ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā
    [390] Evamme sutanti cūḷataṇhāsaṅkhayasuttaṃ. Tattha pubbārāme migāramātu
pāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbīkathā:-
atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā
buddhappamukhassa bhikkhusaṃghassa satasahassaṃ dānaṃ datvā bhagavato pādamūle nipajjitvā
"anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī"ti patthanaṃ akāsi. Sā
kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle
bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayassa seṭṭhino gehe sumanadeviyā
kucchismiṃ paṭisandhiṃ gaṇhi, jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā
bhaddiyanagaraṃ agamāsi, tadā pañcadārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā
@Footnote: 1 cha.Ma. tiyojanasatikaṃ

--------------------------------------------------------------------------------------------- page204.

Paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa 1- gehaṃ gatā, tattha naṃ migāraseṭṭhī mātuṭṭhāne ṭhapesi, tasmā migāramātāti vuccati. Patikulaṃ gacchantiyā cassā pitā mahālatāpilandhanaṃ nāma kārāpesi, tasmiṃ pilandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷānaṃ dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo, iti etehi ca aññehi ca sattavaṇṇehi ratanehi niṭṭhānaṃ agamāsi, taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ 2- kāresi, tassa uparimabhūmiyaṃ pañcagabbhasatāni honti, heṭṭhimabhūmiyaṃ 3- pañcāti gabbhasahassapaṭimaṇḍito ahosi, sā "suddhapāsādova na sobhatī"ti taṃ parivāretvā pañca dvikūṭagehasatāni pañca cūḷapāsādasatāni pañca dīghasālasatāni ca kārāpesi, vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi. Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa ca anāthapiṇḍikassa viya aññassa buddhasāsane dhanapariccāgo nāma natthi. So hi catupaññāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā sāvatthiyā pācīnabhāge uttamadevīvimānasadise 4- ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi, ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme, etasmiṃ pana samaye bhagavā pubbārāme viharati. Tena vuttaṃ "pubbārāme migāramātu pāsāde"ti. Kittāvatā nu kho bhanteti kittakena nu kho bhante. Saṅkhittena taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya @Footnote: 1 cha.Ma. puñña.... 2 Sī. vihāraṃ 3 cha.Ma. heṭṭhābhūmiyaṃ 4 cha.Ma.....vihārasadise

--------------------------------------------------------------------------------------------- page205.

Taṇhāsaṅkhayavimutto nāma saṅkhittena kittāvatā hoti. Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, taṃ me khīṇāsavassa bhikkhuno pubbabhāgapaṭipadaṃ saṅkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā. Accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantaṃ yogakkhemīti accantayogakkhemī, niccayogakkhemīti attho. Accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho, accantaṃ pariyosānamassāti purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, khippametassa saṅkhepeneva paṭipattiṃ kathethāti bhagavantaṃ yācati. Kasmā panesa evaṃ vegāyatīti? kīḷaṃ anubhavitukāmatāya. Ayaṃ kira uyyānakīḷaṃ āṇāpetvā catūhi mahārājehi 1- catūsu disāsu ārakkhaṃ gāhāpetvā dvīsu devalokesu devasaṅghena parivuto aḍḍhatiyāhi nāṭakoṭīhi saddhiṃ erāvaṇaṃ āruyha uyyānadvāre ṭhito ime pañhe 2- sallakkhesi "kittakena nu kho taṇhāsaṅkhayavimuttassa khīṇāsavassa saṅkhepato āgamanīyapubbabhāgapaṭipadā hotī"ti. Athassa etadahosi "ayaṃ pañho ativiya sassiriko, sacāhaṃ imaṃ pañhaṃ anuggaṇhitvāva uyyānaṃ pavisissāmi, chadvārikehi ārammaṇehi nimmathito na puna imaṃ pañhaṃ sallakkhessāmi, tiṭṭhatu tāva uyyānakīḷā, satthu santikaṃ gantvā imaṃ pañhaṃ pucchitvā uggahitapañho uyyāne kīḷissāmī"ti hatthikkhandhe antarahito bhagavato santike pāturahosi. Tepi cattāro mahārājāno ārakkhaṃ gahetvā ṭhitaṭṭhāneyeva ṭhitā, paricārikadevasaṅghāpi nāṭakānipi erāvaṇopi nāgarājā tattheva uyyānadvāre aṭṭhāsi, evamesa kīḷaṃ anubhavitukāmatāya vegāyanto evamāha. Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te sabbepi taṇhādiṭṭhivasena abhinivesāya @Footnote: 1 cha.Ma. mahārājūhi 2 cha.Ma. imaṃ pañhaṃ

--------------------------------------------------------------------------------------------- page206.

