ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page165.

3. Mahāgopālakasuttavaṇṇanā [346] Evamme sutanti mahāgopālakasuttaṃ. Tattha tisso kathā ekanālikā, caturassā, nisinnavattikāti. Tattha pāliṃ vatvā ekekapadassa atthakathanaṃ ekanālikā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā, apaṇḍitaṃ bhikkhuṃ dassetvā, paṇḍitaṃ gopālakaṃ dassetvā, paṇḍitaṃ bhikkhuṃ dassetvāti taṃ catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā. Ekādasahi bhikkhave aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vuḍḍhimāpādetuṃ 1- idhāti imasmiṃ loke. Na rūpaññū hotītigaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti. So gāvīsu hatāsu vā palātāsu vā gogaṇaṃ gaṇetvā ajja ettakā 2- na dissantīti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati, aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā "imā ettakā gāvo na amhākan"ti yaṭṭhiyā pothetvā na nīharati, tassa naṭṭhā gāviyo naṭṭhāva honti, paragāviyo gahetvā vicarantaṃ gosāmikā disvā "ayaṃ ettakaṃ kālaṃ amhākaṃ dhenuṃ gaṇhātī"ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañcagorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma "ettakā gāvo setā, ettakā rattā, ettakā kāḷā, ettakā kabalā, ettakā nīlā"ti na jānāti, so gāvīsu hatāsu vā palātāsu vā .pe. Pañcagorasaparibhogatopi paribāhiro hoti. @Footnote: 1 cha.Ma. vaḍḍhiṃ āpādetuṃ 2 ettikā. evamuparipi

--------------------------------------------------------------------------------------------- page166.

Na lakkhaṇakusalo hotīti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedalakkhaṇaṃ na jānāti, so gāvīsu hatāsu vā palātāsu vā ajja asukalakkhaṇā ca asukalakkhaṇā ca gāvo na dissanti .pe. Pañcagorasaparibhogatopi paribāhiro hoti. Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi pahataṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍāni pātenti, tesaṃ āsāṭikāni nāma. Tāni daṇḍakena apanetvā bhesajjaṃ dātabbaṃ hoti. Bālo gopālako tathā na karoti, tena vuttaṃ "na āsāṭikaṃ hāretā hotī"ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, tā gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesaṃ jīvitantarāyopi hoti. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti. Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālo gopālako tathā na karoti, athassa 1- gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nigghaṃsenti, tena aññesaṃpi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ .pe. Paribāhiro hoti. Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti, apaṇḍito gopālako taṃ na karoti. Gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivasaṃ 2- araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati, neva yāvadatthaṃ tiṇāni khādituṃ .pe. Pañcagorasaparibhogatopi paribāhiro hoti. Na titthaṃ jānātīti titthaṃ samanti vā visamanti vā sagāhanti vā vā niggāhanti vā na jānāti, so atitthena gāviyo otāreti, tāsaṃ visamatitthe @Footnote: 1 Sī. avassaṃ 2 cha.Ma. punadivase

--------------------------------------------------------------------------------------------- page167.

Pāsāṇādīni akkamantīnaṃ pādā bhijjanti, sagāhaṃ gambhīraṃ titthaṃ otiṇṇā kumbhīlādayo gāhā gaṇhanti, ajja ettakā gāvo naṭṭhā ajja ettakāti vattabbataṃ āpajjati, evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti. Na pītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi "imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho"ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāgaṃ araññe gogaṇaṃ rakkhitvā pānīyaṃ pāyessāmīti nadiṃ vā taḷākaṃ vā gahetvā gacchati. Tattha mahāusabhā ca anuusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti, avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti, apītā eva vā honti. Atha ne 1- gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti, tattha apītagāviyo pipāsāya sukkhamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti, tattha gunnaṃ khīraṃ chijjati, gogaṇānaṃ 2- javo hāyati .pe. Paribāhiro hoti. Na vīthiṃ jānātīti "ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo"ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti, tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena vā abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na udakaṃ 3- pivanti, tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti. Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikavāro vā sattāhikavāro vā jānitabbo, ekadisāya gogaṇañcāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya @Footnote: 1 Sī. so 2 cha.Ma. goṇānaṃ 3 cha.Ma. pānīyaṃ

--------------------------------------------------------------------------------------------- page168.

