ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     8. Mahātaṇhāsaṅkhayasuttavaṇṇanā
    [396] Evamme sutanti mahātaṇhāsaṅkhayasuttaṃ. Tattha diṭṭhigatanti
alagaddūpamasutte laddhimattaṃ diṭṭhigatanti vuttaṃ, idha sassatadiṭṭhi. So ca bhikkhu
bahussuto, ayaṃ appassuto jātakabhāṇako bhagavantaṃ jātakaṃ kathetvā "ahaṃ bhikkhave
tena samayena vessantaro ahosiṃ, 3- mahosatho, vidhūrapaṇḍito, 3- senakapaṇḍito,
mahājanako rājā ahosin"ti samodhānentaṃ suṇāti. Athassa etadahosi "ime
rūpavedanā saññā saṅkhārā tattha tattheva nirujjhanti, viññāṇaṃ pana idhalokato
@Footnote: 1 Sī. aññātaññatarassāti    2 cha.Ma. yathānusandhināva
@3-3 cha.Ma. mahosadho vidhurapaṇḍito
Paralokaṃ, paralokato imaṃ lokaṃ sandhāvati saṃsaratī"ti sassatadassanaṃ uppannaṃ.
Tenāha "tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññan"ti.
    Sammāsambuddhena pana "viññāṇasambhavo 1- sati paccaye uppajjati, vinā
paccayaṃ natthi viññāṇassa sambhavo"ti vuttaṃ tasmā ayaṃ bhikkhu buddhena akathitaṃ
katheti, jinacakke pahāraṃ deti, vesārajjañāṇaṃ paṭibāhati, sotukāmajanaṃ visaṃvādeti,
ariyapathe tiriyaṃ nipatitvā mahājanassa ahitāya dukkhāya paṭipanno. Yathā nāma
rañño rajje mahācoro uppajjamāno mahājanassa ahitāya dukkhāya uppajjati,
evaṃ jinasāsane coro hutvā mahājanassa ahitāya dukkhāya uppannoti veditabbo.
Sambahulā bhikkhūti janapadavāsino piṇḍapātikabhikkhū. Tenupasaṅkamiṃsūti ayaṃ parisaṃ
labhitvā sāsanaṃpi antaradhāpeyya, yāva pakkhaṃ na labhati, tāvadeva naṃ diṭṭhigatā
vivecemāti sutasutaṭṭhānatoyeva aṭhatvā anisīditvā upasaṅkamiṃsu.
    [398] Katamaṃ taṃ sāti viññāṇanti sāti yaṃ tvaṃ viññāṇaṃ sandhāya
vadesi, katamaṃ taṃ viññāṇanti. Yvāyaṃ bhante vado vedeyyo tatra tatra
kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti bhante yo ayaṃ vadati vedayati, so
cāyaṃ tahiṃ tahiṃ kusalākusalakammānaṃ vipākaṃ paccanubhoti. Idaṃ bhante viññāṇaṃ,
yamahaṃ sandhāya vademīti. Kassa nu kho nāmāti kassa khattiyassa vā brāhmaṇassa
vā vessasuddagahaṭṭhapabbajitadevamanussānaṃ vā aññatarassa.
    [399] Athakho bhagavā bhikkhū āmantesīti kasmā āmantesi? sātissa
Kira evaṃ ahosi "satthā maṃ `moghapuriso'ti  vadati, na ca moghapurisoti vuttamatteneva
maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ  `atilahuṃ kho tvaṃ
moghapurisa bāhullāya āvatto'ti 2- bhagavā moghapurisavādena ovadi. Upasenattheropi 3-
aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahaṃpi tathārūpaṃ viriyaṃ
paggaṇhitvā maggaphalāni sacchikarissāmī"ti 4- athassa bhagavā chinnapaccayo ayaṃ
sāsane aviruḷhadhammoti dassento bhikkhū āmantesi. Usmīkatotiādi heṭṭhā
@Footnote: 1 cha.Ma. viññāṇaṃ  paccayasambhavaṃ   2 vinaYu. mahā. /4/75/76 ācariyavattakathā
@3 cha.Ma. thero             4 cha.Ma. nibbattessāmīti
Vuttādhippāyameva. Athakho bhagavāti ayaṃpi pāṭiyekko anusandhi. Sātissa kira
etadahosi "bhagavā mayhaṃ maggaphalānaṃ upanissayo natthīti vadati, kiṃ sakkā upanissaye
asati upanissayo paṭikātuṃ, 1- na hi tathāgatā saupanissayasseva dhammaṃ desenti,
yassa kassaci desentiyeva, ahaṃ buddhassa santikā sugatovādaṃ labhitvā
saggasampattiyā 2- kusalaṃ karissāmī"ti. Athassa bhagavā "nāhaṃ moghapurisa tuyhaṃ ovādaṃ
vā anusāsaniṃ vā demī"ti sugatovādaṃ paṭipassambhento imaṃ desanaṃ ārabhi, tassattho
heṭṭhā vuttanayeneva veditabbo. Idāni parisāya laddhiṃ sādhento 3- "idhāhaṃ bhikkhū
paṭipucchissāmī"tiādimāha. Taṃ sabbaṃpi heṭṭhā vuttanayeneva veditabbaṃ.
    [400] Idāni viññāṇassa sappaccayabhāvaṃ dassetuṃ yaṃ yadeva bhikkhavetiādimāha.
Tattha manañca paṭicca dhamme cāti sahāvajjanena bhavaṅgamanañca tebhūmikadhamme
ca paṭicca. Kaṭṭhañca paṭiccātiādi opammanidassanatthaṃ vuttaṃ. Tena kiṃ dīpeti?
dvārasaṅkantiyā abhāvaṃ. Yathā hi kaṭṭhaṃ paṭicca jalamāno aggi upādānapaccaye
satiyeva jalati, tasmiṃ asati paccayavekallena tattheva vūpasammati, na sakalikādīni
saṅkamitvā sakalikaggītiādisaṅkhayaṃ gacchati, evameva cakkhuñca paṭicca rūpe ca
uppannaṃ viññāṇaṃ tasmiṃ dvāre cakkhurūpaālokamanasikārasaṅkhāte paccayamhi
satiyeva uppajjati, tasmiṃ asati paccayavekallena tattheva nirujjhati, na sotādīni
saṅkamitvā sotaviññāṇantiādisaṅkhyaṃ gacchati. Eseva nayo sabbavāresu. Iti
bhagavā nāhaṃ viññāṇappavatte dvārasaṅkantimattaṃpi vadāmi, ayaṃ pana sāti
moghapuriso bhavasaṅkantiṃ vadatīti sātiṃ niggahesi.
    [401] Evaṃ viññāṇassa sappaccayabhāvaṃ dassetvā idāni pana pañcannaṃpi
khandhānaṃ sappaccayabhāvaṃ dassento bhūtamidantiādimāha. Tattha bhūtamidanti idaṃ
khandhapañcakaṃ jātaṃ bhūtaṃ nibbattaṃ, tumhepi taṃ bhūtamidanti bhikkhave passathāti.
Tadāhārasambhavanti taṃ panetaṃ khandhapañcakaṃ āhārasambhavaṃ paccayasambhavaṃ, sati paccaye
uppajjati evaṃ passathāti pucchati. Tadāhāranirodhāti tassa paccayassa nirodhā.
Bhūtamidaṃ nossūti bhūtaṃ nu kho idaṃ, na nu kho bhūtanti. Tadāhārasambhavaṃ nossūti
@Footnote: 1 cha.Ma. upanissaye asati kātuṃ    2 cha.Ma. saggasampattūpagaṃ   3 cha.Ma. sodhento
Taṃ panetaṃ 1- bhūtaṃ khandhapañcakaṃ paccayasambhavaṃ nu kho, na nu khoti. Tadāhāranirodhāti
tassa paccayassa nirodhā. Nirodhadhammaṃ nossūti nirodhadhammaṃ nu kho, na nu khoti.
Sammappaññāya passatoti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattanti yāthāvasarasalakkhaṇato
vipassanāpaññāya sammā passantassa. Paññāya sudiṭṭhanti vuttanayeneva
vipassanāpaññāya suṭṭhu diṭṭhaṃ. Evaṃ ye ye taṃ pucchaṃ sallakkhesuṃ, tesaṃ tesaṃ
paṭiññaṃ gaṇhanto pañcannaṃ khandhānaṃ sappaccayabhāvaṃ dassesi.
    Idāni yāya paññāya tehi taṃ sappaccayaṃ sanirodhaṃ khandhapañcakaṃ suṭṭhu
diṭṭhaṃ 2- tattha nittaṇhabhāvaṃ pucchanto imaṃ ce tumhetiādimāha. Tattha diṭṭhinti
vipassanāsammādiṭṭhiṃ. Sabhāvadassanena parisuddhaṃ. Paccayadassanena pariyodātaṃ.
Allīyethāti taṇhādiṭṭhīhi allīyitvā vihareyyātha. Keḷāyethāti taṇhādiṭṭhīhi
kīḷamānā vihareyyātha. Dhanāyethāti dhanaṃ viya icchantā gedhaṃ āpajjeyyātha.
Mamāyethāti taṇhādiṭṭhimamattaṃ 3- uppādeyyātha. Nittharaṇatthāya no gahaṇatthāyāti
so yo mayā caturoghanittharaṇatthāya kullūpamo dhammo desito, no nikantivasena
gahaṇatthāya. Api nu taṃ tumhe ājāneyyāthāti. Vipariyāyena sukkapakkho
veditabbo.
    [402] Idāni tesaṃ khandhānaṃ paccayaṃ dassento cattārome bhikkhave
āhārātiādimāha, tampi 4- vuttatthameva. Yathā pana eko imaṃ jānāsīti vutto
"na kevalaṃ imaṃ, mātaraṃpissa jānāmi, mātu mātaraṃpī"ti evaṃ paveṇivasena jānanto
suṭṭhu jānāti nāma, evameva bhagavā na kevalaṃ khandhamattameva jānāti, khandhānaṃ
paccayaṃpi tesaṃpi paccayānaṃ paccayanti evaṃ sabbapaccayaparamparaṃ jānāti, so taṃ
buddhabalaṃ dīpento idāni paccayaparamparaṃ dassetuṃ 5- ime ca bhikkhave cattāro
āhārātiādimāha, taṃpi vuttatthameva. Iti kho bhikkhave avijjāpaccayā saṅkhārā
.pe. Dukkhakkhandhassa samudayo hotīti ettha pana paṭiccasamuppādakathā vitthāretabbā
bhaveyya, sā visuddhimagge vitthāritāva.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 cha.Ma. sudiṭṭhaṃ   3 cha.Ma. taṇhādiṭṭhīhi   mamattaṃ
@4 cha.Ma. taṃ          5 Ma. nidānaparamparaṃ dassento
    [404] Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ
saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa
paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati, tenevāha "yadidaṃ
avijjāpaccayā saṅkhārā .pe. Samudayo hotī"ti. Evaṃ vaṭṭaṃ dassetvā idāni
vivaṭṭaṃ dassento avijjāya tveva asesavirāganirodhātiādimāha. Tattha avijjāya
tvevāti avijjāya eva tu. Asesavirāganirodhāti virāgasaṅkhātena maggena
asesanirodhā anuppādanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho
hoti, evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho hoti, viññāṇādīnaṃ
ca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā
viññāṇanirodhotiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti
vuttaṃ. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho.
Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti.
    [406] Imasmiṃ asatītiādi vuttapaṭipakkhanayena veditabbaṃ.
    [407] Evaṃ vaṭṭavivaṭṭaṃ kathetvā idāni imaṃ dvādasaṅgapaccayavaṭṭaṃ saha
vipassanāya maggena jānantassa yā paṭidhāvanā pahiyyati, tassā abhāvaṃ pucchanto
api nu tumhe bhikkhavetiādimāha. Tattha evaṃ jānantāti evaṃ saha vipassanāya
maggena jānantā. Evaṃ passantāti tasseva vevacanaṃ. Pubbantanti purimakoṭṭhāsaṃ,
atītakkhandhadhātuāyatanānīti attho. Paṭidhāveyyāthāti taṇhādiṭṭhivasena paṭidhāveyyātha.
Sesaṃ sabbāsavasutte vitthāritameva.
    Idāni nesaṃ tattha niccalabhāvaṃ pucchanto api nu tumhe bhikkhave
evaṃ jānantā evaṃ passantā evaṃ vadeyyātha, satthā no garūtiādimāha.
Tattha garūti bhāriko akāmā anuvattitabbo. Samaṇoti buddhasamaṇo. Aññaṃ satthāraṃ
uddiseyyāthāti ayaṃ satthā amhākaṃ kiccaṃ sādhetuṃ na sakkotīti api nu evaṃ
saññino hutvā aññaṃ bāhirakaṃ satthāraṃ uddiseyyātha. Puthusamaṇabrāhmaṇānanti evaṃ
saññino hutvā puthūnaