ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā
    [390] Evamme sutanti cūḷataṇhāsaṅkhayasuttaṃ. Tattha pubbārāme migāramātu
pāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbīkathā:-
atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā
buddhappamukhassa bhikkhusaṃghassa satasahassaṃ dānaṃ datvā bhagavato pādamūle nipajjitvā
"anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī"ti patthanaṃ akāsi. Sā
kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle
bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayassa seṭṭhino gehe sumanadeviyā
kucchismiṃ paṭisandhiṃ gaṇhi, jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā
bhaddiyanagaraṃ agamāsi, tadā pañcadārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā
@Footnote: 1 cha.Ma. tiyojanasatikaṃ
Paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa
puṇṇavaḍḍhanakumārassa 1- gehaṃ gatā, tattha naṃ migāraseṭṭhī mātuṭṭhāne ṭhapesi,
tasmā migāramātāti vuccati.
    Patikulaṃ gacchantiyā cassā pitā mahālatāpilandhanaṃ nāma kārāpesi,
tasmiṃ pilandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa
nāḷiyo, pavāḷānaṃ dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo, iti etehi
ca aññehi ca sattavaṇṇehi ratanehi niṭṭhānaṃ agamāsi, taṃ sīse paṭimukkaṃ
yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ
sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā
navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ 2- kāresi,
tassa uparimabhūmiyaṃ pañcagabbhasatāni honti, heṭṭhimabhūmiyaṃ 3- pañcāti
gabbhasahassapaṭimaṇḍito ahosi, sā "suddhapāsādova na sobhatī"ti taṃ parivāretvā
pañca dvikūṭagehasatāni pañca cūḷapāsādasatāni pañca dīghasālasatāni ca kārāpesi,
vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.
    Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo
nāma natthi, purisattabhāve ṭhitassa ca anāthapiṇḍikassa viya aññassa buddhasāsane
dhanapariccāgo nāma natthi. So hi catupaññāsakoṭiyo vissajjetvā sāvatthiyā
dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma
kāresi. Visākhā sāvatthiyā pācīnabhāge uttamadevīvimānasadise 4- ṭhāne pubbārāmaṃ
nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya
viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi, ekaṃ antovassaṃ jetavane
vasati, ekaṃ pubbārāme, etasmiṃ pana samaye bhagavā pubbārāme viharati. Tena
vuttaṃ "pubbārāme migāramātu pāsāde"ti.
    Kittāvatā nu kho bhanteti kittakena nu kho bhante. Saṅkhittena taṇhāsaṅkhayavimutto
hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya
@Footnote: 1 cha.Ma. puñña....   2 Sī. vihāraṃ   3 cha.Ma. heṭṭhābhūmiyaṃ   4 cha.Ma.....vihārasadise
Taṇhāsaṅkhayavimutto nāma saṅkhittena kittāvatā hoti. Yāya paṭipattiyā
taṇhāsaṅkhayavimutto hoti, taṃ me khīṇāsavassa bhikkhuno pubbabhāgapaṭipadaṃ saṅkhittena
desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā. Accantā
niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantaṃ
yogakkhemīti accantayogakkhemī, niccayogakkhemīti attho. Accantaṃ brahmacārīti
accantabrahmacārī, niccabrahmacārīti attho, accantaṃ pariyosānamassāti
purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca
seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, khippametassa saṅkhepeneva
paṭipattiṃ kathethāti bhagavantaṃ yācati. Kasmā panesa evaṃ vegāyatīti? kīḷaṃ
anubhavitukāmatāya.
    Ayaṃ kira uyyānakīḷaṃ āṇāpetvā catūhi mahārājehi 1- catūsu disāsu
ārakkhaṃ gāhāpetvā dvīsu devalokesu devasaṅghena parivuto aḍḍhatiyāhi nāṭakoṭīhi
saddhiṃ erāvaṇaṃ āruyha uyyānadvāre ṭhito ime pañhe 2- sallakkhesi
"kittakena nu kho taṇhāsaṅkhayavimuttassa khīṇāsavassa saṅkhepato āgamanīyapubbabhāgapaṭipadā
hotī"ti. Athassa etadahosi "ayaṃ pañho ativiya sassiriko,
sacāhaṃ imaṃ pañhaṃ anuggaṇhitvāva uyyānaṃ pavisissāmi, chadvārikehi ārammaṇehi
nimmathito na puna imaṃ pañhaṃ sallakkhessāmi, tiṭṭhatu tāva uyyānakīḷā,
satthu santikaṃ gantvā imaṃ pañhaṃ pucchitvā uggahitapañho uyyāne
kīḷissāmī"ti hatthikkhandhe antarahito bhagavato santike pāturahosi. Tepi cattāro
mahārājāno ārakkhaṃ gahetvā ṭhitaṭṭhāneyeva ṭhitā, paricārikadevasaṅghāpi nāṭakānipi
erāvaṇopi nāgarājā tattheva uyyānadvāre aṭṭhāsi, evamesa kīḷaṃ anubhavitukāmatāya
vegāyanto evamāha.
    Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā
dvādasāyatanāni aṭṭhārasa dhātuyo, te sabbepi taṇhādiṭṭhivasena abhinivesāya
@Footnote: 1 cha.Ma. mahārājūhi       2 cha.Ma. imaṃ pañhaṃ
Nālaṃ na pariyattā na samatthā na yuttā, kasmā? gahitākārena atiṭṭhahanato. 1- Te
hi niccāti gahitāpi aniccāva sampajjanti, sukhāti gahitāpi dukkhāva sampajjanti,
attāti gahitāpi anattāva sampajjanti, tasmā nālaṃ abhinivesāya. Abhijānātīti
aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātīti tatheva
tīraṇapariññāya parijānāti. Yaṅkiñci vedananti antamaso pañcaviññāṇasampayuttaṃpi
yaṅkiñci appamattakaṃpi vedanaṃ anubhavati. Iminā bhagavā sakkassa devānamindassa
vedanāvasena nibbattetvā arūpapariggahaṃ dasseti. Sace pana vedanākammaṭṭhānaṃ
heṭṭhā na kathitaṃ bhaveyya, imasmiṃ ṭhāne kathetabbaṃ siyā. Heṭṭhā pana kathitaṃ,
tasmā satipaṭṭhāne vuttanayeneva veditabbaṃ. Aniccānupassīti ettha aniccaṃ
veditabbaṃ, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha
aniccanti pañcakkhandhā, te hi uppādavayaṭṭhena aniccā. Aniccānupassanāti
pañcakkhandhānaṃ khayato vayato dassanañāṇaṃ. Aniccānupassīti tena ñāṇena
samannāgato puggalo, tasmā "aniccānupassī viharatī"ti aniccato anupassanto
viharatīti ayamettha attho.
    Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca.
Tattha saṅkhārānaṃ khayavayato anupassanāpi, accantavirāgaṃ nibbānaṃ virāgato
dassanamaggañāṇaṃpi virāgānupassanā nāma. Tadubhayasamaṅgīpuggalo virāgānupassī
nāma, taṃ sandhāya vuttaṃ "virāgānupassī"ti, virāgato anupassantoti attho.