Suddhaṃ hoti nittiṇaṃ, udakaṃpi āluḷiyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati, ettakena hi tiṇaṃpi paṭiviruhati, udakaṃpi pasīdati. Ayaṃ pana imaṃ pañcāhikavāraṃ vā sattāhikavāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati, athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati, tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti. Anavasesadohī ca hotīti paṇḍitagopālakena yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati, khīrapako 1- vaccho khīrapipāsāya sukkhati, saṇṭhāpetuṃ 2- asakkonto kampamāno mātupurato patitvā kālaṃ karoti. Mātā puttakaṃ disvā "mayhaṃ puttako attano mātukhīraṃ pātumpi na labhatī"ti puttasokena na yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati, evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti. Gunnaṃ pituṭṭhānaṃ karontīti gopitaro. Gāvo parinenti 3- yathāruciṃ gahetvā gacchantīti goparināyakā. Na atirekapūjāyāti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ pilandheti, siṅge suvaṇṇarajatakosake ṭhapeti, 4- rattiṃ padīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkāraṃpi na karoti, usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti, evamassa gogaṇo parihāyati, pañcagorasato paribāhiro hoti. [347] Idhāti imasmiṃ sāsane. Na rūpaññū hotīti "cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpan"ti evaṃ vuttarūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma "cakkhāyatanaṃ sotaghānajivhā- kāyāyatanaṃ, rūpasaddagandharasaphoṭṭhabbāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, āpodhātu, rūpassa lahutā, @Footnote: 1 Ma. khīrūpago 2 cha.Ma. saṇṭhātuṃ 3 cha.Ma. pariṇayanti 4 cha.Ma. ca dhāreti,

--------------------------------------------------------------------------------------------- page169.

Mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kavaḷiṅkāro āhāro"ti evaṃ pāliyaṃ āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati, yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ asekkhena sīlakkhandhena, asekkhena samādhipaññāvimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti. Samuṭṭhānato na jānāti nāma "ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ na kutoci samuṭṭhātī"ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā .p. Paribāhiro hoti. Na lakkhaṇkusalo hotīti kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti evaṃ vuttaṃ kusalākusalakammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati, bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ kāraṇākāraṇaṃ na jānāti, taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati, gopālako viya ca pañcahi gorasehi pañcahi dhammakkhandhehi paribāhiro hoti. Na āsāṭikaṃ hāretā hotīti uppannaṃ kāmavitakkanti evaṃ vuttakāmavitakkādayo 1- na vinodeti, so imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā 2- vitakkavasiko @Footnote: 1 cha.Ma. vutte kāmavitakkādike 2 Sī. asāṭetvā,

--------------------------------------------------------------------------------------------- page170.

Hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, so yathā tassa gopālakassa .pe. Paribāhiro hoti. Na vaṇaṃ paṭicchādetā hotīti cakkhunā rūpaṃ disvā nimittaggāhī hotītiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti, so vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti, tato naṃ manussā bahussuto guṇavāti na jānanti, te guṇāguṇaṃ ajānantāva 1- catūhi paccayehi saṅgahaṃ na karonti, so paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭipattiṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na titthaṃ jānātīti titthabhūte bahussutabhikkhūna upasaṅkamati, upasaṅkamanto "idaṃ bhante byañjanaṃ kathaṃ ropetabbaṃ, imassa bhāsitassa ko attho, imasmiṃ pāliṭṭhāne pāli kiṃ vadati, imasmiṃ ṭhāne attho kiṃ dīpetī"ti evaṃ na paripucchati na pariggaṇhāti 2- na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchato avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭṭhānīyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhaṃpi na paṭivinodenti. Kaṅkhāeva hi kaṅkhāṭṭhānīyā dhammā nāma. Tattha ekaṃ kaṅkhaṃpi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā ca so gopālako titthaṃ na jānāti, evaṃ ayaṃpi bhikkhu dhammatitthaṃ na jānāti, ajānanto avisaye pañhaṃ pucchati, ābhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati, te @Footnote: 1 cha.Ma. ajānantā 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page171.

Avisaye puṭṭhā kathetuṃ na sakkonti, so attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati, savanamayaṃ puññakiriyāvatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti, so sakkaccaṃ dhammaṃ asuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya "ayaṃ lokiyo ayaṃ lokuttaro"ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti, ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti .pe. Paribāhiro hoti. Na gocarakusalo hotīti so gopālako pañcāhasattāhavāre viya 1- cattāro satipaṭṭhāne "ime lokiyā ime lokuttarā"ti yathābhūtaṃ nappajānāti, ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhānesu 2- abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti .pe. Paribāhiro hoti. Anavasesadohī ca hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā "vadeyyātha bhante yenattho"ti pavārenti. Paccayābhihāro nāma vatthādīni vā telaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā "gaṇhatha bhante yāvatakena attho"ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti, "dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo"ti rathavinīte vuttanayena pamāṇayuttaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti, so paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. @Footnote: 1 cha.Ma. pañcāhikavāre sattāhikavāre viya 2 cha.Ma. lokiyasatipaṭṭhāne

--------------------------------------------------------------------------------------------- page172.

Te na atirekapūjāya pūjitā 1- hotīti so gopālako mahāusabhe viya te there bhikkhū imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na pūjesi. 2- Tato therā "ime amhesu garucittīkāraṃ na karontī"ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, 3- neva dhammasaṅgahena saṅgaṇhanti 3- na āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā. Kilamante milāyantepi nappaṭijagganti. Pāliṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāgopālakasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 8 page 165-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=383              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8286              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]