Nālaṃ na pariyattā na samatthā na yuttā, kasmā? gahitākārena atiṭṭhahanato. 1- Te hi niccāti gahitāpi aniccāva sampajjanti, sukhāti gahitāpi dukkhāva sampajjanti, attāti gahitāpi anattāva sampajjanti, tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātīti tatheva tīraṇapariññāya parijānāti. Yaṅkiñci vedananti antamaso pañcaviññāṇasampayuttaṃpi yaṅkiñci appamattakaṃpi vedanaṃ anubhavati. Iminā bhagavā sakkassa devānamindassa vedanāvasena nibbattetvā arūpapariggahaṃ dasseti. Sace pana vedanākammaṭṭhānaṃ heṭṭhā na kathitaṃ bhaveyya, imasmiṃ ṭhāne kathetabbaṃ siyā. Heṭṭhā pana kathitaṃ, tasmā satipaṭṭhāne vuttanayeneva veditabbaṃ. Aniccānupassīti ettha aniccaṃ veditabbaṃ, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā, te hi uppādavayaṭṭhena aniccā. Aniccānupassanāti pañcakkhandhānaṃ khayato vayato dassanañāṇaṃ. Aniccānupassīti tena ñāṇena samannāgato puggalo, tasmā "aniccānupassī viharatī"ti aniccato anupassanto viharatīti ayamettha attho. Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayavayato anupassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇaṃpi virāgānupassanā nāma. Tadubhayasamaṅgīpuggalo virāgānupassī nāma, taṃ sandhāya vuttaṃ "virāgānupassī"ti, virāgato anupassantoti attho. Nirodhānupassimhipi eseva nayo, nirodhopi hi khayanirodho ca accantanirodho cāti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo, so ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggoti vipassanā, sā hi tadaṅgavasena kilese ca khandhe ca vossajjati. Pakkhandanavossaggoti maggo, so hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato nibbānañca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo, @Footnote: 1 cha.Ma. atiṭṭhanato

--------------------------------------------------------------------------------------------- page207.

Nirodhe nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayaṃpetaṃ magge sameti. Tadubhayasamaṅgīpuggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti, taṃ sandhāya vuttaṃ "paṭinissaggānupassī"ti. Na kiñci loke upādiyatīti kiñci ekaṃpi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāhi paritassanāya na paritassati. Paccattaññeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇāva dassitā. Iti bhagavā sakkassa devānamindassa saṅkhittena khīṇāsavassa pubbabhāgapaṭipadaṃ pucchito sallahukaṃ katvā saṅkhitteneva khippaṃ katheti. 1- [391] Avidūre nisinno hotīti anantare kūṭāgāre nisinno hoti. Abhisameccāti ñāṇena abhisamāgantvā, jānitvāti attho. Idaṃ vuttaṃ hoti:- kiṃ nu kho esa jānitvā anumodi, udāhu ajānitvā vāti. Kasmā panassa evamahosi? thero kira na bhagavato pañhāvissajjanasaddaṃ assosi, sakkassa pana devarañño "evametaṃ bhagavā evametaṃ sugatā"ti anumodanasaddamassosi. Sakko kira devarājā mahatā saddena anumodi. Atha kasmā na bhagavato saddaṃ assosīti? yathāparisaviññāpakattā. Buddhānaṃ hi dhammaṃ kathentānaṃ ekābandhāya cakkavāḷapariyantāyapi parisāya saddo suyyati, parisantaṃ 2- pana muñcitvā aṅgulimattaṃpi bahiddhā na niccharati. Kasmā? evarūpā madhurakathā mā niratthakā agamāsīti. Tadā bhagavā migāramātu pāsāde sattaratanamaye kūṭāgāre sirigabbhamhi nisinno hoti, tassa dakkhiṇapasse sāriputtattherassa vasanakūṭāgāraṃ, vāmapasse mahāmoggallānassa, antare chiddavivarokāso natthi, tasmā thero na bhagavato saddaṃ assosi, sakkasseva assosīti. Pañcahi turiyasatehīti pañcaṅgikānaṃ turiyānaṃ pañcahi satehi. Pañcaṅgikaturiyannāma ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahaṅgehi samannāgataṃ. Tattha ātatannāma cammapariyonaddhesu bherīādīsu ekatalaturiyaṃ, @Footnote: 1 cha.Ma. kathesi 2 cha.Ma. pariyantaṃ