Nirodhānupassimhipi eseva nayo, nirodhopi hi khayanirodho ca accantanirodho
cāti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo, so
ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggoti
vipassanā, sā hi tadaṅgavasena kilese ca khandhe ca vossajjati. Pakkhandanavossaggoti
maggo, so hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi
vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato nibbānañca
pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo,
@Footnote: 1 cha.Ma. atiṭṭhanato
Nirodhe nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayaṃpetaṃ magge
sameti. Tadubhayasamaṅgīpuggalo imāya paṭinissaggānupassanāya samannāgatattā
paṭinissaggānupassī nāma hoti, taṃ sandhāya vuttaṃ "paṭinissaggānupassī"ti. Na
kiñci loke upādiyatīti kiñci ekaṃpi saṅkhāragataṃ taṇhāvasena na upādiyati na
gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāhi paritassanāya
na paritassati. Paccattaññeva parinibbāyatīti sayameva kilesaparinibbānena
parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇāva dassitā. Iti bhagavā
sakkassa devānamindassa saṅkhittena khīṇāsavassa pubbabhāgapaṭipadaṃ pucchito
sallahukaṃ katvā saṅkhitteneva khippaṃ katheti. 1-
    [391] Avidūre nisinno hotīti anantare kūṭāgāre nisinno hoti.
Abhisameccāti ñāṇena abhisamāgantvā, jānitvāti attho. Idaṃ vuttaṃ hoti:-
kiṃ nu kho esa jānitvā anumodi, udāhu ajānitvā vāti. Kasmā panassa
evamahosi? thero kira na bhagavato pañhāvissajjanasaddaṃ assosi, sakkassa pana
devarañño "evametaṃ bhagavā evametaṃ sugatā"ti anumodanasaddamassosi. Sakko
kira devarājā mahatā saddena anumodi. Atha kasmā na bhagavato saddaṃ assosīti?
yathāparisaviññāpakattā. Buddhānaṃ hi dhammaṃ kathentānaṃ ekābandhāya
cakkavāḷapariyantāyapi parisāya saddo suyyati, parisantaṃ 2- pana muñcitvā
aṅgulimattaṃpi bahiddhā na niccharati. Kasmā? evarūpā madhurakathā mā niratthakā
agamāsīti. Tadā bhagavā migāramātu pāsāde sattaratanamaye kūṭāgāre sirigabbhamhi nisinno
hoti, tassa dakkhiṇapasse sāriputtattherassa vasanakūṭāgāraṃ, vāmapasse
mahāmoggallānassa, antare chiddavivarokāso natthi, tasmā thero na bhagavato
saddaṃ assosi, sakkasseva assosīti.
    Pañcahi turiyasatehīti pañcaṅgikānaṃ turiyānaṃ pañcahi satehi.
Pañcaṅgikaturiyannāma ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahaṅgehi
samannāgataṃ. Tattha ātatannāma cammapariyonaddhesu bherīādīsu ekatalaturiyaṃ,
@Footnote: 1 cha.Ma. kathesi     2 cha.Ma. pariyantaṃ
Vitatannāma ubhayatalaṃ. Ātatavitatannāma tantibaddhapaṇavādi. Susiraṃ vaṃsādi. Ghanaṃ
sammādi. Samappitoti upagato. Samaṅgībhūtoti tasseva vevacanaṃ. Paricāretīti taṃ
sampattiṃ anubhavanto tato tato indriyāni cāreti. Idaṃ vuttaṃ hoti:-
paricāretvā 1- vajjamānehi pañcahi turiyasatehi samannāgato hutvā dibbasampattiṃ
anubhavatīti. Paṭipaṇāmetvāti apanetvā, nissaddāni kāretvāti attho. Yatheva
hi idāni saddhā rājāno garubhāvanīyabhikkhuṃ disvā "asuko nāma ayyo
āgacchati, tātā mā gāyatha, mā vādetha, mā naccathā"ti nāṭakāni paṭivinenti,
sakkopi theraṃ disvā evamakāsi. Cirassaṃ kho mārisa moggallāna imaṃ pariyāyamakāsīti
evarūpaṃ loke pakatiyā piyasamudācāravacanaṃ hoti, lokiyā hi cirassaṃ āgataṃpi
anāgatapubbaṃpi manāpajātiyaṃ āgataṃ disvā "kuto bhavaṃ āgato, cirassaṃ bhavaṃ
āgato, kathante idhāgamanamaggo ñāto maggamuḷhosī"tiādīni vadanti. Ayaṃ pana
āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ devacārikaṃ gacchatiyeva.
Tattha pariyāyamakāsīti vāraṃ akāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya
vāro, taṃ bhante cirassamakāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti yojanikaṃ
maṇipallaṅkaṃ paññapetvā evamāha.
    [392] Bahukiccā bahukaraṇīyāti ettha yesaṃ bahūni kiccāni, te
bahukiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Appeva sakena karaṇīyenāti sakaraṇīyameva
appaṃ mandaṃ, na bahu, devānaṃ karaṇīyaṃ pana bahu, paṭhavito paṭṭhāya hi
kapparukkhamātugāmādīnaṃ atthāya aṭṭā sakkassa santike chijjanti, tasmā
niyamento āha apica devānaṃyeva tāvatiṃsānaṃ karaṇīyenāti. Devānañhi dhītā ca
puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ
maṇḍanapasādhanakārikā devadhītā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā
antovimāne nibbattanti, etesaṃ atthāya aṭṭakaraṇaṃ natthi. Ye pana sīmantare
nibbattanti, te "mama santakā tava santakā"ti nicchetuṃ asakkontā aṭṭaṃ
karonti, sakkaṃ devarājānaṃ pucchanti, so yassa vimānaṃ āsannataraṃ, tassa santakoti
@Footnote: 1 cha.Ma. parivāretvā
Vadati. Sace dvepi samaṭṭhāne honti, yassa vimānaṃ ullokento 1- ṭhito, tassa
santakoti vadati. Sace ekaṃpi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano
santakaṃ karoti. Taṃ sandhāya "devānaṃyeva tāvatiṃsānaṃ karaṇīyenā"ti āha. Apicassa
evarūpaṃ kīḷākiccaṃpi karaṇīyameva.
    Yaṃ no khippameva antaradhāyatīti yaṃ amhākaṃ sīghameva andhakāre rūpagataṃ
viya na dissati, iminā "ahaṃ bhante taṃ pañhāvissajjanaṃ na sallakkhemī"ti
dīpeti. Thero "kasmā nu kho ayaṃ yakkho asallakkhaṇabhāvaṃ dīpeti, passena
pariharatī"ti āvajjanto "devā nāma mahāmuḷhā honti. Chadvārikehi ārammaṇehi
nimmathiyamānā attano bhuttābhuttabhāvaṃpi pītāpītabhāvaṃpi na jānanti, idha kataṃ
ettha pamussantī"ti aññāsi. Keci panāhu "thero etassa garu bhāvanīyo,
tasmā' idāneva loke aggapuggalassa santike pañhaṃ uggahetvā āgato,
idāneva nāṭakānaṃ antaraṃ paviṭṭhoti evaṃ maṃ thero tajjeyyā'ti bhayena
evamāhā"ti. Etaṃ pana kohaññaṃ nāma hoti, ariyasāvakassa evarūpaṃ kohaññaṃ
nāma na hoti, tasmā muḷhabhāveneva na sallakkhesīti veditabbaṃ. Upari kasmā
sallakkhesīti? thero tassa somanassasaṃvegaṃ janetvā tamaṃ nīhari, tasmā
sallakkhesīti.
    Idāni sakko pubbe attano ekaṃ kuhakakāraṇaṃ 2- therassa ārocetuṃ
bhūtapubbantiādimāha. Tattha samupabyuḷhoti sannipatito rāsibhūto. Asurā
parājiniṃsūti 3- asurā parājayaṃ pāpuṇiṃsu. Kadā panete parājitāti? sakkassa
nibbattakāle. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo
ahosi paṇḍito byatto, bodhisattacariyā viyassa cariyā ahosi. So tettiṃsa
purise gahetvā kalyāṇamakāsi, ekadivasaṃ attanova paññāya upaparikkhitvā
gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhayato pabyūhetvā 4- taṃ ṭhānaṃ
atiramaṇīyaṃ akāsi, puna tattheva maṇḍapaṃ kāresi, puna gacchante kāle sālaṃ
@Footnote: 1 cha.Ma. olokento     2 cha.Ma. evaṃ bhūtakāraṇaṃ
@3 ka. parājayiṃsūti         4 cha.Ma. apabbahitvā, Ma. pabyūhitvā
Kāresi, gāmato ca nikkhamitvā gāvutaṃpi aḍḍhayojanaṃpi tigāvutaṃpi yojanaṃpi
vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi, te sabbepi ekacchandā
tattha tattha setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇīmālāgaccharopanādīnaṃ
yuttaṭṭhāne maṇḍapādīni karontā bahuṃ puññamakaṃsu. Magho sattavattapadāni 1-
pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti.
    Tasmiṃ kāle asuragaṇā tāvatiṃsadevaloke paṭivasanti, sabbe te devānaṃ
samānāyukā samānavaṇṇā ca 2- honti, te sakkaṃ saparisaṃ disvā adhunā nibbattā
navakadevaputtā āgatāti mahāpānaṃ sajjayiṃsu. Sakko devaputtānaṃ saññaṃ adāsi
"amhehi kusalaṃ karontehi na parehi saddhiṃ sādhāraṇaṃ kataṃ, tumhe gaṇḍapānaṃ
mā pivittha, pītamattameva karothā"ti. Te tathā akaṃsu. Bālaasurā gaṇḍapānaṃ
pivitvā mattā niddaṃ okkamiṃsu. Sakko devānaṃ saññaṃ datvā te pādesu
gāhāpetvā sinerupāde khipāpesi, sinerussa hi heṭṭhimatale asurabhavanaṃ nāma
atthi, tāvatiṃsadevalokappamāṇameva, tattha asurā vasanti. Tesaṃpi cittapāṭali
nāma rukkho atthi, te tassa pupphanakāle jānanti "nāyaṃ tāvatiṃsā, sakkena
vañcitā mayan"ti. Te gaṇhatha nanti vatvā sineruṃ paricaramānā 3- deve vuṭṭhe
vammikapādato vammikamakkhikā viya abhiruhiṃsu. Tattha kālena devā jinanti, kālena
asuRā. Yadā devānaṃ jayo hoti, asure yāva samuddapiṭṭhā anubandhanti. Yadā
asurānaṃ jayo hoti, deve yāva vediyapādā 4- anubandhanti. Tasmiṃ pana saṅgāme
devānaṃ jayo ahosi, devā asure yāva samuddapiṭṭhā anubandhiṃsu. Sakko
sabbe 5- asure palāpetvā pañcasu ṭhānesu ārakkhaṃ ṭhapesi, evaṃ ārakkhaṃ
datvā vediyapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ
uṭṭhahitvā tā paṭimāyo disvā "sakko appamatto tiṭṭhatī"ti tatova nivattanti.
Tato paṭinivattitvāti vijitaṭṭhānato nivattitvā. Paricārikāyoti
mālāgandhādikammakārikāyo.
@Footnote: 1 cha.Ma. satta vatapadāni     2 Sī. samānavaṇṇāva       3 cha.Ma. pariharamānā
@4 cha.Ma. vedikapādā       5 cha.Ma. ayaṃ pāṭho na dissati
    [393] Vessavaṇo ca mahārājāti so kira sakkassa vallabho balavavissāsiko,
tasmā sakkena saddhiṃ agamāsi. Purakkhatvāti purato katvā. Pavisiṃsūti pavisitvā
pana upaḍḍhapihitāni dvārāni katvā olokayamānā aṭṭhaṃsu. Idampi mārisa
moggallāna passa vejayantapāsādassa rāmaṇeyyakanti mārisa moggallāna idampi
vejayantassa rāmaṇeyyakaṃ passa, suvaṇṇatthambhe passa, rajatatthambhe maṇitthambhe
pabāḷatthambhe lohitaṅgatthambhe masāragallatthambhe muttatthambhe sattaratanatthambhe,
tesaṃyeva suvaṇṇādimayaghaṭake vālarūpakāni ca passāti evaṃ thambhapantiyo ādiṃ
katvā rāmaṇeyyakaṃ dassento evamāha. Yathā taṃ pubbe katapuññassāti yathā
pubbe katapuññassa upabhogaṭṭhānena sobhitabbaṃ, evameva sobhatīti attho. Atibāḷhaṃ
kho ayaṃ yakkho pamatto viharatīti attano pāsāde nāṭakaparivārena sampattiyāva
vasena ativiya matto.
    Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhiṃ akāsi. Āpokasiṇaṃ samāpajjitvā
pāsāde patiṭṭhitokāsaṃ udakaṃ hotūti iddhiṃ adhiṭṭhāya pāsādakaṇṇike pādaṅguṭṭhakena
pahari, so pāsādo yathā nāma udakapiṭṭhe ṭhapitaṃ pattaṃ mukhavaṭṭiyaṃ aṅguliyā
pahaṭaṃ aparāparaṃ kampati calati na santiṭṭhati, evameva saṅkampi sampakampi
sampavedhi, thambhapiṭṭhisaṅghāṭakaṇṇikagopānasiādīni karakarātisaddaṃ muñcantāni
patituṃ viya āraddhāni. Tena vuttaṃ "saṅkampesi sampakampesi sampavedhesī"ti.
Acchariyabbhūtacittajātāti aho acchariyaṃ aho abbhūtanti evaṃ sañjātaacchariyabbhūtā
ceva sañjātatuṭṭhino ca ahesuṃ uppannabalavasomanassā. Saṃvigganti ubbiggaṃ
calitaṃ. Lomahaṭṭhajātanti jātalomahaṃsaṃ, kañcanabhittiyaṃ ṭhapitamaṇināgadantehi viya
uddhaggehi lomehi ākiṇṇasarīranti attho. Lomahaṃso ca nāmesa somanassenapi
hoti domanassenapi, idha pana somanassena jāto. Thero hi sakkassa somanassavegena
saṃvejetuṃ taṃ pāṭihāriyamakāsi. Tasmā somanassavegena saṃviggalomahaṭṭhaṃ viditvāti
attho.
    [394] Idhāhaṃ mārisāti idānissa yasmā therena somanassasaṃvegaṃ
janayitvā tamaṃ vinoditaṃ, tasmā sallakkhetvā evamāha. Eso nu te mārisa
So bhagavā satthāti mārisa tvaṃ kuhiṃ gatosīti vutte mayhaṃ satthu santikanti
vadesi, imasmiṃ devaloke ekapādakena viya tiṭṭhasi, yaṃ tvaṃ evaṃ vadesi, eso
nu te mārisa so bhagavā satthāti pucchiṃsu. Sabrahmacārī me esoti ettha
kiñcāpi thero anagāriyo abhinīhārasampanno aggasāvako, sakko agāriyo,
maggabrahmacariyavasena panete sabrahmacārino honti, tasmā evamāha. Aho nūna
te so bhagavā satthāti sabrahmacārī tāva te evaṃ mahiddhiko, so pana te
bhagavā satthā aho nūna mahiddhikoti satthu iddhipāṭihārayadassane jātābhilāpā
hutvā evamāhaṃsu.
    [395] Ñātaññatarassāti 1- paññātaññatarassa, sakko hi paññātānaṃ
aññataro. Sesaṃ sabbattha pākaṭameva, desanaṃ pana bhagavā yathānusandhitova 2-
niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷataṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 8 page 203-212. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5203              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5203              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7915              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=9397              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=9397              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]