ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     8. Mahāhatthipadopamasuttavaṇṇanā
    [300] Evamme sutanti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānanti
paṭhavītalavāsīnaṃ. 2- Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ
gacchantīti odhānaṃ upakkhepaṃ 3- gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ
mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho. Ye keci
kusalā dhammāti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. pathavītalacārīnaṃ   3 cha.Ma. pakkhepaṃ

--------------------------------------------------------------------------------------------- page126.

Gacchantīti ettha catubbidho saṅgaho sajātisaṅgaho sañjātisaṅgaho kiriyasaṅgaho gaṇanasaṅgahoti. Tattha "sabbe khattiyā āgacchantu sabbe brāhmaṇā"ti evaṃ samānajātivasena saṅgaho sajātisaṅgaho nāma. "sabbe kosalakā sabbe māgadhikā"ti 1- evaṃ sañjātidesavasena saṅgaho sañjātisaṅgaho nāma. "sabbe rathikā sabbe dhanuggahā"ti evaṃ kiriyavasena saṅgaho kiriyasaṅgaho nāma. "cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti, cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahitan"ti 2- ayaṃ gaṇanasaṅgaho nāma, imasmiṃpi ṭhāne ayameva adhippeto. Nanu ca "catunnaṃ ariyasaccānaṃ kati kusalā kati akusalā kati abyākatāti pañhassa vissajjane samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākatan"ti 3- āgatattā catubhūmikampi kusalaṃ diyaḍḍhameva saccaṃ bhajati. Atha kasmā mahāthero catūsu ariyasaccesu saṅgahaṃ 4- gacchatīti āhāti. Saccānaṃ antogadhattā. Yathā hi "sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā"ti 5- ettha sādhikamidaṃ diyaḍḍhasikkhāpadasataṃ ekā adhisīlasikkhāva hoti, taṃ sikkhantopi tisso sikkhā sikkhatīti dassito, sikkhānaṃ antogadhattā. Yathā ekassa hatthipadassa catūsu koṭṭhāsesu ekasmiṃ koṭṭhāse otiṇṇānipi dvīsu tīsu catūsu koṭṭhāsesu otiṇṇānipi siṅgālasasamigādīnaṃ pādāni hatthipade samodhānaṃ gatāneva honti. Hatthi padato amuccitvā tasseva antogadhattā. Evameva ekasmiṃpi dvīsupi tīsupi catūsupi saccesu gaṇanaṃ gatā dhammā catūsu saccesu gaṇanaṃ gatāva honti, saccānaṃ antogadhattāti diyaḍḍhasaccagaṇanaṃ gatepi kusaladhamme "sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī"ti āha. "dukkhe ariyasacce"tiādīsu uddesapadesu ceva jātipi dukkhātiādīsu niddesapadesu ca @Footnote: 1 cha.Ma. māgadhakā 2 abhi. kathā. 37/471/284 sattamavagga 3 abhi. vi. 35/215-6/134 @4 Sī. gahaṇaṃ, cha.Ma. gaṇanaṃ 5 aṅ. tika. 20/88/226 dutiyasikkhāsutta

--------------------------------------------------------------------------------------------- page127.

