupasati
               desentam virajam dhammam         nibbanam akutobhayan"ti. 2-
    Ranno tesam puttanam pilandhanam catusu pelasu pakkhipitva jetthaputtassa
hatthe thapitakalo viya bhagavato dhammasenapatissa hatthe catusaccappakasanaya
thapitakalo, tenevaha "sariputto bhikkhave pahoti cattari ariyasaccani vittharena
acikkhitum desetum pannapetum patthapetum vivaritum vibhajitum uttanikatun"ti. 3-
Tatharupe chane tesam rajaputtanam tam rajanam upasankamitva pilandhanam yacanakalo
viya bhikkhusamghassa vassupanayikasamaye agantva dhammadesanaya yacitakalo.
Upakatthaya kira vassupanayikaya idam suttam desitam. Ranno "tata jetthabhatikassa
vo hatthe maya pilandhanam thapitam tam aharapetva pilandhatha"ti vuttakalo
viya sambuddhenapi "sevetha bhikkhave sariputtamoggallane, bhajatha bhikkhave
sariputtamoggallane. 4- Pandita bhikkhave sariputtamoggallana anuggahaka
sabrahmacarinan"ti 4- evam dhammasenapatino santike bhikkhunam pesitakalo.
    Rajaputtehi ranno katham sutva jetthabhatikassa santikam gantva pilandhanam
yacitakalo viya bhikkhuhi satthu katham sutva dhammasenapatim upasankamitva 5- dhammadesanam
ayacitakalo. Jetthabhatikassa gabbham vivaritva catasso pelayo niharitva
thapanam viya dhammasenapatissa imam suttantam arabhitva catunnam ariyasaccanam vasena
matikaya thapanam. Tisso pelayo thapetva ekam vivaritva tato panca samugge
niharanam 6- viya tini ariyasaccani thapetva dukkham ariyasaccam vibhajantassa
pancakkhandhadassanam. Cattaro samugge thapetva ekam vivaritva tato panca karande
niharanam 7- viya cattaro arupakkhandhe  thapetva ekam rupakkhandham vibhajantassa
catumahabhutaupadarupavasena pancakotthasadassanam.
@Footnote: 1 Ma. upari. 14/97/81 anupadasutta      2 sam. saga. 15/216/232 parosahassasutta
@3 Ma. upari. 14/371/316 saccavibhangasutta  4-4 cha.Ma. pandita bhikkhu anuggahaka
@sabrahmacarinanti  5 cha.Ma. upasankamma  6 cha.Ma. pancasamugganiharanam
@7 cha.Ma. pancakarandaniharanam
    [302] Cattaro karande thapetva ekam vivaritva pidhanam passe
thapetva hatthupagapadupagadipilandhanadanam viya tini mahabhutani upadarupanca
thapetva ekam pathavidhatum vibhajantassa bahirantava pidhanam viya thapetva ajjhattikaya
pathavidhatuya nanasabhavato visatiya akarehi dassanattham "katama cavuso
ajjhattika pathavidhatu"tiadivacanam.
    Tassa pana rajaputtassa tehi catuhi karandehi catuhi samuggehi tihi
ca pelahi paccha anupubbena niharitva pilandhanadanam viya therassapi
itaresanca tinnam mahabhutanam upadarupananca catunnam arupakkhandhananca tinnam
ariyasaccananca paccha anupubbena bhajetva dassanam veditabbam. Yampanetam
"katama cavuso ajjhattika pathavidhatu"tiadi vuttam. Tattha ajjhattam paccattanti
ubhayampetam niyakadhivacanameva. Kakkhalanti thaddham. Kharigatanti pharusam. Upadinnanti na
kammasamutthanameva, avisesena pana sariratthakassetam adhivacanam. 1- Sariratthakanhi
upadinnam va hotu, anupadinnam va, adinnagahitaparamatthavasena sabbam
upadinnameva nama. Seyyathidam? kesa loma .pe. Udariyam karisanti idam
dhatukammatthanikassa kulaputtassa ajjhattikapathavidhatuvasena tava kammatthanam vibhattam.
Ettha pana manasikaram arabhitva vipassanam vaddhetva arahattam gahetukamena
yam kattabbam, tam sabbam visuddhimagge vittharitameva. Matthalungam pana na idha palim
arulham, tampi aharitva visuddhimagge vuttanayeneva vannasanthanadivasena
vavatthapetva "ayampi acetana abyakata sunna thaddha pathavidhatueva"ti
manasikatabbam. Yam va panannampiti idam itaresu tisu kotthasesu anugataya
pathavidhatuya gahanattham vuttam. Ya ceva kho pana ajjhattika pathavidhatuti ya ca
ayam vuttappakara ajjhattika pathavidhatu. Ya ca bahirati ya ca vibhange "ayo
loham tipu sisan"tiadina 2- nayena agata bahira pathavidhatu.
    Ettavata therena ajjhattika pathavidhatu nanasabhavato visatiya akarehi
vittharena dassita, bahira sankhepena. Kasma? yasmim hi thane sattanam alayo
@Footnote: 1 cha.Ma. gahanam      2 abhi. vi. 35/173/96 dhatuvibhanga
Nikanti patthana pariyutthanam gahanam paramaso balava hoti. Tattha tesam
alayadinam uddharanattham buddha va buddhasavaka va vittharakatham kathenti. Yattha
pana na balava, tattha kattabbakiccabhavato sankhepena kathenti. Yatha hi kassako
khettam kasamano yattha mulasantanakanam balavataya nangalam laggati, tattha gone
thapetva pamsum viyuhitva mulasantanakani chetva 1- uddharanto bahum vayamam karoti.
Yattha tani natthi, tattha balavam payogam katva gone pitthiyam paharamano kasatiyeva,
evam sampadamidam veditabbam.
    Pathavidhaturevesati duvidhapesa thaddhatthena kakkhalatthena pharusatthena
ekalakkhana pathavidhatuyeva avusoti ajjhattikam bahiraya saddhim yojetva
dasseti. Yasma bahiraya pathavidhatuya acetanabhavo pakato, na ajjhattikaya,
tasma sa bahiraya saddhim ekasadisa acetanayevati ganhantassa sukhapariggaho
hoti. Yatha kim? yatha dantena gonena saddhim yojetva 2- adanto katipahameva
visukayati vipphandati, atha na cirasseva damatham upeti. Evam ajjhattikapi bahiraya
saddhim ekasadisati ganhantassa katipahameva acetanabhavo na upatthati, atha
na cirenevassa acetanabhavo pakato hoti. Tam netam mamati tam ubhayampi na
etam mama, na esohamasmi, na eso me attati evam yathabhutam sammappannaya
datthabbam. Yathabhutanti yathasabhavam, tanhi aniccadisabhavam, tasma aniccam
dukkhamanattati evam datthabbanti attho.
    Hoti kho so avusoti kasma arabhi? bahiraapodhatuvasena bahiraya
Pathavidhatuya vinasam dassetva tato visesatarena upadinnaya sariratthakapathavidhatuya
vinasadassanattham. Pakuppatiti aposamvattavasena vaddhamana kuppati. Antarahita
tasmim samaye bahira pathavidhatu hotiti tasmim samaye kotisatasahassacakkavale
kharodakena viliyamana udakanugata hutva sabba pabbatadivasena santhita
pathavidhatu antarahita hoti. Viliyitva udakameva hoti. Tava mahallikayati tava
mahantaya. 3-
@Footnote: 1 cha.Ma. chetva chetva    2 cha.Ma. yojito       3 Si. mahantiya
              Dve ca satasahassani      cattari nahutani ca
              ettakam bahalattena       sankhatayam vasundharati
    evam bahalatteneva mahantaya, vittharato pana kotisatasahassacakkavalappamanaya.
Aniccatati hutva abhavata. Khayadhammatati khayagamanasabhavata. Vayadhammatati
vayagamanasabhavata. Viparinamadhammatati pakativijahanasabhavata, iti sabbehipi imehi
padehi aniccalakkhanameva vuttam. Yampana aniccam, tam dukkham. Yam dukkham, tam anattati
tinipi lakkhanani agataneva honti. Mattatthakassati parittatthitikassa, tattha
dvihakarehi imassa kayassa parittatthitita veditabba thitiparittataya ca
sarasaparittataya ca. Ayam hi atite cittakkhane jivittha, na jivati, na jivissati.
Anagate cittakkhane jivissati, na jivati, na jivittha. Paccuppanne cittakkhane
jivati, na jivittha, na jivissatiti vuccati.
              "jivitam attabhavo ca        sukhadukkha ca kevala
               ekacittasamayutta        lahuso vattate khano"ti
    idam etasseva parittatthitidassanattham vuttam. Evam thitiparittataya
parittatthitita veditabba.
    Assasapassasupanibaddhadibhavena panassa sarasaparittata veditabba.
Sattananhi assasupanibaddham jivitam passasupanibaddham jivitam assasapassasupanibaddham
jivitam mahabhutupanibaddham jivitam kavalinkaraharupanibaddham jivitam vinnanupanibaddham
jivitanti visuddhimagge vittharitam.
    Tanhupadinnassati tanhaya adinnagahitaparamatthassa ahanti va mamanti
va asmiti va. Athakhvassa notevettha hotiti athakho assa bhikkhuno evam tini
lakkhanani aropetva passantassa ettha ajjhattikaya pathavidhatuya ahanti
vatiadi tividho tanhamanaditthigaho noteva hoti, na hotiyevati attho.
Yatha ca apodhatuvasena, evam tejodhatuvayodhatuvasenapi bahiraya pathavidhatuya
antaradhanam hoti, idha pana ekamyeva agatam. Itaranipi atthato veditabbani.
    Tance avusoti idha tassa dhatukammatthanikassa bhikkhuno sotadvare
pariggaham patthapento balam dasseti. Akkosantiti dasahi akkosavatthuhi akkosanti.
Paribhasantiti taya idancidanca katam, evanca evanca tam karissamati vacaya
paribhasanti. Rosentiti ghattenti. Vihesentiti dukkhapenti, sabbam vacaya
ghattanameva vuttam. So evanti so dhatukammatthaniko evam sampajanati.
Uppanna kho me ayanti sampattivattamanuppannabhavena ca samudacaruppannabhavena
ca uppanna. Sotasamphassajati upanissayavasena sotasamphassato jata
sotadvarajavanavedana, phasso aniccoti sotasamphasso hutva abhavatthena aniccoti
passati. Vedanadayopi sotasamphassasampayuttava veditabba. Dhatarammanamevati
dhatusankhatameva arammanam. Pakkhandatiti otarati. Pasidatiti tasmim arammane
pasidati, bhummavacanameva va etam. Byanjanasandhivasena "dhatarammanameva"ti vuttam,
dhatarammaneyevati ayamettha attho. Adhimuccatiti dhatuvasena evanti adhimokkham
labhati, na rajjati, na dussati. Ayam hi sotadvaramhi arammane apathagate
mulaparinnaagantukatavakalikavasena pariggaham karoti, tassa vittharakatha satipatthane
satisampajannapabbe vutta. Sa pana tattha cakkhudvaravasena vutta. Idha
sotadvaravasena veditabba.
    Evam katapariggahassa hi dhatukammatthanikassa balavavipassakassa sacepi
cakkhudvaradisu arammane apathagate ayoniso avajjanam uppajjati  1- votthabbanam
uppajjati 1- votthabbanam patva ekam dve vare asevanam labhitva cittam bhavangameva
otarati, na ragadivasena uppajjati, ayam kotippatto tikkhavipassako. Aparassa
ragadivasena ekavaram javanam javati, javanapariyosane pana ragadivasena evam
me javanam javitanti avajjato arammanam pariggahitameva hoti, puna varam tatha
na javati. Aparassa ekavaram evam avajjato puna dutiyavaram ragadivasena javanam
javatiyeva, dutiyavaravasane ca 2- evam me javanam javitanti avajjato arammanam
pariggahitameva hoti, tatiyavare tatha na uppajjati. Ettha pana pathamo atitikkho,
@Footnote: 1-1 cha.Ma. ime patha na dissanti          2 cha.Ma. pana
Tatiyo atimando, dutiyassa pana vasena imasmim sutte, latukikopame, indriyabhavane
ca ayamattho veditabbo.
    Evam sotadvare pariggahitavasena dhatukammatthanikassa balam dassetva
idani kayadvare dipento tance avusotiadimaha. Anittharammanam hi patva
dvisu dvaresu kilamati sotadvare ca kayadvare ca. Tasma yatha nama khettassami
puriso kuddalam gahetva khettam anusancaranto yattha va tattha va mattikapindam
adatva dubbalatthanesuyeva kuddalena bhumim bhinditva satinamattikapindam deti,
evameva mahathero anagate sikkhakama padhanakammika kulaputta imesu dvaresu
samvaram patthapetva khippameva jatijaramaranassa antam karissantiti imesuyeva dvisu
dvaresu galham katva samvaram desento imam desanam arabhi.
    Tattha samudacarantiti upakkamanti. Panisamphassenati panippaharena,
itaresupi eseva nayo. Tathabhutoti tathasabhavo. Yathabhutasminti yathasabhave. Kamantiti
pavattanti. Evam buddham anussaratotiadisu itipi so bhagavatiadina nayena
anussarantopi buddham anussarati, vuttam kho panetam bhagavatati anussarantopi
anussarantopi buddham anussarati, vuttam kho panetam bhagavatati anussarantopi
anussaratiyeva. Svakkhato bhagavata dhammotiadina nayena anussarantopi dhammam
anussarati, kakacupamovadam anussarantopi anussaratiyeva. Supatipannotiadina
nayena anussarantopi samgham anussarati, kakacokkantanam 1- adhivasayamanassa bhikkhuno
gunam anussarantopi 2- anussaratiyeva.
    Upekkha kusalanissita na santhatiti idha vipassanupekkha adhippeta.
Upekkha kusalanissita santhatiti idha chalangupekkha, sa panesa kincapi
khinasavassa itthanitthesu arammanesu arajjanadivasena pavattati, ayampana bhikkhu
viriyabalena bhavanasiddhiya attano vipassanam khinasavassa chalangupekkhatthane
thapetiti vipassanava chalangupekkha nama jata.
    [303] Apodhatuniddese apogatanti sabbaapesu gatam allayusabhavalakkhanam.
Pittam semhantiadisu pana yam  vattabbam, tam sabbam saddhim bhavananayena
@Footnote: 1 Ma. kakacokkantam         2 cha.Ma. anussaramanopi
Visuddhimagge vuttam. Pakuppatiti oghavasena vattati, samuddato va udakam uttarati,
ayamassa pakatiko pakopo, aposamvattakale pana kotisatasahassacakkavalam
udakapurameva hoti. Oggacchantiti hettha gacchanti. Uddhane aropitaudakam viya
khayavinasam papunanti. Sesam purimanayeneva veditabbam.
    [304] Tejodhatuniddese tejogatanti sabbatejesu gatam unhattalakkhanam.
Tejoeva va tejobhavam gatanti tejogatam. Purime apogatepi pacchime vayogatepi
eseva nayo. Yena cati yena tejogatena. Tasmim kuppite ayam kayo santappati,
ekahikajaradibhavena usumajato hoti. Yena ca jiriyatiti yena ayam kayo
jirati, indriyavekallattam balaparikkhayam valitapalitadibhavanca 1- papunati. Yena ca
paridayhatiti yena kuppitena ayam kayo dayhati, so ca puggalo dayhami dayhamiti
kandanto satadhotasappigosisacandanadilepananceva talavantavatanca paccasimsati.
Yena ca asitapitakhayitasayitam samma parinamam gacchatiti yenetam asitam va odanadi,
pitam va panakadi, khayitam va pitthakhajjadi, sayitam va ambapakkamadhuphanitadi 2-
samma paripakam gacchati, rasadibhavena vivekam gacchatiti attho. Ayamettha
sankhePo. Vittharato pana yam vattabbam siya, tam sabbam saddhim bhavananayena
visuddhimagge vuttam.
    Haritantanti haritameva allatinadim agamma nibbayatiti attho. Panthantanti
mahamaggameva. Selantanti pabbatam. Udakantanti udakam. Ramaniyam va bhumibhaganti
tinagumbadirahitam, vivittam ajjhokasam 3- bhumibhagam. Anaharati nirahara 4-
nirupadana, ayampi pakatiyava tejovikaro vutto, tejosamvattakale pana
kotisatasahassacakkavalam jhapetva charikamattampi na titthati. Nharudaddulena 5- ti
cammanillekhanena. Aggim gavesantiti evarupam sukhumam upadanam gahetva aggim
pariyesanti, yam appamattakampi usumam labhitva pajjalati, sesamidhapi purimanayeneva
veditabbam.
    [305] Vayodhatuniddese uddhangama vatati uggarahikkaradippavattaka
uddham arohanavata. Adhogama vatati uccarapassavadiniharanaka adho
@Footnote: 1 cha.Ma. valipalitadibhavanca   2 Si. apakkamadhuphanitadi   3 cha.Ma. abbhokasam
@4 Si. appaccaya  5 pali. nharudaddalena, ka. naharudaddallena
Orohanavata. Kucchisaya vatati antanam bahi nikkhamanavata. 1- Kotthasaya vatati
antanam anto vata. Angamanganusarinoti dhamanijalanusarena sakalasarire
angamangani anusata samminkhanapasaranadinibbattakavata. Assasoti
antopavisananasikavato. Passasoti bahinikkhamananasikavato. Ayamettha sankhePo.
Vittharato pana yam vattabbam siya, tam sabbam saddhim bhavananayena visuddhimagge vuttam.
    Gamampi vahatiti sakalagamampi cunnavicunnam 2- kurumana adaya gacchati,
nigamadisupi eseva nayo. Idha vayosamvattakale kotisatasahassacakkavalaviddhamsanavasena
vayodhatuvikaro dassito. Vidhupanenati aggivijanakena. Ossavaneti chadanagge,
tena hi udakam savati, tasma tam "ossavanan"ti vuccati. Sesamidhapi purimanayeneva
yojetabbam.
    [306] Seyyathapi avusoti idha kim dasseti, hettha kathitanam mahabhutanam
nissattabhavam. Katthanti dabbasambharam. Vallinti abandhanavallim. Tinanti chadanatinam.
Mattikanti anulepamattikam. Akaso parivaritoti etani katthadini anto ca
bahi ca parivaretva thito akasoti attho. Agaramtveva sankham gacchatiti agaranti
pannattimattam hoti. Katthadisu pana visum visum rasikatesu kattharasivallirasitveva
vuccati. Evameva khoti evameva atthiadini anto ca bahi ca parivaretva
thito akaso, taneva atthiadini paticca rupamtveva sankham gacchati, sariranti
voharam gacchati. Yatha katthadini paticca gehanti sankham gatam agaram khattiyageham
brahmanagehanti vuccati, evamidampi khattiyasariram brahmanasariranti vuccati, na
hettha koci satto va jivo va vijjati.
