ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       6. Mahāsaccakasuttavaṇṇanā
    [364] Evamme sutanti mahāsaccakasuttaṃ. Tattha ekaṃ samayanti ca tena
kho pana samayenāti ca pubbaṇhasamayanti ca tīhi padehi ekova samayo vutto.
Bhikkhūnaṃ hi attapaṭipattiṃ 2- katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā
kataraṃ gāmaṃ pavisissāmāti vitakkamālake ṭhitakālo nāma hoti, bhagavā evarūpe
samaye rattaṃ dupaṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ
pārupitvā gandhakuṭito nikkhamma bhikkhusaṃghaparivuto gandhakuṭipamukhe aṭṭhāsi, taṃ
sandhāya "ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayan"ti ca
vuttaṃ. Pavisitukāmoti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno. Tenupasaṅkamīti
kasmā upasaṅkamīti? vādāropanajjhāsayena. Evaṃ kirassa ahosi "pubbepāhaṃ
apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā
parisamajjhe maṅku jāto, idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi,
yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi,
@Footnote: 1 cha.Ma. matena           2 Sī. vattapaṭivattaṃ, cha.Ma. vattapaṭipattiṃ

--------------------------------------------------------------------------------------------- page192.

Yadi samaṇassa gotamassa jayo bhavissati, andhakāre naccaṃ viya na koci jānissatī"ti, niddāpañhaṃ 1- nāma gahetvā iminā vādajjhāsayena upasaṅkami. Anukampaṃ upādāyāti saccakassa nigaṇṭhaputtassa anukampaṃ paṭicca. Therassa kira evaṃ ahosi "bhagavati muhuttaṃ nisinne buddhadassanaṃ dhammassavanaṃ ca labhissati, tadassa dīgharattaṃ hitāya sukhāya saṃvattissatī"ti, tasmā bhagavantaṃ yācitvā paṃsukūlacīvaraṃ catugguṇaṃ paññapetvā nisīdatu bhagavāti āha. "kāraṇaṃ ānando vadatī"ti sallakkhetvā nisīdi bhagavā paññatte āsane. Bhagavantaṃ etadavocāti yaṃ pana pañhaṃ ovaṭṭikasāraṃ katvā ādāya āgato taṃ ṭhapetvā passena tāva pariharanto etaṃ santi bho gotamātiādivacanaṃ avoca. [365] Phusanti hi te bho gotamāti te samaṇabrāhmaṇā sarīre uppannaṃ sārīrikaṃ dukkhaṃ vedanaṃ phusanti labhanti, anubhavantīti attho. Ūrukkhambhoti khambhakataūrubhāvo, ūruthaddhatāti attho. Vimhayatthavasena panettha bhavissatīti anāgatavacanaṃ kataṃ. Kāyanvayaṃ hotīti kāyānugataṃ hoti kāyavasavatti. Kāyabhāvanāti pana vipassanā vuccati, tāya cittavikkhepaṃ pāpuṇanto nāma natthi, iti nigaṇṭho asantaṃ abhūtaṃ yaṃ natthi, tadevāha. Cittabhāvanātipi samatho vuccati, samādhiyuttassa ca puggalassa ūrukkhambhādayo nāma natthi, iti nigaṇṭho idaṃ abhūtameva āha. Aṭṭhakathāyaṃ pana vuttaṃ "yatheva' bhūtapubban'ti vatvā' ūrukkhambhopi nāma bhavissatī'tiādīni vadato anāgatavacanaṃ 2- na sameti, tathā atthopi na sameti, asantaṃ abhūtaṃ yaṃ natthi, taṃ kathetī"ti. No kāyabhāvananti pañcātapakaraṇādiattakilamathānuyogaṃ 3- sandhāyāha. Ayañhi tesaṃ kāyabhāvanā nāma. Kiṃ paneso disvā evamāha? so kira divā divasaṃ 4- vihāraṃ āgacchati, tasmiṃ kho pana samaye bhikkhū pattacīvaraṃ paṭisāmetvā attano attano rattiṭṭhānadivāṭṭhānesu paṭisallānaṃ upagacchanti. So te paṭisallīne disvā cittabhāvanāmattaṃ ete anuyuñjanti, kāyabhāvanā panetesaṃ natthīti maññamāno evamāha. @Footnote: 1 Ma. naggipañhaṃ 2 cha.Ma. anāgatarūpaṃ 3 cha.Ma. pañcātapatappanādiṃ @4 cha.Ma. divādivassa

--------------------------------------------------------------------------------------------- page193.

