ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      3. Mahagopalakasuttavannana
    [346] Evamme sutanti mahagopalakasuttam. Tattha tisso katha ekanalika,
caturassa, nisinnavattikati. Tattha palim vatva ekekapadassa atthakathanam ekanalika
nama. Apanditam gopalakam dassetva, apanditam bhikkhum dassetva, panditam
gopalakam dassetva, panditam bhikkhum dassetvati tam catukkam bandhitva kathanam
caturassa nama. Apanditam gopalakam dassetva pariyosanagamanam, apanditam bhikkhum
dassetva pariyosanagamanam, panditam gopalakam dassetva pariyosanagamanam, panditam
bhikkhum dassetva pariyosanagamananti ayam nisinnavattika nama. Ayam idha sabbacariyanam
acinna.
    Ekadasahi bhikkhave angehiti ekadasahi agunakotthasehi. Gogananti
gomandalam. Pariharitunti pariggahetva vicaritum. Phatim katunti vuddhimapadetum 1-
idhati imasmim loke. Na rupannu hotitigananato va vannato va rupam na janati.
Gananato na janati nama attano gunnam satam va sahassam vati sankhyam na janati.
So gavisu hatasu va palatasu va goganam ganetva ajja ettaka 2- na
dissantiti dve tini gamantarani va atavim va vicaranto na pariyesati, annesam
gavisu attano goganam pavitthasupi goganam ganetva "ima ettaka gavo na
amhakan"ti yatthiya pothetva na niharati, tassa nattha gaviyo natthava
honti, paragaviyo gahetva vicarantam gosamika disva "ayam ettakam kalam
amhakam dhenum ganhati"ti tajjetva attano gaviyo gahetva gacchanti. Tassa
goganopi parihayati, pancagorasaparibhogatopi paribahiro hoti. Vannato na janati
nama "ettaka gavo seta, ettaka ratta, ettaka kala, ettaka
kabala, ettaka nila"ti na janati, so gavisu hatasu va palatasu va
.pe. Pancagorasaparibhogatopi paribahiro hoti.
@Footnote: 1 cha.Ma. vaddhim apadetum      2 ettika. evamuparipi
    Na lakkhanakusalo hotiti gavinam sarire katam dhanusattisuladibhedalakkhanam na
janati, so gavisu hatasu va palatasu va ajja asukalakkhana ca asukalakkhana
ca gavo na dissanti .pe. Pancagorasaparibhogatopi paribahiro hoti.
    Na asatikam haretati gunnam khanukantakadihi  pahatatthanesu vano
hoti. Tattha nilamakkhika andani patenti, tesam asatikani nama. Tani
dandakena apanetva bhesajjam databbam hoti. Balo gopalako tatha na karoti,
tena vuttam "na asatikam hareta hoti"ti. Tassa gunnam vana vaddhanti, gambhira
honti, panaka kucchim pavisanti, ta gavo gelannabhibhuta neva yavadattham
tinani khaditum, na paniyam patum sakkonti. Tattha gunnam khiram chijjati, gonanam
javo hayati, ubhayesam jivitantarayopi hoti. Evamassa goganopi parihayati,
pancagorasatopi paribahiro hoti.
    Na vanam paticchadeta hotiti gunnam vuttanayeneva sanjato vano bhesajjam
datva vakena va cirakena va bandhitva paticchadetabbo hoti. Balo gopalako
tatha na karoti, athassa 1- gunnam vanehi yusa paggharanti, ta annamannam
nigghamsenti, tena annesampi vana jayanti. Evam gavo gelannabhibhuta neva
yavadattham tinani khaditum .pe. Paribahiro hoti.
    Na dhumam katta hotiti antovasse damsamakasadinam ussannakale gogane
vajam pavitthe tattha tattha dhumo katabbo hoti, apandito gopalako tam na
karoti. Gogano sabbarattim damsadihi upadduto niddam alabhitva punadivasam 2-
aranne tattha tattha rukkhamuladisu nipajjitva niddayati, neva yavadattham tinani
khaditum .pe. Pancagorasaparibhogatopi paribahiro hoti.
