ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       4. Cūḷagopālakasuttavaṇṇanā
    [350] Evamme sutanti cūḷagopālakasuttaṃ. Tattha ukkacelāyanti 4- evaṃnāmake
nagare. Tasmiṃ kira māpiyamāne rattiṃ gaṅgāsotato maccho thalaṃ patto, manussā
celāni telapātiyaṃ 5- temetvā ukkā katvā macchaṃ gaṇhiṃsu, nagare niṭṭhite
tassa nāmaṃ karonte amhehi nagaraṭṭhānassa gahitadivase celukkāhi maccho gahitoti
ukkacelātvevassa nāmaṃ akaṃsu. Bhikkhū āmantesīti yasmiṃ ṭhāne nisinnassa
@Footnote: 1 cha.Ma. pūjetā   2 cha.Ma. pūjeti    3-3 cha.Ma. ime pāṭhā na dissanti
@4 ukkavelāyanti pāli. upari pāṭho pana ṭīkāsameto   5 Sī. telacāṭiyaṃ

--------------------------------------------------------------------------------------------- page173.

Sabbā gaṅgā pākaṭā hutvā paññāyati, tādise vālikussade gaṅgātitthe sāyaṇhasamaye mahābhikkhusaṃghaparivuto nisīditvā mahāgaṅgaṃ paripuṇṇaṃ sandamānaṃ olokento "atthi nu kho imaṃ gaṅgaṃ nissāya koci pubbe vuḍḍhiparihāniṃ patto"ti āvajjitvā pubbe ekaṃ bālagopālakaṃ nissāya anekasatasahassā gogaṇā imissā gaṅgāya āvaṭṭe patitvā samuddameva paviṭṭhā, aparaṃ pana paṇḍitagopālakaṃ nissāya anekasatasahassagogaṇassa sotthi jātā vuḍḍhi jātā ārogyaṃ jātanti addasa, disvā imaṃ kāraṇaṃ nissāya bhikkhūnaṃ dhammaṃ desessāmīti cintetvā bhikkhū āmantesi. Māgadhakoti magadharaṭṭhavāSī. Duppaññajātikoti nippaññasabhāvo dandho mahājaḷo. 1- Asamavekkhitvāti asallakkhetvā anupadhāretvā. Patāresīti tāretuṃ ārabhi. Uttaraṃ tīraṃ suvidehānanti gaṅgāya orime tīre magadharaṭṭhaṃ, pārime tīre videharaṭṭhaṃ, gāvo magadharaṭṭhato videharaṭṭhaṃ netvā rakkhissāmīti uttaraṃ tīraṃ patāresi. Taṃ sandhāya vuttaṃ "uttaraṃ tīraṃ suvidehānan"ti. Āmaṇḍalikaṃ karitvāti maṇḍalikaṃ katvā. Anayabyasanaṃ āpajjiṃsūti avuḍḍhiṃ vināsaṃ pāpuṇiṃsu, mahāsamuddameva pavisiṃsu. Tena hi gopālakena gāvo otārentena gaṅgāya orime tīre samatitthañca asamatitthañca 2- oloketabbaṃ assa, majjhe gaṅgāya gunnaṃ visamaṭṭhānatthaṃ dve tīṇi vālikatthalāni sallakkhetabbāni assu. Tathā pārimatīre tīṇi cattāri titthāni, imasmā titthā bhaṭṭhā imaṃ titthaṃ gaṇhissanti, imasmā bhaṭṭhā imanti. Ayaṃ pana bālagopālako orimatīre gunnaṃ otaraṇatitthaṃ samaṃ vā visamaṃ vā anoloketvāva majjhe gaṅgāya gunnaṃ visamaṭṭhānatthaṃ dve tīṇi vālikatthalānipi asallakkhetvāva paratīre cattāri pañca uttaraṇatitthāni asamavekkhitvā atittheneva gāvo otāresi. Athassa mahāusabho javasampannatāya 3- ceva thāmasampannatāya ca tiriyaṃ gaṅgāya sotaṃ chetvā pārimaṃ tīraṃ patvā chinnataṭañceva kaṇṭakagumbagahaṇañca disvā "dubbinivijjhaṃ 4- etan"ti ñatvā dhuraggapatiṭṭhānokāsaṃpi alabhitvā @Footnote: 1 ka. mahājano 2 cha.Ma. visamatitthañca 3 cha.Ma. javanasampannatāya @4 cha.Ma. dubbiniviṭṭhaṃ

--------------------------------------------------------------------------------------------- page174.