Yaṃ vattabbaṃ, taṃ sabbaṃ 1- visuddhimagge vuttameva, kevalaṃ panettha desanānukkamo veditabbo. [301] Yathā hi cheko vilibbakāro 2- sujātaṃ veḷuṃ labhitvā catudhā chetvā tato tayo koṭṭhāse ṭhapetvā ekaṃ gaṇhitvā pañcadhā chindeyya, 3- tatopi cattāro ṭhapetvā ekaṃ gaṇhitvā phālento pañca pesiyo kareyya, tato catasso ṭhapetvā ekaṃ gaṇhitvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phāletvā piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya tato samuggavījanitālavaṇṭādinānappakāraṃ veḷuvikatiṃ kareyya, so piṭṭhibhāgañca itarā ca catasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse kammāya na upanessatīti na vattabbo, ekappahārena pana upanetuṃ na sakkā, anupubbena upanessati, evameva ayaṃ mahātheropi vilibbakāro sujātaṃ veḷuṃ labhitvā cattāro koṭṭhāse viya imaṃ mahantaṃ suttantaṃ ārabhitvā catuariyasaccavasena mātikaṃ ṭhapesi. Vilibbakārassa tayo koṭṭhāse ṭhapetvā ekaṃ gahetvā tassa pañcadhā karaṇaṃ viya therassa tīṇi ariyasaccāni ṭhapetvā ekaṃ dukkhasaccaṃ gahetvā bhājentassa 4- khandhavasena pañcadhā karaṇaṃ. Tato yathā so vilibbakāro cattāro koṭṭhāse ṭhapetvā ekaṃ bhāgaṃ gahetvā pañcadhā phālesi, evaṃ thero cattāro arūpakkhandhe ṭhapetvā rūpakkhandhaṃ vibhajanto cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti pañcadhā akāsi. Tato yathā so vilibbakāro catasso pesiyo ṭhapetvā ekaṃ gahetvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phālesi, evaṃ thero upādāya rūpañca tisso ca dhātuyo ṭhapetvā ekaṃ paṭhavīdhātuṃ vibhajanto ajjhattikabāhiravasena dvidhā dassesi. Yathā so vilibbakāro piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya nānappakāraṃ vilibbavikatiṃ akāsi, evaṃ thero bāhiraṃ paṭhavīdhātuṃ ṭhapetvā ajjhattikaṃ paṭhavīdhātuṃ vīsatiyā ākārehi vibhajitvā dassetuṃ katamā ca āvuso ajjhattikā paṭhavīdhātūtiādimāha. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. vilivakāro. evamuparipī @3 cha.Ma. bhindeyya 4 Ma. kathentassa

--------------------------------------------------------------------------------------------- page128.

Yathā pana vilibbakāro piṭṭhibhāgañca itarā ca catasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse anupubbena kammāya upanessati, na hi sakkā ekappahārena upanetuṃ, evaṃ theropi bāhirañca paṭhavīdhātuṃ itarā ca catasso 1- dhātuyo upādārūpañca itare ca cattāro arūpino khandhe itarāni ca tīṇi ariyasaccāni anupubbena vibhajitvā dassessati, na hi sakkā ekappahārena dassetuṃ. Apica rājaputtūpamāyapi ayaṃ kamo vibhāvetabbo:- eko kira mahārājā, tassa parosahassaṃ puttā, so tesaṃ pilandhanaparikkhāraṃ catūsu peḷāsu ṭhapetvā jeṭṭhaputtassa appesi "tāta idante bhātikānaṃ pilandhanabhaṇḍaṃ tathārūpe chaṇe sampatte pilandhanaṃ no dehīti yācantānaṃ dadeyyāsī"ti. So "sādhu devā"ti sāragabbhe paṭisāmesi, tathārūpe chaṇadivase rājaputtā rañño santikaṃ gantvā "tāta pilandhanaṃ no detha, nakkhattaṃ kīḷissāmā"ti āhaṃsu. Tāta jeṭṭhabhātikassa vo hatthe mayā pilandhanaṃ ṭhapitaṃ, taṃ āharāpetvā pilandhathāti. Te sādhūti paṭissuṇitvā tassa santikaṃ gantvā "tumhākaṃ kira no hatthe pilandhanabhaṇḍaṃ, taṃ dethā"ti āhaṃsu, so evaṃ karissāmīti gabbhaṃ vivaritvā catasso peḷāyo nīharitvā tisso ṭhapetvā ekaṃ vivaritvā tato pañca samugge nīharitvā cattāro ṭhapetvā ekaṃ vivaritvā tato pañcasu karaṇḍesu nīharitesu cattāro ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā tato hatthūpagapādūpagādīni nānappakārāni pilandhanāni nīharitvā adāsi. So kiñcāpi itarehi catūhi karaṇḍehi itarehi catūhi samuggehi itarāhi tīhi peḷāhi na tāva bhājetvā deti, anupubbena pana dassati, na hi sakkā ekappahārena dātuṃ. Tattha mahārājā viya bhagavā daṭṭhabbo, vuttampi cetaṃ "rājāhamasmi selāti bhagavā dhammarājā anuttaro"ti. 2- Jeṭṭhaputto viya sāriputtatthero. Vuttampi cetaṃ "yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya `bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo, no āmisadāyādo'ti @Footnote: 1 cha.Ma. tisso 2 khu. sutta. 25/560/447 selasutta

--------------------------------------------------------------------------------------------- page129.

Sāriputtameva taṃ sammā vadamāno vadeyya, bhagavato putto .pe. No āmisadāyādo"ti. 1- Parosahassarājaputtā viya bhikkhusaṃgho daṭṭhabbo. Vuttaṃpi cetaṃ:- "parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayan"ti. 2- Rañño tesaṃ puttānaṃ pilandhanaṃ catūsu peḷāsu pakkhipitvā jeṭṭhaputtassa hatthe ṭhapitakālo viya bhagavato dhammasenāpatissa hatthe catusaccappakāsanāya ṭhapitakālo, tenevāha "sāriputto bhikkhave pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātun"ti. 3- Tathārūpe chaṇe tesaṃ rājaputtānaṃ taṃ rājānaṃ upasaṅkamitvā pilandhanaṃ yācanakālo viya bhikkhusaṃghassa vassūpanāyikasamaye āgantvā dhammadesanāya yācitakālo. Upakaṭṭhāya kira vassūpanāyikāya idaṃ suttaṃ desitaṃ. Rañño "tātā jeṭṭhabhātikassa vo hatthe mayā pilandhanaṃ ṭhapitaṃ taṃ āharāpetvā pilandhathā"ti vuttakālo viya sambuddhenāpi "sevetha bhikkhave sāriputtamoggallāne, bhajatha bhikkhave sāriputtamoggallāne. 4- Paṇḍitā bhikkhave sāriputtamoggallānā anuggāhakā sabrahmacārīnan"ti 4- evaṃ dhammasenāpatino santike bhikkhūnaṃ pesitakālo. Rājaputtehi rañño kathaṃ sutvā jeṭṭhabhātikassa santikaṃ gantvā pilandhanaṃ yācitakālo viya bhikkhūhi satthu kathaṃ sutvā dhammasenāpatiṃ upasaṅkamitvā 5- dhammadesanaṃ āyācitakālo. Jeṭṭhabhātikassa gabbhaṃ vivaritvā catasso peḷāyo nīharitvā ṭhapanaṃ viya dhammasenāpatissa imaṃ suttantaṃ ārabhitvā catunnaṃ ariyasaccānaṃ vasena mātikāya ṭhapanaṃ. Tisso peḷāyo ṭhapetvā ekaṃ vivaritvā tato pañca samugge nīharaṇaṃ 6- viya tīṇi ariyasaccāni ṭhapetvā dukkhaṃ ariyasaccaṃ vibhajantassa pañcakkhandhadassanaṃ. Cattāro samugge ṭhapetvā ekaṃ vivaritvā tato pañca karaṇḍe nīharaṇaṃ 7- viya cattāro arūpakkhandhe ṭhapetvā ekaṃ rūpakkhandhaṃ vibhajantassa catumahābhūtaupādārūpavasena pañcakoṭṭhāsadassanaṃ. @Footnote: 1 Ma. upari. 14/97/81 anupadasutta 2 saṃ. sagā. 15/216/232 parosahassasutta @3 Ma. upari. 14/371/316 saccavibhaṅgasutta 4-4 cha.Ma. paṇḍitā bhikkhū anuggāhakā @sabrahmacārīnanti 5 cha.Ma. upasaṅkamma 6 cha.Ma. pañcasamugganīharaṇaṃ @7 cha.Ma. pañcakaraṇḍanīharaṇaṃ

--------------------------------------------------------------------------------------------- page130.

[302] Cattāro karaṇḍe ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā hatthūpagapādūpagādipilandhanadānaṃ viya tīṇi mahābhūtāni upādārūpañca ṭhapetvā ekaṃ paṭhavīdhātuṃ vibhajantassa bāhirantāva pidhānaṃ viya ṭhapetvā ajjhattikāya paṭhavīdhātuyā nānāsabhāvato vīsatiyā ākārehi dassanatthaṃ "katamā cāvuso ajjhattikā paṭhavīdhātū"tiādivacanaṃ. Tassa pana rājaputtassa tehi catūhi karaṇḍehi catūhi samuggehi tīhi ca peḷāhi pacchā anupubbena nīharitvā pilandhanadānaṃ viya therassāpi itaresañca tiṇṇaṃ mahābhūtānaṃ upādārūpānañca catunnaṃ arūpakkhandhānañca tiṇṇaṃ ariyasaccānañca pacchā anupubbena bhājetvā dassanaṃ veditabbaṃ. Yampanetaṃ "katamā cāvuso ajjhattikā paṭhavīdhātū"tiādi vuttaṃ. Tattha ajjhattaṃ paccattanti ubhayampetaṃ niyakādhivacanameva. Kakkhalanti thaddhaṃ. Kharigatanti pharusaṃ. Upādinnanti na kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ adhivacanaṃ. 1- Sarīraṭṭhakañhi upādinnaṃ vā hotu, anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādinnameva nāma. Seyyathīdaṃ? kesā lomā .pe. Udariyaṃ karīsanti idaṃ dhātukammaṭṭhānikassa kulaputtassa ajjhattikapaṭhavīdhātuvasena tāva kammaṭṭhānaṃ vibhattaṃ. Ettha pana manasikāraṃ ārabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ gahetukāmena yaṃ kattabbaṃ, taṃ sabbaṃ visuddhimagge vitthāritameva. Matthaluṅgaṃ pana na idha pāliṃ āruḷhaṃ, tampi āharitvā visuddhimagge vuttanayeneva vaṇṇasaṇṭhānādivasena vavatthapetvā "ayampi acetanā abyākatā suññā thaddhā paṭhavīdhātuevā"ti manasikātabbaṃ. Yaṃ vā panaññampīti idaṃ itaresu tīsu koṭṭhāsesu anugatāya paṭhavīdhātuyā gahaṇatthaṃ vuttaṃ. Yā ceva kho pana ajjhattikā paṭhavīdhātūti yā ca ayaṃ vuttappakārā ajjhattikā paṭhavīdhātu. Yā ca bāhirāti yā ca vibhaṅge "ayo lohaṃ tipu sīsan"tiādinā 2- nayena āgatā bāhirā paṭhavīdhātu. Ettāvatā therena ajjhattikā paṭhavīdhātu nānāsabhāvato vīsatiyā ākārehi vitthārena dassitā, bāhirā saṅkhepena. Kasmā? yasmiṃ hi ṭhāne sattānaṃ ālayo @Footnote: 1 cha.Ma. gahaṇaṃ 2 abhi. vi. 35/173/96 dhātuvibhaṅga

--------------------------------------------------------------------------------------------- page131.

Nikanti patthanā pariyuṭṭhānaṃ gahaṇaṃ parāmāso balavā hoti. Tattha tesaṃ ālayādīnaṃ uddharaṇatthaṃ buddhā vā buddhasāvakā vā vitthārakathaṃ kathenti. Yattha pana na balavā, tattha kattabbakiccābhāvato saṅkhepena kathenti. Yathā hi kassako khettaṃ kasamāno yattha mūlasantānakānaṃ balavatāya naṅgalaṃ laggati, tattha goṇe ṭhapetvā paṃsuṃ viyūhitvā mūlasantānakāni chetvā 1- uddharanto bahuṃ vāyāmaṃ karoti. Yattha tāni natthi, tattha balavaṃ payogaṃ katvā goṇe piṭṭhiyaṃ paharamāno kasatiyeva, evaṃ sampadamidaṃ veditabbaṃ. Paṭhavīdhāturevesāti duvidhāpesā thaddhaṭṭhena kakkhalaṭṭhena pharusaṭṭhena ekalakkhaṇā paṭhavīdhātuyeva āvusoti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Yasmā bāhirāya paṭhavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā sā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggaho hoti. Yathā kiṃ? yathā dantena goṇena saddhiṃ yojetvā 2- adanto katipāhameva visūkāyati vipphandati, atha na cirasseva damathaṃ upeti. Evaṃ ajjhattikāpi bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanābhāvo na upaṭṭhāti, atha na cirenevassā acetanābhāvo pākaṭo hoti. Taṃ netaṃ mamāti taṃ ubhayampi na etaṃ mama, na esohamasmi, na eso me attāti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ, tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho. Hoti kho so āvusoti kasmā ārabhi? bāhiraāpodhātuvasena bāhirāya Paṭhavīdhātuyā vināsaṃ dassetvā tato visesatarena upādinnāya sarīraṭṭhakapaṭhavīdhātuyā vināsadassanatthaṃ. Pakuppatīti āposaṃvaṭṭavasena vaḍḍhamānā kuppati. Antarahitā tasmiṃ samaye bāhirā paṭhavīdhātu hotīti tasmiṃ samaye koṭisatasahassacakkavāḷe khārodakena vilīyamānā udakānugatā hutvā sabbā pabbatādivasena saṇṭhitā paṭhavīdhātu antarahitā hoti. Vilīyitvā udakameva hoti. Tāva mahallikāyāti tāva mahantāya. 3- @Footnote: 1 cha.Ma. chetvā chetvā 2 cha.Ma. yojito 3 Sī. mahāntiyā

--------------------------------------------------------------------------------------------- page132.