[366] Atha naṃ bhagavā anuyuñjanto kinti pana te aggivessana kāyabhāvanā sutāti āha. So taṃ vitthārento seyyathīdaṃ, nando vacchotiādimāha. Tattha nandoti tassa nāmaṃ. Vacchoti gottaṃ. Kisoti nāmaṃ. Saṅkiccoti gottaṃ. Makkhaligosālo heṭṭhā āgatova. Eteti ete tayo janā, te kira kiliṭṭhatapānaṃ matthakaṃ pattā ahesuṃ. Uḷārāni uḷārānīti paṇītāni paṇītāni. Gāhenti nāmāti balaṃ gaṇhāpenti nāma. Brūhentīti vaḍḍhenti. Medentīti jātamedaṃ karonti. Purimaṃ pahāyāti purimaṃ dukkarakāraṃ pahāya. Pacchā upacinantīti pacchā uḷārakhādanīyādīhi santappenti vaḍḍhenti. Ācayāpacayo hotīti vuḍḍhi ca avuḍḍhi ca hoti, iti imassa kāyassa kālena vuḍḍhi, kālena parihānīti vuḍḍhiparihānimattameva paññāyati, kāyabhāvanā pana na paññāyatīti dīpetvā cittabhāvanaṃ pucchanto "kinti pana kho 1- aggivessana cittabhāvanā sutā"ti āha. Na sampāyāsīti sampādetvā kathetuṃ nāsakkhi, yathā taṃ bālaputhujjano. [367] Kuto pana tvanti yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi, so tvaṃ kuto saṇhaṃ sukhumaṃ cittabhāvanaṃ jānissasīti. Imasmiṃ pana ṭhāne codanālayatthero 2- "abuddhavacanaṃ nāmetaṃ padan"ti vījaniṃ ṭhapetvā pakkāmi. 3- Atha naṃ mahāsivatthero āha "dissati hi bhikkhave imassa cātummahābhūtikassa kāyassa ācayopi apacayopi ādānaṃpi nikkhepanaṃpī"ti. 4- Taṃ sutvā sallakkhesi "oḷārikaṃ kāyaṃ pariggaṇhantassa uppannavipassanā oḷārikāti vattuṃ vaṭṭatī"ti. [368] Sukhasārāgīti sukhasārāgena samannāgato. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanāti na anantarāva uppajjati, sukhadukkhānaṃ hi anantarapaccayatā paṭṭhāne paṭisiddhā. Yasmā pana sukhe aniruddhe dukkhaṃ nuppajjati, tasmā idha evaṃ vuttaṃ. Pariyādāya tiṭṭhatīti khepetvā gaṇhitvā tiṭṭhati. Ubhatopakkhanti sukhaṃ ekaṃ pakkhaṃ dukkhaṃ ekaṃ pakkhanti evaṃ ubhatopakkhaṃ hutvā. @Footnote: 1 cha.Ma. te 2 Sī. goṇaraviyatthero @3 cha.Ma. pakkamituṃ ārabhi 4 saṃ. nidāna. 16/62/93 dutiyaassutavāsutta

--------------------------------------------------------------------------------------------- page194.

[369] Uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassāti ettha kāyabhāvanā vipassanā, cittabhāvanā samādhi. Vipassanā ca sukhassa paccanīkā, dukkhassa āsannā. Samādhi dukkhassa paccanīko, sukhassa āsanno. Kathaṃ? vipassanaṃ paṭṭhapetvā nisinnassa hi addhāne gacchante gacchante tattha tattha aggiuṭṭhānaṃ viya hoti, kacchehi sedā muccanti, matthakato usumavaṭṭiuṭṭhānaṃ viya hoti 1- cittaṃ haññati vihaññati vipphandati. Evaṃ tāva vipassanā sukhassa paccanīkā, dukkhassa āsannā. Uppanne pana kāyike vā cetasike vā dukkhe taṃ dukkhaṃ vikkhambhitvā samāpattiṃ samāpannassa samāpattikkhaṇe dukkhaṃ durāpagataṃ hoti, anappakaṃ sukhaṃ okkamati, evaṃ samādhi dukkhassa paccanīko, sukhassa āsanno. Yathā vipassanā sukhassa paccanīkā, dukkhassa āsannā. Na tathā samādhi. Yathā samādhi dukkhassa paccanīko, sukhassa āsanno, na ca tathā vipassanāti. Tena vuttaṃ "uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā"ti. [370] Āsajja upanīyāti guṇe ghaṭṭetvā ceva upanetvā ca. Taṃ vata meti taṃ vata mama cittaṃ. [371] Kiṃ hi no siyā aggivessanāti aggivessana kiṃ na bhavissati, bhavissateva, mā evaṃsaññī hoti, uppajjatimeva 2- me sukhāpi dukkhāpi vedanā, uppannāya panassā ahaṃ cittaṃ pariyādāya ṭhātuṃ na demi. Idānissa tamatthaṃ pakāsetuṃ uparipasādāvahaṃ dhammadesanaṃ desetukāmo mūlato paṭṭhāya mahābhinikkhamanaṃ ārabhi. Tattha idha me aggivessana pubbeva sambodhā .pe. Tattheva nisīdiṃ, alamidaṃ padhānāyāti idaṃ sabbaṃ heṭṭhā pāsarāsisutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso, tattha bodhipallaṅke nisajjā, idha dukkarakārikā. @Footnote: 1 cha.Ma. hotīti 2 cha.Ma. uppajjiyeva

--------------------------------------------------------------------------------------------- page195.

[374] "allakaṭṭhanti allaṃ udumbarakaṭṭhaṃ. Sasnehanti sakhīraṃ. Kāmehīti vatthukāmehi. Avūpakaṭṭhāti anapagatā. Kāmacchandotiādīsu kilesakāmova chandakaraṇavasena chando. Sinehakaraṇavasena sneho. Mucchākaraṇavasena mucchā. Pipāsākaraṇavasena pipāsā. Anudahanavasena pariḷāhoti veditabbo. Opakkamikāti upakkamanibbattā. Ñāṇāya dassanāya 1- anuttarāya sambodhāyāti sabbaṃ lokuttaramaggavevacanameva. Idaṃ panettha opammasaṃsandanaṃ:- allaṃ sakhīraṃ udumbarakaṭṭhaṃ viya hi kilesakāmena vatthukāmato anissaṭapuggalā, udake pakkhittabhāvo viya kilesakāmena tintatā, mathanenāpi aggino anabhinibbattanaṃ viya kilesakāmena vatthukāmato anissaṭānaṃ opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo, amathanenāpi aggino anabhinibbattanaṃ viya tesaṃ puggalānaṃ vināpi opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Dutiyaupamāpi imināva nayena veditabbā. Ayaṃ pana viseso, purimā saputtabhariyapabbajjāya upamā, pacchimā brāhmaṇadhammikapabbajjāya. [376] Tatiyaupamāya kolāpanti chinnasinehaṃ nivāpaṃ. 2- Thale nikkhittanti pabbatathale vā bhūmithale vā nikkhittaṃ. Etthāpi idaṃ opammasaṃsandanaṃ:- sukkhakoḷāpakaṭṭhaṃ viya hi kilesakāmena vatthukāmato nissaṭapuggalā, ārakā udakā thale nikkhittabhāvo viya kilesakāmena atintatā. Mathanenāpi aggino abhinibbattanaṃ viya kilesakāmena vatthukāmato nissaṭānaṃ abbhokāsikanesajjikādivasena opakkamikāhipi vedanāhi lokuttaramaggassa adhigamo, aññassa rukkhassa sukkhasākhāya saddhiṃ ghaṃsanamatteneva aggino abhinibbattanaṃ viya vināpi opakkamikāhi vedanāhi sukhāyeva paṭipadāya lokuttaramaggassa adhigamoti. Ayaṃ upamā bhagavatā attano atthāya āhaṭā. [377] Idāni attano dukkarakārikaṃ dassento tassa mayhantiādimāha. Kiṃ pana bhagavā dukkaraṃ akatvā buddho bhavituṃ na samatthoti. Katvāpi akatvāpi samatthova. Atha kasmā akāsīti? sadevakassa lokassa attano parakkamaṃ dassessāmi. So ca maṃ viriyanimmathanaguṇo hāsessatīti. Pāsāde nisinnoyeva hi paveṇiāgataṃ @Footnote: 1 ñāṇadassanāya (pa.sū. 1/146/342 navapotthaka) 2 cha.Ma. nirāpaṃ

--------------------------------------------------------------------------------------------- page196.

Rajjaṃ labhitvāpi khattiyo na tathā pamudito hoti, yathā balakāyaṃ gahetvā saṅgāme dve tayo sampahāre datvā amittamathanaṃ katvā pattarajjo, evaṃ pattarajjassa hi rajjasiriṃ anubhavantassa parisaṃ oloketvā attano parakkamaṃ anussaritvā "asukaṭṭhāne asukakammaṃ katvā asukañca asukañca amittaṃ evaṃ vijjhitvā evaṃ paharitvā imaṃ rajjasiriṃ pattosmī"ti cintayato balavasomanassaṃ uppajjati, evamevaṃ bhagavāpi sadevakassa lokassa parakkamaṃ dassessāmi, so hi maṃ parakkamo ativiya hāsessati, somanassaṃ uppādessatīti dukkaraṃ akāsi. Apica pacchimaṃ janataṃ anukampantopi 1- akāsiyeva, pacchimā hi janatā sammāsambuddho kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūretvāpi padhānaṃ padahitvāva sabbaññutañāṇaṃ patto, kimaṅgaṃ pana mayanti padhānaviriyaṃ kattabbaṃ maññissati, evaṃ sante khippameva jātijarāmaraṇassa antaṃ karissatīti pacchimaṃ janataṃ anukampanto 1- akāsiyeva. Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti kusalacittena akusalacittaṃ. Abhiniggaṇheyyanti niggaṇheyyaṃ. Abhinippīḷeyyanti nippīḷeyyaṃ. Abhisantāpeyyanti tāpetvā viriyanimmathanaṃ kareyyaṃ. Sāraddhoti sadaratho. Padhānābhitunnassāti padhānena abhitunnassa, viddhassa satoti attho. [378] Appāṇakanti nirassāsakaṃ. Kammāragaggariyāti kammārassa gaggaranāḷiyā. Sīsavedanā hontīti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti. Sīsaveṭhaṃ dadeyyāti sīsaveṭhanaṃ dadeyya. Devatāti bodhisattassa caṅkamanakoṭiyaṃ, paṇṇasālapariveṇasāmantā ca adhivatthā devatā. Tadā kira bodhisattassa adhimatte kāyadāhe uppanne mucchā udapādi. So caṅkameva nisinno hutvā papati. Taṃ disvā devatā evamāhaṃsu "vihārotveva so arahato"ti, "arahanto nāma evarūpā honti matakasadisā"ti laddhiyā vadanti. Tattha yā devatā "kālakato"ti 2- āhaṃsu, tā gantvā suddhodanamahārājassa @Footnote: 1 cha.Ma. anukampamānopi 2 kālaṅkato. evamuparipi

--------------------------------------------------------------------------------------------- page197.