--------------------------------------------------------------------------------------------- page208.

Vitatannāma ubhayatalaṃ. Ātatavitatannāma tantibaddhapaṇavādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Samappitoti upagato. Samaṅgībhūtoti tasseva vevacanaṃ. Paricāretīti taṃ sampattiṃ anubhavanto tato tato indriyāni cāreti. Idaṃ vuttaṃ hoti:- paricāretvā 1- vajjamānehi pañcahi turiyasatehi samannāgato hutvā dibbasampattiṃ anubhavatīti. Paṭipaṇāmetvāti apanetvā, nissaddāni kāretvāti attho. Yatheva hi idāni saddhā rājāno garubhāvanīyabhikkhuṃ disvā "asuko nāma ayyo āgacchati, tātā mā gāyatha, mā vādetha, mā naccathā"ti nāṭakāni paṭivinenti, sakkopi theraṃ disvā evamakāsi. Cirassaṃ kho mārisa moggallāna imaṃ pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudācāravacanaṃ hoti, lokiyā hi cirassaṃ āgataṃpi anāgatapubbaṃpi manāpajātiyaṃ āgataṃ disvā "kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathante idhāgamanamaggo ñāto maggamuḷhosī"tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ devacārikaṃ gacchatiyeva. Tattha pariyāyamakāsīti vāraṃ akāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya vāro, taṃ bhante cirassamakāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti yojanikaṃ maṇipallaṅkaṃ paññapetvā evamāha. [392] Bahukiccā bahukaraṇīyāti ettha yesaṃ bahūni kiccāni, te bahukiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Appeva sakena karaṇīyenāti sakaraṇīyameva appaṃ mandaṃ, na bahu, devānaṃ karaṇīyaṃ pana bahu, paṭhavito paṭṭhāya hi kapparukkhamātugāmādīnaṃ atthāya aṭṭā sakkassa santike chijjanti, tasmā niyamento āha apica devānaṃyeva tāvatiṃsānaṃ karaṇīyenāti. Devānañhi dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devadhītā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aṭṭakaraṇaṃ natthi. Ye pana sīmantare nibbattanti, te "mama santakā tava santakā"ti nicchetuṃ asakkontā aṭṭaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so yassa vimānaṃ āsannataraṃ, tassa santakoti @Footnote: 1 cha.Ma. parivāretvā

--------------------------------------------------------------------------------------------- page209.

Vadati. Sace dvepi samaṭṭhāne honti, yassa vimānaṃ ullokento 1- ṭhito, tassa santakoti vadati. Sace ekaṃpi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Taṃ sandhāya "devānaṃyeva tāvatiṃsānaṃ karaṇīyenā"ti āha. Apicassa evarūpaṃ kīḷākiccaṃpi karaṇīyameva. Yaṃ no khippameva antaradhāyatīti yaṃ amhākaṃ sīghameva andhakāre rūpagataṃ viya na dissati, iminā "ahaṃ bhante taṃ pañhāvissajjanaṃ na sallakkhemī"ti dīpeti. Thero "kasmā nu kho ayaṃ yakkho asallakkhaṇabhāvaṃ dīpeti, passena pariharatī"ti āvajjanto "devā nāma mahāmuḷhā honti. Chadvārikehi ārammaṇehi nimmathiyamānā attano bhuttābhuttabhāvaṃpi pītāpītabhāvaṃpi na jānanti, idha kataṃ ettha pamussantī"ti aññāsi. Keci panāhu "thero etassa garu bhāvanīyo, tasmā' idāneva loke aggapuggalassa santike pañhaṃ uggahetvā āgato, idāneva nāṭakānaṃ antaraṃ paviṭṭhoti evaṃ maṃ thero tajjeyyā'ti bhayena evamāhā"ti. Etaṃ pana kohaññaṃ nāma hoti, ariyasāvakassa evarūpaṃ kohaññaṃ nāma na hoti, tasmā muḷhabhāveneva na sallakkhesīti veditabbaṃ. Upari kasmā sallakkhesīti? thero tassa somanassasaṃvegaṃ janetvā tamaṃ nīhari, tasmā sallakkhesīti. Idāni sakko pubbe attano ekaṃ kuhakakāraṇaṃ 2- therassa ārocetuṃ bhūtapubbantiādimāha. Tattha samupabyuḷhoti sannipatito rāsibhūto. Asurā parājiniṃsūti 3- asurā parājayaṃ pāpuṇiṃsu. Kadā panete parājitāti? sakkassa nibbattakāle. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi paṇḍito byatto, bodhisattacariyā viyassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi, ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhayato pabyūhetvā 4- taṃ ṭhānaṃ atiramaṇīyaṃ akāsi, puna tattheva maṇḍapaṃ kāresi, puna gacchante kāle sālaṃ @Footnote: 1 cha.Ma. olokento 2 cha.Ma. evaṃ bhūtakāraṇaṃ @3 ka. parājayiṃsūti 4 cha.Ma. apabbahitvā, Ma. pabyūhitvā

--------------------------------------------------------------------------------------------- page210.

Kāresi, gāmato ca nikkhamitvā gāvutaṃpi aḍḍhayojanaṃpi tigāvutaṃpi yojanaṃpi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi, te sabbepi ekacchandā tattha tattha setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇīmālāgaccharopanādīnaṃ yuttaṭṭhāne maṇḍapādīni karontā bahuṃ puññamakaṃsu. Magho sattavattapadāni 1- pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti. Tasmiṃ kāle asuragaṇā tāvatiṃsadevaloke paṭivasanti, sabbe te devānaṃ samānāyukā samānavaṇṇā ca 2- honti, te sakkaṃ saparisaṃ disvā adhunā nibbattā navakadevaputtā āgatāti mahāpānaṃ sajjayiṃsu. Sakko devaputtānaṃ saññaṃ adāsi "amhehi kusalaṃ karontehi na parehi saddhiṃ sādhāraṇaṃ kataṃ, tumhe gaṇḍapānaṃ mā pivittha, pītamattameva karothā"ti. Te tathā akaṃsu. Bālaasurā gaṇḍapānaṃ pivitvā mattā niddaṃ okkamiṃsu. Sakko devānaṃ saññaṃ datvā te pādesu gāhāpetvā sinerupāde khipāpesi, sinerussa hi heṭṭhimatale asurabhavanaṃ nāma atthi, tāvatiṃsadevalokappamāṇameva, tattha asurā vasanti. Tesaṃpi cittapāṭali nāma rukkho atthi, te tassa pupphanakāle jānanti "nāyaṃ tāvatiṃsā, sakkena vañcitā mayan"ti. Te gaṇhatha nanti vatvā sineruṃ paricaramānā 3- deve vuṭṭhe vammikapādato vammikamakkhikā viya abhiruhiṃsu. Tattha kālena devā jinanti, kālena asuRā. Yadā devānaṃ jayo hoti, asure yāva samuddapiṭṭhā anubandhanti. Yadā asurānaṃ jayo hoti, deve yāva vediyapādā 4- anubandhanti. Tasmiṃ pana saṅgāme devānaṃ jayo ahosi, devā asure yāva samuddapiṭṭhā anubandhiṃsu. Sakko sabbe 5- asure palāpetvā pañcasu ṭhānesu ārakkhaṃ ṭhapesi, evaṃ ārakkhaṃ datvā vediyapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā tā paṭimāyo disvā "sakko appamatto tiṭṭhatī"ti tatova nivattanti. Tato paṭinivattitvāti vijitaṭṭhānato nivattitvā. Paricārikāyoti mālāgandhādikammakārikāyo. @Footnote: 1 cha.Ma. satta vatapadāni 2 Sī. samānavaṇṇāva 3 cha.Ma. pariharamānā @4 cha.Ma. vedikapādā 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page211.