Dve ca satasahassāni cattāri nahutāni ca ettakaṃ bahalattena saṅkhātāyaṃ vasundharāti evaṃ bahalatteneva mahantāya, vitthārato pana koṭisatasahassacakkavāḷappamāṇāya. Aniccatāti hutvā abhāvatā. Khayadhammatāti khayagamanasabhāvatā. Vayadhammatāti vayagamanasabhāvatā. Vipariṇāmadhammatāti pakativijahanasabhāvatā, iti sabbehipi imehi padehi aniccalakkhaṇameva vuttaṃ. Yampana aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ anattāti tīṇipi lakkhaṇāni āgatāneva honti. Mattaṭṭhakassāti parittaṭṭhitikassa, tattha dvīhākārehi imassa kāyassa parittaṭṭhititā veditabbā ṭhitiparittatāya ca sarasaparittatāya ca. Ayaṃ hi atīte cittakkhaṇe jīvittha, na jīvati, na jīvissati. Anāgate cittakkhaṇe jīvissati, na jīvati, na jīvittha. Paccuppanne cittakkhaṇe jīvati, na jīvittha, na jīvissatīti vuccati. "jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā lahuso vattate khaṇo"ti idaṃ etasseva parittaṭṭhitidassanatthaṃ vuttaṃ. Evaṃ ṭhitiparittatāya parittaṭṭhititā veditabbā. Assāsapassāsūpanibaddhādibhāvena panassa sarasaparittatā veditabbā. Sattānañhi assāsūpanibaddhaṃ jīvitaṃ passāsūpanibaddhaṃ jīvitaṃ assāsapassāsūpanibaddhaṃ jīvitaṃ mahābhūtūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ viññāṇūpanibaddhaṃ jīvitanti visuddhimagge vitthāritaṃ. Taṇhupādinnassāti taṇhāya ādinnagahitaparāmaṭṭhassa ahanti vā mamanti vā asmīti vā. Athakhvassa notevettha hotīti athakho assa bhikkhuno evaṃ tīṇi lakkhaṇāni āropetvā passantassa ettha ajjhattikāya paṭhavīdhātuyā ahanti vātiādi tividho taṇhāmānadiṭṭhigāho noteva hoti, na hotiyevāti attho. Yathā ca āpodhātuvasena, evaṃ tejodhātuvāyodhātuvasenapi bāhirāya paṭhavīdhātuyā antaradhānaṃ hoti, idha pana ekaṃyeva āgataṃ. Itarānipi atthato veditabbāni.

--------------------------------------------------------------------------------------------- page133.

Tañce āvusoti idha tassa dhātukammaṭṭhānikassa bhikkhuno sotadvāre pariggahaṃ paṭṭhapento balaṃ dasseti. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti tayā idañcidañca kataṃ, evañca evañca taṃ karissāmāti vācāya paribhāsanti. Rosentīti ghaṭṭenti. Vihesentīti dukkhāpenti, sabbaṃ vācāya ghaṭṭanameva vuttaṃ. So evanti so dhātukammaṭṭhāniko evaṃ sampajānāti. Uppannā kho me ayanti sampattivattamānuppannabhāvena ca samudācāruppannabhāvena ca uppannā. Sotasamphassajāti upanissayavasena sotasamphassato jātā sotadvārajavanavedanā, phasso aniccoti sotasamphasso hutvā abhāvaṭṭhena aniccoti passati. Vedanādayopi sotasamphassasampayuttāva veditabbā. Dhātārammaṇamevāti dhātusaṅkhātameva ārammaṇaṃ. Pakkhandatīti otarati. Pasīdatīti tasmiṃ ārammaṇe pasīdati, bhummavacanameva vā etaṃ. Byañjanasandhivasena "dhātārammaṇamevā"ti vuttaṃ, dhātārammaṇeyevāti ayamettha attho. Adhimuccatīti dhātuvasena evanti adhimokkhaṃ labhati, na rajjati, na dussati. Ayaṃ hi sotadvāramhi ārammaṇe āpāthagate mūlapariññāāgantukatāvakālikavasena pariggahaṃ karoti, tassa vitthārakathā satipaṭṭhāne satisampajaññapabbe vuttā. Sā pana tattha cakkhudvāravasena vuttā. Idha sotadvāravasena veditabbā. Evaṃ katapariggahassa hi dhātukammaṭṭhānikassa balavavipassakassa sacepi cakkhudvārādīsu ārammaṇe āpāthagate ayoniso āvajjanaṃ uppajjati 1- voṭṭhabbanaṃ uppajjati 1- voṭṭhabbanaṃ patvā ekaṃ dve vāre āsevanaṃ labhitvā cittaṃ bhavaṅgameva otarati, na rāgādivasena uppajjati, ayaṃ koṭippatto tikkhavipassako. Aparassa rāgādivasena ekavāraṃ javanaṃ javati, javanapariyosāne pana rāgādivasena evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, puna vāraṃ tathā na javati. Aparassa ekavāraṃ evaṃ āvajjato puna dutiyavāraṃ rāgādivasena javanaṃ javatiyeva, dutiyavārāvasāne ca 2- evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, tatiyavāre tathā na uppajjati. Ettha pana paṭhamo atitikkho, @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. pana