Paṭinivatti. Gāvo mahāusabho nivatto mayaṃpi nivattissāmāti nivattā. Mahato 1- gogaṇassa nivattaṭṭhāne udakaṃ chijjitvā majjhe gaṅgāya āvaṭṭaṃ uṭṭhapesi. Gogaṇo āvaṭṭaṃ pavisitvā samuddameva patto. Ekopi goṇo arogo nāma 2- nāhosi. Tenāha "tattheva anayabyasanaṃ āpajjiṃsa"ti. Akusalā imassa lokassāti idha loke khandhadhātāyatanesu akusalā acchekā, paralokepi eseva nayo. Māradheyyaṃ vuccati tebhūmikadhammā. Amāradheyyaṃ nava lokuttaradhammā. Maccudheyyaṃpi tebhūmikadhammāva. Amaccudheyyaṃ nava lokuttaradhammā. Tattha akusalā acchekā. Vacanatthato pana mārassa dheyyaṃ māradheyyaṃ. Dheyyanti ṭhānaṃ vatthu nivāso gocaro. Maccudheyyepi eseva nayo. Tesanti tesaṃ evarūpānaṃ samaṇabrāhmaṇānaṃ, iminā cha satthāro dassitāti veditabbā. [351] Evaṃ kaṇhapakkhaṃ niṭṭhapetvā sukkapakkhaṃ dassento bhūtapubbaṃ bhikkhavetiādimāha. Tattha balavagāvoti dantagoṇe ceva dhenuyo ca. Dammagāvoti dametabbagoṇe ceva avijātagāvo ca. Vacchatareti vacchabhāvaṃ taritvā ṭhite balavavacche. Vacchaketi dhenupage 3- taruṇavacchake. Kisabalaketi 4- appamaṃsalohite mandathāme. Tāvadeva jātakoti taṃdivase jātako. 5- Mātugoravakena vuyhamānoti mātā purato purato huṃhunti goravaṃ katvā saññaṃ dadamānā urena udakaṃ chindamānā gacchati, vacchako tāya goravasaññāya dhenuyā vā urena chinnodakena gacchamāno "mātugoravakena vuyhamāno"ti vuccati. [352] Mārassa sotaṃ chetvāti arahattamaggena mārassa taṇhāsotaṃ chetvā. Pāraṃ gatāti mahāusabhā nadīpāraṃ viya saṃsārapāraṃ nibbānaṃ gatā. Pāraṃ agamaṃsūti mahāusabhānaṃ pāraṃ gatakkhaṇe gaṅgāya sotassa tayo koṭṭhāse atikkamma ṭhitā mahāusabhe pārappatte disvā tesaṃ gatamaggaṃ paṭipajjitvā pāraṃ agamaṃsu. Pāraṃ gamissantīti catumaggavajjhānaṃ kilesānaṃ tayo koṭṭhāse khepetvā ṭhitā idāni arahattamaggena avasesaṃ taṇhāsotaṃ chetvā balavagāvo viya nadīpāraṃ @Footnote: 1 Ma. tato 2 Sī. ekampi golomaṃ arogaṃ nāma, Ma. ekampi goṇaṃ ārogyaṃ @3 cha.Ma. dhenupake 4 cha.Ma. kisābalaketi 5 Sī. taṃdivasaṃ jātako

--------------------------------------------------------------------------------------------- page175.

Saṃsārapāraṃ nibbānaṃ gamissantīti iminā nayena sabbavāresu attho veditabbo. Dhammānusārino saddhānusārinoti ime dve paṭhamamaggasamaṅgino. Jānatāti sabbadhamme jānantena buddhena. Supakāsitoti sukathito. Vivaṭanti vivaritaṃ. Amatadvāranti ariyamaggo. Nibbānapattiyāti tadatthāya vivaṭaṃ. 1- Vinaḷīkatanti vigatamānanaḷaṃ kataṃ. Khemaṃ patthethāti kattukamyatāchandena arahattaṃ patthetha, patthetukāmā 2- nibbattetukāmā hothāti attho. "pattatthā"tipi pāṭho, evarūpaṃ satthāraṃ labhitvā tumhe pattāyeva nāmāti attho. Sesaṃ sabbattha uttānameva. Bhagavā pana yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷagopālakasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 8 page 172-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4410&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4410&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8445              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8445              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]