[393] Vessavaṇo ca mahārājāti so kira sakkassa vallabho balavavissāsiko, tasmā sakkena saddhiṃ agamāsi. Purakkhatvāti purato katvā. Pavisiṃsūti pavisitvā pana upaḍḍhapihitāni dvārāni katvā olokayamānā aṭṭhaṃsu. Idampi mārisa moggallāna passa vejayantapāsādassa rāmaṇeyyakanti mārisa moggallāna idampi vejayantassa rāmaṇeyyakaṃ passa, suvaṇṇatthambhe passa, rajatatthambhe maṇitthambhe pabāḷatthambhe lohitaṅgatthambhe masāragallatthambhe muttatthambhe sattaratanatthambhe, tesaṃyeva suvaṇṇādimayaghaṭake vālarūpakāni ca passāti evaṃ thambhapantiyo ādiṃ katvā rāmaṇeyyakaṃ dassento evamāha. Yathā taṃ pubbe katapuññassāti yathā pubbe katapuññassa upabhogaṭṭhānena sobhitabbaṃ, evameva sobhatīti attho. Atibāḷhaṃ kho ayaṃ yakkho pamatto viharatīti attano pāsāde nāṭakaparivārena sampattiyāva vasena ativiya matto. Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhiṃ akāsi. Āpokasiṇaṃ samāpajjitvā pāsāde patiṭṭhitokāsaṃ udakaṃ hotūti iddhiṃ adhiṭṭhāya pāsādakaṇṇike pādaṅguṭṭhakena pahari, so pāsādo yathā nāma udakapiṭṭhe ṭhapitaṃ pattaṃ mukhavaṭṭiyaṃ aṅguliyā pahaṭaṃ aparāparaṃ kampati calati na santiṭṭhati, evameva saṅkampi sampakampi sampavedhi, thambhapiṭṭhisaṅghāṭakaṇṇikagopānasiādīni karakarātisaddaṃ muñcantāni patituṃ viya āraddhāni. Tena vuttaṃ "saṅkampesi sampakampesi sampavedhesī"ti. Acchariyabbhūtacittajātāti aho acchariyaṃ aho abbhūtanti evaṃ sañjātaacchariyabbhūtā ceva sañjātatuṭṭhino ca ahesuṃ uppannabalavasomanassā. Saṃvigganti ubbiggaṃ calitaṃ. Lomahaṭṭhajātanti jātalomahaṃsaṃ, kañcanabhittiyaṃ ṭhapitamaṇināgadantehi viya uddhaggehi lomehi ākiṇṇasarīranti attho. Lomahaṃso ca nāmesa somanassenapi hoti domanassenapi, idha pana somanassena jāto. Thero hi sakkassa somanassavegena saṃvejetuṃ taṃ pāṭihāriyamakāsi. Tasmā somanassavegena saṃviggalomahaṭṭhaṃ viditvāti attho. [394] Idhāhaṃ mārisāti idānissa yasmā therena somanassasaṃvegaṃ janayitvā tamaṃ vinoditaṃ, tasmā sallakkhetvā evamāha. Eso nu te mārisa

--------------------------------------------------------------------------------------------- page212.

So bhagavā satthāti mārisa tvaṃ kuhiṃ gatosīti vutte mayhaṃ satthu santikanti vadesi, imasmiṃ devaloke ekapādakena viya tiṭṭhasi, yaṃ tvaṃ evaṃ vadesi, eso nu te mārisa so bhagavā satthāti pucchiṃsu. Sabrahmacārī me esoti ettha kiñcāpi thero anagāriyo abhinīhārasampanno aggasāvako, sakko agāriyo, maggabrahmacariyavasena panete sabrahmacārino honti, tasmā evamāha. Aho nūna te so bhagavā satthāti sabrahmacārī tāva te evaṃ mahiddhiko, so pana te bhagavā satthā aho nūna mahiddhikoti satthu iddhipāṭihārayadassane jātābhilāpā hutvā evamāhaṃsu. [395] Ñātaññatarassāti 1- paññātaññatarassa, sakko hi paññātānaṃ aññataro. Sesaṃ sabbattha pākaṭameva, desanaṃ pana bhagavā yathānusandhitova 2- niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷataṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 8 page 203-212. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5203&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5203&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7915              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=9397              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=9397              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]