--------------------------------------------------------------------------------------------- page134.

Tatiyo atimando, dutiyassa pana vasena imasmiṃ sutte, laṭukikopame, indriyabhāvane ca ayamattho veditabbo. Evaṃ sotadvāre pariggahitavasena dhātukammaṭṭhānikassa balaṃ dassetvā idāni kāyadvāre dīpento tañce āvusotiādimāha. Aniṭṭhārammaṇaṃ hi patvā dvīsu dvāresu kilamati sotadvāre ca kāyadvāre ca. Tasmā yathā nāma khettassāmī puriso kuddālaṃ gahetvā khettaṃ anusañcaranto yattha vā tattha vā mattikapiṇḍaṃ adatvā dubbalaṭṭhānesuyeva kuddālena bhūmiṃ bhinditvā satiṇamattikapiṇḍaṃ deti, evameva mahāthero anāgate sikkhākāmā padhānakammikā kulaputtā imesu dvāresu saṃvaraṃ paṭṭhapetvā khippameva jātijarāmaraṇassa antaṃ karissantīti imesuyeva dvīsu dvāresu gāḷhaṃ katvā saṃvaraṃ desento imaṃ desanaṃ ārabhi. Tattha samudācarantīti upakkamanti. Pāṇisamphassenāti pāṇippahārena, itaresupi eseva nayo. Tathābhūtoti tathāsabhāvo. Yathābhūtasminti yathāsabhāve. Kamantīti pavattanti. Evaṃ buddhaṃ anussaratotiādīsu itipi so bhagavātiādinā nayena anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ bhagavatāti anussarantopi anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ bhagavatāti anussarantopi anussaratiyeva. Svākkhāto bhagavatā dhammotiādinā nayena anussarantopi dhammaṃ anussarati, kakacūpamovādaṃ anussarantopi anussaratiyeva. Supaṭipannotiādinā nayena anussarantopi saṃghaṃ anussarati, kakacokkantanaṃ 1- adhivāsayamānassa bhikkhuno guṇaṃ anussarantopi 2- anussaratiyeva. Upekkhā kusalanissitā na saṇṭhātīti idha vipassanūpekkhā adhippetā. Upekkhā kusalanissitā saṇṭhātīti idha chaḷaṅgupekkhā, sā panesā kiñcāpi khīṇāsavassa iṭṭhāniṭṭhesu ārammaṇesu arajjanādivasena pavattati, ayampana bhikkhu viriyabalena bhāvanāsiddhiyā attano vipassanaṃ khīṇāsavassa chaḷaṅgupekkhāṭṭhāne ṭhapetīti vipassanāva chaḷaṅgupekkhā nāma jātā. [303] Āpodhātuniddese āpogatanti sabbaāpesu gataṃ allayūsabhāvalakkhaṇaṃ. Pittaṃ semhantiādīsu pana yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena @Footnote: 1 Ma. kakacokkantaṃ 2 cha.Ma. anussaramānopi

--------------------------------------------------------------------------------------------- page135.