    Ajjhattikance avuso cakkhuti idam kasma araddham? hettha upadarupam
Cattaro ca arupino khandha tini ca ariyasaccani na kathitani, idani tani
kathetum ayam desana araddhati. Tattha cakkhum aparibhinnanti cakkhupasade niruddhepi
upahatepi pittasemhalohitehi palibuddhepi cakkhu cakkhuvinnanassa paccayo bhavitum
@Footnote: 1 cha.Ma. bahivata    2 Ma. cunnacunnam
Na sakkoti, paribhinnameva hoti, cakkhuvinnanassa pana paccayo bhavitum samattham
aparibhinnam nama. Bahira ca rupati bahira catusamutthanikarupa. Tajjo
samannaharoti tam cakkhunca rupe ca paticca bhavangam avajjetva 1-
uppajjanamanasikaro, bhavangavajjanasamattham 2- cakkhudvare kiriyamanodhatucittanti
attho. Tam rupanam anapathagatattapi annavihitassapi na hoti, tajjassati tadanurupassa.
Vinnanabhagassati vinnanakotthasassa.
    Yam tathabhutassatiadisu dvadasavasena cattari saccani deseti. Tattha
tathabhutassati cakkhuvinnanena sahabhutassa, cakkhuvinnanasamanginoti attho. Rupanti
cakkhuvinnanassa na rupajanakatta cakkhuvinnanakkhane tisamutthanarupam, tadanantaram
cittakkhane catusamutthanampi labbhati. Sangaham gacchatiti gananam gacchati. Vedanadayo
cakkhuvinnanasampayuttava. Vinnanampi cakkhuvinnanameva. Ettha ca sankharati
cetanava vutta. Sangahoti ekato sangaho. Sannipatoti samagamo, samavayoti
rasi, yo paticcasamuppadam passatiti yo paccaye passati. So dhammam passatiti
so paticcasamuppannadhamme passati, chandotiadi sabbam tanhavevacanameva, tanha
hi chandakaranavasena chando. Alayakaranavasena alayo. Anunayakaranavasena anunayo.
Ajjhogahitva gilitva gahanavasena ajjhosananti vuccati. Chandaragavinayo
chandaragappahananti nibbanasseva adhivacanam, 3- iti tini saccani paliyam
agataneva maggasaccam aharitva gahetabbam, ya imesu tisu thanesu ditthi
sankappo vaca kammanto ajivo vayamo sati samadhi bhavanapativedho, ayam
maggoti. Bahukatam hotiti ettavatapi bahum bhagavato sasanam katam hoti, ajjhattikam
ce 4- avuso sotantiadivaresupi eseva nayo.
    Manodvare pana ajjhattiko mano nama bhavangacittam, tam niruddhampi
avajjanacittassa paccayo bhavitum asamattham mandathamagatameva pavattamanampi paribhinnam
nama hoti. Avajjanassa pana paccayo bhavitum samattham aparibhinnam nama. Bahira ca
@Footnote: 1 cha.Ma. avattetva   2 cha.Ma. bhavangavattana....   3 cha.Ma. vevacanam
@4 cha.Ma. ajjhattikanceva
Dhammati dhammarammanam. Neva tava tajjassati idam bhavangasamayeneva kathitam. Dutiyavaro
pagunajjhanapaccavekkhanena va pagunakammatthanamanasikarena va pagunabuddhavacana-
sajjhayakaranadina va annavihitakam sandhaya vutto. Imasmim vare rupanti
catusamutthanampi labbhati. Manovinnanam hi rupam samutthapeti, vedanadayo
manovinnanasampayutta, vinnanam manovinnanameva. Sankhara panettha
phassacetanavaseneva gahita. Sesam vuttanayeneva veditabbam. Iti mahathero hettha
ekadesameva sammasanto agantva imasmim thane thatva hettha parihinadesanam
sabbam tamtamdvaravasena bhajetva dassento yathanusandhinava suttantam nitthapesiti.
                    Papancasudaniya majjhimanikayatthakathaya
                   mahahatthipadopamasuttavannana  nitthita.
                        -----------------



             The Pali Atthakatha in Roman Book 8 page 125-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6042              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7096              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]