Ārocesuṃ "tumhākaṃ putto kālakato"ti. Mama putto buddho hutvā kālakato, no ahutvāti. Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālakatoti. Nāhaṃ saddahāmi, mama puttassa bodhiṃ apatvā kālakiriyā nāma natthīti. Aparabhāge sammāsambuddhassa dhammacakkaṃ pavattetvā anupubbena rājagahaṃ gantvā kapilavatthuṃ anuppattassa suddhodanamahārājā pattaṃ gahetvā pāsādaṃ āropetvā yāgukhajjakaṃ datvā antarābhattasamaye etamatthaṃ ārocesi, bhagavā tumhākaṃ padhānakaraṇakāle devatā āgantvā "putto te mahārāja kālakato"ti āhaṃsūti. Kiṃ saddahasi mahārājāti. Na bhagavā saddahinti. Idāni mahārāja supinapaṭiggahaṇato paṭṭhāya acchariyāni passanto kiṃ saddahissasi, ahaṃpi buddho jāto, tvaṃpi buddhapitā jāto, pubbe pana mayhaṃ aparipakke ñāṇe bodhicariyaṃ carantassa dhammapālakumārakālepi sippaṃ uggahetuṃ gatassa "tumhākaṃ putto dhammapālakumāro kālakato, idamassa aṭṭhī"ti eḷakaṭṭhiṃ āharitvā dassesuṃ, tadāpi tumhe "mama puttassa antarāmaraṇaṃ nāma natthi, nāhaṃ saddahāmī"ti avocuttha mahārājāti imissā atthuppattiyā bhagavā mahādhammapālajātakaṃ kathesi. [379] Mā kho tvaṃ mārisāti sampiyāyamānā āhaṃsu. Devatānaṃ kirāyaṃ piyamanāpavohāro, yadidaṃ mārisāti. Ajajjitanti 1- abhojanaṃ. Halanti vadāmīti alanti vadāmi, alaṃ iminā mā evaṃ karittha, yāpessāmahanti evaṃ paṭisedhemīti attho. [380-1] Maṅguracchavīti maṅguramacchacchavi. Etāva paramanti tāsaṃpi vedanānaṃ etaṃyeva paramaṃ uttamaṃ pamāṇaṃ. Pitu sakkassa kammante .pe. Paṭhamaṃ jhānaṃ upasampajja viharitāti rañño kira vappamaṅgaladivaso nāma hoti, tadā anekappakāraṃ khādanīyaṃ bhojanīyaṃ paṭiyādenti, nagaravīthiyo sodhāpetvā puṇṇaghaṭe ṭhapāpetvā dhajapaṭākādayo ussāpetvā sakalanagaraṃ devavimānaṃ viya alaṅkaronti, sabbe dāsakammakarādayo āhatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. @Footnote: 1 porāṇesu kujaṭṭhakanti paññāyati. pāliyaṃ pana jaddhukanti. katthaci ajaddhukantipi. @so upari pāṭho ajajjitanti evaṃ abhajjitaṃ bhakārassa jakārādesaṃ katvāti @ṭīkānuvattanena sodhitoti veidatabbo.

--------------------------------------------------------------------------------------------- page198.

Rañño kammante naṅgalasatasahassaṃ saṃyojiyati, 1- tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ yojenti, sabbanaṅgalāni saddhiṃ balibaddarasmiyottehi jāṇussoṇissa ratho viya rajataparikkhittāni honti, rañño ālambananaṅgalaṃ rattasuvaṇṇaparikkhittaṃ hoti, balibaddānaṃ siṅgānipi rasmipatodāpi suvaṇṇaparikkhittā honti, rājā mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi. Kammantaṭṭhāne eko jambūrukkho bahalapattapalāso saṇḍacchāyo 2- ahosi, tassa heṭṭhā kumārassa sayanaṃ paññapetvā upari suvaṇṇatārakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi, tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti. Amaccā ekenūnaaṭṭhasatarajatanaṅgalāni gahetvā ito cito ca kasanti, rājā pana orato pāraṃ gacchati, pārato vā oraṃ gacchati, etasmiṃ ṭhāne mahāsampatti hoti, bodhisattaṃ parivāretvā nisinnā dhātiyo rañño sampattiṃ passissāmāti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu, sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ayyaputto ekakoti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocayiṃsu "deva kumāro evaṃ nisinno aññesaṃ rukkhānaṃ chāyā nivattā, jambūrukkhassa parimaṇḍalā ṭhitā"ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā "idaṃ te tāta dutiyaṃ vandanan"ti puttaṃ vandi. Idametaṃ sandhāya vuttaṃ "pitu sakkassa kammante .pe. Paṭhamaṃ jhānaṃ upasampajja viharitā"ti. Siyā nu kho eso maggo bodhāyāti bhaveyya nu kho etaṃ ānāpānasatipaṭhamajjhānaṃ bujjhanatthāya maggoti. Satānusāriviññāṇanti nayidaṃ bodhāya maggo bhavissati, ānāpānasatipaṭhamajjhānaṃ pana bhavissatīti evaṃ @Footnote: 1 cha.Ma. yojīyati 2 cha.Ma. sandacchāyo, Ma. ghanacchāyo

--------------------------------------------------------------------------------------------- page199.