    Na tittham janatiti tittham samanti va visamanti va sagahanti va
va niggahanti va na janati, so atitthena gaviyo otareti, tasam visamatitthe
@Footnote: 1 Si. avassam           2 cha.Ma. punadivase
Pasanadini akkamantinam pada bhijjanti, sagaham gambhiram tittham otinna
kumbhiladayo gaha ganhanti, ajja ettaka gavo nattha ajja ettakati
vattabbatam apajjati, evamassa goganopi parihayati, pancagorasatopi paribahiro
hoti.
    Na pitam janatiti pitampi apitampi na janati. Gopalakena hi "imaya
gaviya pitam, imaya na pitam, imaya paniyatitthe okaso laddho, imaya na
laddho"ti evam pitapitam janitabbam hoti. Ayam pana divasabhagam aranne goganam
rakkhitva paniyam payessamiti nadim va talakam va gahetva gacchati. Tattha
mahausabha ca anuusabha ca balavagaviyo ca dubbalani ceva mahallakani ca
gorupani singehi va phasukahi va paharitva attano okasam katva uruppamanam
udakam pavisitva yathakamam pivanti, avasesa okasam alabhamana tire thatva
kalalamissakam udakam pivanti, apita eva va honti. Atha ne 1- gopalako pitthiyam
paharitva puna arannam paveseti, tattha apitagaviyo pipasaya sukkhamana
yavadattham tinani khaditum na sakkonti, tattha gunnam khiram chijjati, gogananam 2-
javo hayati .pe. Paribahiro hoti.
    Na vithim janatiti "ayam maggo samo khemo, ayam visamo sasanko
sappatibhayo"ti na janati. So samam khemam maggam vajjetva goganam itaram maggam
patipadeti, tattha gavo sihabyagghadinam gandhena coraparissayena va abhibhuta
bhantamigasappatibhaga givam ukkhipitva titthanti, neva yavadattham tinani khadanti,
na udakam 3- pivanti, tattha gunnam khiram chijjati .pe. Paribahiro hoti.
    Na gocarakusalo hotiti gopalakena hi gocarakusalena bhavitabbam, pancahikavaro
va sattahikavaro va janitabbo, ekadisaya goganancaretva punadivase
tattha na caretabbo. Mahata hi goganena cinnatthanam bheritalam viya
@Footnote: 1 Si. so     2 cha.Ma. gonanam        3 cha.Ma. paniyam
Suddham hoti nittinam, udakampi aluliyati. Tasma pancame va sattame va divase
puna tattha caretum vattati, ettakena hi tinampi pativiruhati, udakampi pasidati. Ayam
pana imam pancahikavaram va sattahikavaram va na janati, divase divase
rakkhitatthaneyeva rakkhati, athassa gogano haritatinam na labhati, sukkhatinam khadanto
kalalamissakam udakam pivati, tattha gunnam khiram chijjati .pe. Paribahiro hoti.
    Anavasesadohi ca hotiti panditagopalakena yava vacchakassa mamsalohitam
santhati, tava ekam dve thane thapetva savasesadohina bhavitabbam. Ayam vacchakassa
kinci anavasesetva duhati, khirapako 1- vaccho khirapipasaya sukkhati, santhapetum 2-
asakkonto kampamano matupurato patitva kalam karoti. Mata puttakam disva
"mayham puttako attano matukhiram patumpi na labhati"ti puttasokena na yavadattham
tinani khaditum, na paniyam patum sakkoti, thanesu khiram chijjati, evamassa
goganopi parihayati, pancagorasatopi paribahiro hoti.
    Gunnam pitutthanam karontiti gopitaro. Gavo parinenti 3- yatharucim
gahetva gacchantiti goparinayaka. Na atirekapujayati pandito hi gopalako
evarupe usabhe atirekapujaya pujeti, panitam gobhattam deti, gandhapancangulikehi
mandeti, malam pilandheti, singe suvannarajatakosake thapeti, 4- rattim padipam
jaletva celavitanassa hettha sayapeti. Ayam pana tato ekasakkarampi na
karoti, usabha atirekapujam alabhamana goganam na rakkhanti, parissayam na varenti,
evamassa gogano parihayati, pancagorasato paribahiro hoti.
    [347] Idhati imasmim sasane. Na rupannu hotiti "cattari mahabhutani
catunnanca mahabhutanam upadayarupan"ti evam vuttarupam dvihakarehi na janati
gananato va samutthanato va. Gananato na janati nama "cakkhayatanam sotaghanajivha-
kayayatanam, rupasaddagandharasaphotthabbayatanam, itthindriyam, purisindriyam,
jivitindriyam, kayavinnatti, vacivinnatti, akasadhatu, apodhatu, rupassa lahuta,
@Footnote: 1 Ma. khirupago     2 cha.Ma. santhatum   3 cha.Ma. parinayanti  4 cha.Ma. ca dhareti,
Muduta, kammannata, upacayo, santati, jarata, rupassa aniccata, kavalinkaro
aharo"ti evam paliyam agata pancavisati rupakotthasati na janati. Seyyathapi
so gopalako gananato gunnam rupam na janati, tathupamo ayam bhikkhu. So
gananato rupam ajananto rupam pariggahetva arupam vavatthapetva ruparupam
pariggahetva paccayam sallakkhetva lakkhanam aropetva kammatthanam matthakam papetum
na sakkoti. So yatha tassa gopalakassa gogano na vaddhati, evam imasmim
sasane silasamadhivipassanamaggaphalanibbanehi na vaddhati, yatha ca so gopalako
pancahi gorasehi paribahiro hoti, evam asekkhena silakkhandhena, asekkhena
samadhipannavimuttinanadassanakkhandhenati pancahi dhammakkhandhehi paribahiro hoti.
    Samutthanato na janati nama "ettakam rupam ekasamutthanam, ettakam
dvisamutthanam, ettakam tisamutthanam, ettakam catusamutthanam, ettakam na kutoci
samutthati"ti na janati. Seyyathapi so gopalako vannato gunnam rupam na
janati, tathupamo ayam bhikkhu. So samutthanato rupam ajananto rupam pariggahetva
arupam vavatthapetva .p. Paribahiro hoti.
    Na lakkhankusalo hotiti kammalakkhano balo, kammalakkhano panditoti
evam vuttam kusalakusalakammam panditabalalakkhananti na janati. So evam ajananto
bale vajjetva pandite na sevati, bale vajjetva pandite asevanto
kappiyakappiyam kusalakusalam savajjanavajjam garukalahukam satekicchatekiccham
karanakaranam na janati, tam ajananto kammatthanam gahetva vaddhetum na sakkoti.
So yatha tassa gopalakassa gogano na vaddhati, evam imasmim sasane
yathavuttehi siladihi na vaddhati, gopalako viya ca pancahi gorasehi pancahi
dhammakkhandhehi paribahiro hoti.
    Na asatikam hareta hotiti uppannam kamavitakkanti evam
vuttakamavitakkadayo 1- na vinodeti, so imam akusalavitakkam asatikam
aharetva 2- vitakkavasiko
@Footnote: 1 cha.Ma. vutte kamavitakkadike    2 Si. asatetva,
Hutva vicaranto kammatthanam gahetva vaddhetum na sakkoti, so yatha tassa
gopalakassa .pe. Paribahiro hoti.
    Na vanam paticchadeta hotiti cakkhuna rupam disva nimittaggahi
hotitiadina nayena sabbarammanesu nimittam ganhanto yatha so gopalako
vanam na paticchadeti, evam samvaram na sampadeti, so vivatadvaro vicaranto
kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti.
    Na dhumam katta hotiti so gopalako dhumam viya dhammadesanadhumam na karoti,
dhammakatham va sarabhannam va upanisinnakatham va anumodanam va na karoti, tato
nam manussa bahussuto gunavati na jananti, te gunagunam ajanantava 1- catuhi
paccayehi sangaham na karonti, so paccayehi kilamamano buddhavacanam sajjhayam katum
vattapatipattim puretum kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro
hoti.
    Na tittham janatiti titthabhute bahussutabhikkhuna upasankamati, upasankamanto
"idam bhante byanjanam katham ropetabbam, imassa bhasitassa ko attho, imasmim
palitthane pali kim vadati, imasmim thane attho kim dipeti"ti evam na
paripucchati na parigganhati 2- na paripanhati, na janapetiti attho. Tassa te
evam aparipucchato avivatanceva na vivaranti, bhajetva na dassenti,
anuttanikatanca na uttanikaronti, apakatam na pakatam karonti. Anekavihitesu ca
kankhatthaniyesu dhammesuti anekavidhasu kankhasu ekam kankhampi na pativinodenti.