Visuddhimagge vuttaṃ. Pakuppatīti oghavasena vaṭṭati, samuddato vā udakaṃ uttarati, ayamassa pākatiko pakopo, āposaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ udakapūrameva hoti. Oggacchantīti heṭṭhā gacchanti. Uddhane āropitaudakaṃ viya khayavināsaṃ pāpuṇanti. Sesaṃ purimanayeneva veditabbaṃ. [304] Tejodhātuniddese tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ. Tejoeva vā tejobhāvaṃ gatanti tejogataṃ. Purime āpogatepi pacchime vāyogatepi eseva nayo. Yena cāti yena tejogatena. Tasmiṃ kuppite ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti. Yena ca jīriyatīti yena ayaṃ kāyo jīrati, indriyavekallattaṃ balaparikkhayaṃ valitapalitādibhāvañca 1- pāpuṇāti. Yena ca pariḍayhatīti yena kuppitena ayaṃ kāyo ḍayhati, so ca puggalo ḍayhāmi ḍayhāmīti kandanto satadhotasappigosīsacandanādilepanañceva tālavaṇṭavātañca paccāsiṃsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yenetaṃ asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjādi, sāyitaṃ vā ambapakkamadhuphāṇitādi 2- sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ayamettha saṅkhePo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ. Haritantanti haritameva allatiṇādiṃ āgamma nibbāyatīti attho. Panthantanti mahāmaggameva. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti tiṇagumbādirahitaṃ, vivittaṃ ajjhokāsaṃ 3- bhūmibhāgaṃ. Anāhārāti nirāhārā 4- nirupādānā, ayaṃpi pakatiyāva tejovikāro vutto, tejosaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ jhāpetvā chārikāmattaṃpi na tiṭṭhati. Nhārudaddulenā 5- ti cammanillekhanena. Aggiṃ gavesantīti evarūpaṃ sukhumaṃ upādānaṃ gahetvā aggiṃ pariyesanti, yaṃ appamattakampi usumaṃ labhitvā pajjalati, sesamidhāpi purimanayeneva veditabbaṃ. [305] Vāyodhātuniddese uddhaṅgamā vātāti uggārahikkārādippavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho @Footnote: 1 cha.Ma. valipalitādibhāvañca 2 Sī. apakkamadhuphāṇitādi 3 cha.Ma. abbhokāsaṃ @4 Sī. appaccayā 5 pāli. nhārudaddalena, ka. nahārudaddallena

--------------------------------------------------------------------------------------------- page136.

Orohanavātā. Kucchisayā vātāti antānaṃ bahi nikkhamanavātā. 1- Koṭṭhāsayā vātāti antānaṃ anto vātā. Aṅgamaṅgānusārinoti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā sammiñkhanapasāraṇādinibbattakavātā. Assāsoti antopavisananāsikavāto. Passāsoti bahinikkhamananāsikavāto. Ayamettha saṅkhePo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ. Gāmampi vahatīti sakalagāmampi cuṇṇavicuṇṇaṃ 2- kurumānā ādāya gacchati, nigamādīsupi eseva nayo. Idha vāyosaṃvaṭṭakāle koṭisatasahassacakkavāḷaviddhaṃsanavasena vāyodhātuvikāro dassito. Vidhūpanenāti aggivījanakena. Ossavaneti chadanagge, tena hi udakaṃ savati, tasmā taṃ "ossavanan"ti vuccati. Sesamidhāpi purimanayeneva yojetabbaṃ. [306] Seyyathāpi āvusoti idha kiṃ dasseti, heṭṭhā kathitānaṃ mahābhūtānaṃ nissattabhāvaṃ. Kaṭṭhanti dabbasambhāraṃ. Vallinti ābandhanavalliṃ. Tiṇanti chadanatiṇaṃ. Mattikanti anulepamattikaṃ. Ākāso parivāritoti etāni kaṭṭhādīni anto ca bahi ca parivāretvā ṭhito ākāsoti attho. Agāraṃtveva saṅkhaṃ gacchatīti agāranti paṇṇattimattaṃ hoti. Kaṭṭhādīsu pana visuṃ visuṃ rāsikatesu kaṭṭharāsivallirāsītveva vuccati. Evameva khoti evameva aṭṭhiādīni anto ca bahi ca parivāretvā ṭhito ākāso, tāneva aṭṭhiādīni paṭicca rūpaṃtveva saṅkhaṃ gacchati, sarīranti vohāraṃ gacchati. Yathā kaṭṭhādīni paṭicca gehanti saṅkhaṃ gataṃ agāraṃ khattiyagehaṃ brāhmaṇagehanti vuccati, evamidaṃpi khattiyasarīraṃ brāhmaṇasarīranti vuccati, na hettha koci satto vā jīvo vā vijjati. Ajjhattikañce āvuso cakkhūti idaṃ kasmā āraddhaṃ? heṭṭhā upādārūpaṃ Cattāro ca arūpino khandhā tīṇi ca ariyasaccāni na kathitāni, idāni tāni kathetuṃ ayaṃ desanā āraddhāti. Tattha cakkhuṃ aparibhinnanti cakkhupasāde niruddhepi upahatepi pittasemhalohitehi palibuddhepi cakkhu cakkhuviññāṇassa paccayo bhavituṃ @Footnote: 1 cha.Ma. bahivātā 2 Ma. cuṇṇacuṇṇaṃ

--------------------------------------------------------------------------------------------- page137.

Na sakkoti, paribhinnameva hoti, cakkhuviññāṇassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca rūpāti bāhirā catusamuṭṭhānikarūpā. Tajjo samannāhāroti taṃ cakkhuñca rūpe ca paṭicca bhavaṅgaṃ āvajjetvā 1- uppajjanamanasikāro, bhavaṅgāvajjanasamatthaṃ 2- cakkhudvāre kiriyamanodhātucittanti attho. Taṃ rūpānaṃ anāpāthagatattāpi aññāvihitassapi na hoti, tajjassāti tadanurūpassa. Viññāṇabhāgassāti viññāṇakoṭṭhāsassa. Yaṃ tathābhūtassātiādīsu dvādasavasena cattāri saccāni deseti. Tattha tathābhūtassāti cakkhuviññāṇena sahabhūtassa, cakkhuviññāṇasamaṅginoti attho. Rūpanti cakkhuviññāṇassa na rūpajanakattā cakkhuviññāṇakkhaṇe tisamuṭṭhānarūpaṃ, tadanantaraṃ cittakkhaṇe catusamuṭṭhānampi labbhati. Saṅgahaṃ gacchatīti gaṇanaṃ gacchati. Vedanādayo cakkhuviññāṇasampayuttāva. Viññāṇaṃpi cakkhuviññāṇameva. Ettha ca saṅkhārāti cetanāva vuttā. Saṅgahoti ekato saṅgaho. Sannipātoti samāgamo, samavāyoti rāsi, yo paṭiccasamuppādaṃ passatīti yo paccaye passati. So dhammaṃ passatīti so paṭiccasamuppannadhamme passati, chandotiādi sabbaṃ taṇhāvevacanameva, taṇhā hi chandakaraṇavasena chando. Ālayakaraṇavasena ālayo. Anunayakaraṇavasena anunayo. Ajjhogāhitvā gilitvā gahaṇavasena ajjhosānanti vuccati. Chandarāgavinayo chandarāgappahānanti nibbānasseva adhivacanaṃ, 3- iti tīṇi saccāni pāliyaṃ āgatāneva maggasaccaṃ āharitvā gahetabbaṃ, yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho, ayaṃ maggoti. Bahukataṃ hotīti ettāvatāpi bahuṃ bhagavato sāsanaṃ kataṃ hoti, ajjhattikaṃ ce 4- āvuso sotantiādivāresupi eseva nayo. Manodvāre pana ajjhattiko mano nāma bhavaṅgacittaṃ, taṃ niruddhaṃpi āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānaṃpi paribhinnaṃ nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca @Footnote: 1 cha.Ma. āvaṭṭetvā 2 cha.Ma. bhavaṅgāvaṭṭana.... 3 cha.Ma. vevacanaṃ @4 cha.Ma. ajjhattikañceva

--------------------------------------------------------------------------------------------- page138.

Dhammāti dhammārammaṇaṃ. Neva tāva tajjassāti idaṃ bhavaṅgasamayeneva kathitaṃ. Dutiyavāro paguṇajjhānapaccavekkhaṇena vā paguṇakammaṭṭhānamanasikārena vā paguṇabuddhavacana- sajjhāyakaraṇādinā vā aññavihitakaṃ sandhāya vutto. Imasmiṃ vāre rūpanti catusamuṭṭhānaṃpi labbhati. Manoviññāṇaṃ hi rūpaṃ samuṭṭhāpeti, vedanādayo manoviññāṇasampayuttā, viññāṇaṃ manoviññāṇameva. Saṅkhārā panettha phassacetanāvaseneva gahitā. Sesaṃ vuttanayeneva veditabbaṃ. Iti mahāthero heṭṭhā ekadesameva sammasanto āgantvā imasmiṃ ṭhāne ṭhatvā heṭṭhā parihīnadesanaṃ sabbaṃ taṃtaṃdvāravasena bhājetvā dassento yathānusandhināva suttantaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāhatthipadopamasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 8 page 125-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6042              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7096              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]