Ekaṃ dve vāre uppannasatiyā anantaraṃ uppannaṃ viññāṇaṃ satānusāriviññāṇaṃ nāma. Yaṃ taṃ sukhanti yaṃ taṃ ānāpānasatipaṭhamajjhānasukhaṃ. [382] Paccupaṭṭhitā hontīti paṇṇasālapariveṇasammajjanādivattakaraṇena upaṭṭhitā honti. Bāhullikoti paccayabāhulliko. Āvatto bāhullāyāti rasagiddho hutvā paṇītapiṇḍapātādīnaṃ atthāya āvatto. Nibbijja pakkamiṃsūti ukkaṇṭhitvā dhammaniyāmeneva pakkantā bodhisattassa sambodhippattakāle 1- kāyavivekassa okāsadānatthaṃ dhammatāya gatā, gacchantā ca aññattha 2- agantvā bārāṇasimeva agamaṃsu. Bodhisatto tesu gatesu aḍḍhamāsaṃ kāyavivekaṃ labhitvā bodhimaṇḍale 3- aparājitapallaṅkena 4- nisīditvā sabbaññutañāṇaṃ paṭivijjhi. [383] Vivicceva kāmehītiādi bhayabherave vuttanayeneva veditabbaṃ. [387] Abhijānāmi kho panāhanti ayaṃ pāṭiyekko anusandhi. Nigaṇṭho kira cintesi "ahaṃ samaṇaṃ gotamaṃ ekaṃ pañhaṃ pucchiṃ, samaṇo gotamo `aparāpi maṃ aggivessana aparāpi maṃ aggivessanā'ti pariyosānaṃ adassento kathetiyeva, kupito nu kho"ti. Atha bhagavā aggivessana tathāgate anekasatāya parisāya dhammaṃ desente kupito samaṇo gotamoti ekopi vattā natthi, paresaṃ bodhanatthāya paṭivijjhanatthāya ca 5- tathāgato dhammaṃ desetīti dassento imaṃ dhammadesanaṃ ārabhi. Tattha ārabbhāti sandhāya. Yāvadevāti payojanavidhi 6- paricchedaniyamanaṃ. Idaṃ vuttaṃ hoti:- paresaṃ viññāpanameva tathāgatassa dhammadesanāya payojanaṃ, tasmā na ekasseva deseti, yattakā viññātāro atthi, sabbesaṃ desetīti. Tasmiṃyeva purimasminti iminā kiṃ dassetīti? saccako kira cintesi "samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā mudukā, madhuraṃ vākkaraṇaṃ, parisaṃ rajjanto 7- maññe vicarati, anto panassa cittekaggatā natthī"ti. Atha bhagavā aggivessana na tathāgato parisaṃ rajjanto vicarati, cakkavāḷapariyantāyapi parisāya tathāgato @Footnote: 1 Ma. sambodhisattakāle 2 cha.Ma. aññaṭṭhānaṃ 3 cha.Ma. bodhimaṇḍe @4 cha.Ma....pallaṅke 5 cha.Ma. eva 6 Sī. payojanāvadhi 7 cha.Ma. rañjento. evamuparipi

--------------------------------------------------------------------------------------------- page200.

Dhammaṃ deseti, asallīno anupalitto ettakaṃ ekavihārī suññataphalasamāpattiṃ anuyuttoti dassetuṃ evamāha. Ajjhattamevāti gocarajjhattameva. Sannisādemīti 1- sannisīdāpemi, tathāgato hi yasmiṃ khaṇe parisā sādhukāraṃ deti, tasmiṃ khaṇe pubbabhāgena 2- paricchinditvā phalasamāpattiṃ samāpajjati, sādhukārasaddassa nigghose aparicchinneyeva 3- samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti, buddhānaṃ hi bhavaṅgaparivāso lahuko hotīti assāsavāre passāsavāre phalasamāpattiṃ 4- samāpajjanti. Yena sudaṃ niccakappanti yena suññena phalasamādhinā niccakālaṃ viharāmi, tasmiṃ samādhinimitte cittaṃ saṇṭhapemi samādahāmīti dasseti. Okappaniyametanti saddahaniyametaṃ. Evaṃ bhagavato ekaggacittataṃ sampaṭicchitvā idāni attanā 5- ovaṭṭikasāraṃ katvā ānītaṃ pañhaṃ pucchanto abhijānāti kho pana bhavaṃ gotamo divā supitāti āha. Yathā hi sunakho nāma asambhinnakhīrapakkapāyāsaṃ sappinā yojetvā udarapūraṃ bhojitopi gūthaṃ disvā akhāditvā gantuṃ na sakkā, akhādamāno ghāyitvāpi gacchati, aghāyitvāva gatassa kirassa sīsaṃ rujjati, evameva imassapi satthā asambhinnakhīrapakkapāyāsasadisaṃ abhinikkhamanato paṭṭhāya yāva āsavakkhayā pasādanīyadhammadesanaṃ deseti. Etassa pana evarūpaṃ dhammadesanaṃ sutvā satthari pasādamattaṃpi na uppannaṃ, tasmā ovaṭṭikasāraṃ katvā ānītaṃ pañhaṃ apucchitvā gantuṃ asakkonto evamāha. Atha 6- yasmā thīnamiddhaṃ sabbakhīṇāsavānaṃ arahattamaggeneva pahīyati, kāyadaratho pana upādinnakepi hoti anupādinnakepi. Tathā hi kamaluppalādīni ekasmiṃ kāle vikasanti, ekasmiṃ makulāni honti, sāyaṃ kesañci rukkhānaṃ 7- pattāni paṭilīyanti, pāto vipphārikāni honti. Evaṃ upādinnakassa kāyassa darathoyeva darathavasena bhavaṅgasotañca idha niddāti adhippetaṃ, taṃ khīṇāsavānaṃpi hoti. Taṃ sandhāya "abhijānāmahan"tiādimāha. Sammohavihārasmiṃ vadantīti sammohavihāroti vadanti. @Footnote: 1 sannisīdāmīti. pāli 2 cha.Ma. pubbābhogena @3 Sī. anupacchinneyeva, cha.Ma. avicchinneyeva @4 cha.Ma. samāpattiṃ 5 cha.Ma. attano @6 cha.Ma. tattha 7 cha.Ma. rukkhānampi

--------------------------------------------------------------------------------------------- page201.

[389] Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā. Upanītehīti upanetvā kathitehi. Vacanapathehīti vacanehi. Abhinanditvā anumoditvāti alanti cittena sampaṭicchanto abhinanditvā vācāyapi pasaṃsanto anumoditvā. Bhagavatā imassa nigaṇṭhassa dve suttāni kathitāni. Purimasuttaṃ eko bhāṇavāro, idaṃ diyaḍḍho, iti aḍḍhatiye bhāṇavāre sutvāpi ayaṃ nigaṇṭho neva abhisamayappatto, na pabbajito, na saraṇesu patiṭṭhito. Kasmā etassa bhagavā dhammaṃ desesīti? anāgate vāsanatthāya. Passati hi bhagavā "imassa idāni upanissayo natthi, mayhaṃ pana parinibbānato samadhikānaṃ dvinnaṃ vassasatānaṃ accayena tambapaṇṇidīpe sāsanaṃ patiṭṭhahissati, tatrāyaṃ kulaghare nibbattitvā sampatte kāle pabbajitvā tīṇi piṭakāni uggahetvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā kāḷabuddharakkhito nāma mahākhīṇāsavo bhavissatī"ti. Idaṃ disvā anāgate vāsanatthāya dhammaṃ desesi. Sopi tatheva 1- tambapaṇṇidīpamhi sāsane patiṭṭhite devalokato cavitvā dakkhiṇāgirivihārassa bhikkhācāragāme ekasmiṃ amaccakule nibbatto pabbajjāsamatthayobbane 2- pabbajitvā tepiṭakaṃ buddhavacanaṃ uggahetvā gaṇaṃ pariharanto mahābhikkhusaṃghaparivuto upajjhāyaṃ passituṃ agamāsi, athassa upajjhāyo saddhivihārikaṃ codessāmīti tepiṭakaṃ buddhavacanaṃ uggahetvā āgatena tena saddhiṃ mukhaṃ datvā kathāmattaṃpi na akāsi. So paccūsasamaye vuṭṭhāya therassa santikaṃ gantvā "bhante tumhe mayi ganthakammaṃ katvā tumhākaṃ santikaṃ 3- āgate mukhaṃ datvā kathāmattaṃpi na karittha, ko mayhaṃ doso"ti pucchi. Thero āha "āvuso buddharakkhita ettakeneva `pabbajjākiccaṃ me matthakaṃ pattan'ti saññaṃ karosī"ti. Kiṃ karomi bhanteti. Gaṇaṃ vinodetvā tvaṃ papañcaṃ chinditvā cetiyapabbatavihāraṃ 4- gantvā samaṇadhammaṃ karohīti. So upajjhāyassa ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ patvā puññavā rājapūjito hutvā mahābhikkhusaṃghaparivāro cetiyapabbatavihāre vasi. @Footnote: 1 cha.Ma. tattheva 2 Sī. pabbajjāsamatthe vaye @3 cha.Ma. santike 4 Sī. vātakasitapabbatavihāraṃ

--------------------------------------------------------------------------------------------- page202.