Kankhaeva hi kankhatthaniya dhamma nama. Tattha ekam kankhampi na niharantiti attho. So
evam bahussutatittham anupasankamitva sakankho kammatthanam gahetva vaddhetum na
sakkoti. Yatha ca so gopalako tittham na janati, evam ayampi bhikkhu dhammatittham
na janati, ajananto avisaye panham pucchati, abhidhammikam upasankamitva
kappiyakappiyam pucchati, vinayadharam upasankamitva ruparupaparicchedam pucchati, te
@Footnote: 1 cha.Ma. ajananta     2 cha.Ma. ayam patho na dissati
Avisaye puttha kathetum na sakkonti, so attana sakankho kammatthanam gahetva
vaddhetum na sakkoti .pe. Paribahiro hoti.
    Na pitam janatiti yatha so gopalako pitapitam na janati, evam
dhammupasanhitam pamojjam na janati na labhati, savanamayam punnakiriyavatthum nissaya
anisamsam na vindati, dhammassavanaggam gantva sakkaccam na sunati, nisinno
niddayati, katham katheti, annavihitako hoti, so sakkaccam dhammam asunanto
kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti.
    Na vithim janatiti so gopalako maggamaggam viya "ayam lokiyo ayam
lokuttaro"ti ariyam atthangikam maggam yathabhutam nappajanati, ajananto lokiyamagge
abhinivisitva lokuttaram nibbattetum na sakkoti .pe. Paribahiro hoti.
    Na gocarakusalo hotiti so gopalako pancahasattahavare viya 1-
cattaro satipatthane "ime lokiya ime lokuttara"ti yathabhutam nappajanati,
ajananto sukhumatthanesu attano nanam carapetva lokiyasatipatthanesu 2-
abhinivisitva lokuttaram nibbattetum na sakkoti .pe. Paribahiro hoti.
    Anavasesadohi ca hotiti patiggahane mattam ajananto anavasesam duhati.
Niddesavare panassa abhihatthum pavarentiti abhiharitva pavarenti. Ettha dve
abhihara vacabhiharo ca paccayabhiharo ca. Vacabhiharo nama manussa bhikkhussa
santikam gantva "vadeyyatha bhante yenattho"ti pavarenti. Paccayabhiharo
nama vatthadini va telaphanitadini va gahetva bhikkhussa santikam gantva
"ganhatha bhante yavatakena attho"ti vadanti. Tatra bhikkhu mattam na janatiti bhikkhu
tesu paccayesu pamanam na janati, "dayakassa vaso veditabbo, deyyadhammassa vaso
veditabbo, attano thamo veditabbo"ti rathavinite vuttanayena pamanayuttam
aggahetva yam aharanti, tam sabbam ganhatiti attho. Manussa vippatisarino
na puna abhiharitva pavarenti, so paccayehi kilamanto kammatthanam gahetva
vaddhetum na sakkoti .pe. Paribahiro hoti.
@Footnote: 1 cha.Ma. pancahikavare sattahikavare viya         2 cha.Ma. lokiyasatipatthane
    Te na atirekapujaya pujita 1- hotiti so gopalako mahausabhe viya te
there bhikkhu imaya avi ceva raho ca mettakayakammadikaya atirekapujaya na
pujesi. 2- Tato thera "ime amhesu garucittikaram na karonti"ti navake bhikkhu
dvihi sangahehi na sanganhanti, 3- neva dhammasangahena sanganhanti 3- na
amisasangahena civarena va pattena va pattapariyapannena va vasanatthanena va.
Kilamante milayantepi nappatijagganti. Palim va atthakatham va dhammakathabandham va
guyhagantham va na sikkhapenti. Navaka theranam santika sabbaso ime dve sangahe
alabhamana imasmim sasane patitthatum na sakkonti. Yatha tassa gopalakassa
gogano na vaddhati, evam siladini na vaddhanti. Yatha ca so gopalako pancahi
gorasehi paribahiro hoti, evam pancahi dhammakkhandhehi paribahira honti.
Sukkapakkho kanhapakkhe vuttavipallasavasena yojetva veditabboti.
                    Papancasudaniya majjhimanikayatthakathaya
                    mahagopalakasuttavannana nitthita.
                        -----------------



             The Pali Atthakatha in Roman Book 8 page 165-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=383              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8286              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]