Tasmiṃ ca 1- kāle tissamahārājā uposathakammaṃ karonto cetiyapabbate rājaleṇe vasati. So therassa upaṭṭhākabhikkhuno saññaṃ adāsi "yadā mayhaṃ ayyo pañhaṃ vissajjesi, dhammaṃ vā katheti, tadā me saññaṃ dadeyyāthā"ti. Theropi ekasmiṃ dhammassavanadivase bhikkhusaṃghaparivuto 2- kaṇṭakacetiyaṅgaṇaṃ āruyha cetiyaṃ vanditvā kāladumbarirukkhamūle 3- aṭṭhāsi. Atha naṃ eko piṇḍapātikatthero kāḷakārāmasuttante pañhaṃ pucchi. Thero nanu āvuso ajja dhammassavanadivasoti āha. Āma bhante dhammassavanadivasoti. Tenahi pīṭhakaṃ ānetha, idheva nisinnā dhammassavanaṃ karissāmāti. Athassa rukkhamūle āsanaṃ paññapetvā adaṃsu. Thero pubbagāthā vatvā kāḷakārāmasuttaṃ ārabhi. Sopissa upaṭṭhākadaharo rañño saññamadāsi. 4- Rājā pubbagāthāsu aniṭṭhitāsuyeva pāpuṇi, patvā ca aññātakaveseneva parisante ṭhatvā tiyāmarattiṃ ṭhitakova dhammaṃ sutvā therassa idamavoca bhagavāti vacanakāle sādhukāraṃ adāsi. Thero ñatvā kadā āgatosi mahārājāti pucchi. Pubbagāthāosāraṇakāleyeva bhanteti. Mahārāja dukkarante katanti. Nayidaṃ bhante dukkaraṃ, yadi pana me ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapadepi aññāvihitabhāvo ahosi, tambapaṇṇidīpassa patodayaṭṭhinitudanamattepi ṭhāne sāmibhāvo nāma me mā hotūti sapathaṃ akāsi. Tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi "ettakāva bhante buddhaguṇā, udāhu aññepi atthī"ti. Mayā kathitato mahārāja akathitameva bahu appamāṇanti. Upamaṃ bhante karothāti. Yathā mahārāja karīsasahassamatte sālikkhette ekasālisīsato avasesasālīyeva bahū, evaṃ mayā kathitaguṇā appā, avasesā bahūti. Aparaṃpi bhante upamaṃ karothāti. Yathā mahārāja mahāgaṅgāya oghapuṇṇāya sūcipāsaṃ sammukhaṃ kareyya, sūcipāsena gataṃ udakaṃ appaṃ, sesaṃ bahu, evameva mayā kathitaguṇā appā, avasesā bahūti. Aparaṃpi bhante upamaṃ karothāti. Idha mahārāja vātakasakuṇā 5- nāma ākāse kīḷantā vicaranti, khuddakā sā @Footnote: 1 cha.Ma. hi 2 cha.Ma. bhikkhusaṃghaparivāro 3 cha.Ma. kāḷatimbarurukkhamūle @4 cha.Ma. saññaṃ dāpesi. 5 cha.Ma. cātakasakuṇā

--------------------------------------------------------------------------------------------- page203.

Sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhappasāraṇaṭṭhānaṃ bahu, avaseso ākāso appoti. Kiṃ bhante vadatha, appo tassa pakkhappasāraṇokāso, avasesova bahūti. Evameva mahārāja appakā mayā buddhaguṇā kathitā, avasesā bahū anantā appameyyāti. Sukathitaṃ bhante anantā buddhaguṇā ananteneva ākāsena upamitā, pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma, ayaṃ me duggatapaṇṇākāro, imasmiṃ tambapaṇṇidīpe imaṃ yojanasatikaṃ 1- rajjaṃ ayyassa demāti. Tumhehi mahārāja attano pasannākāro kato, mayaṃ pana amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāsaccakasuttavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 8 page 191-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4890&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4890&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7552              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8844              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8844              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]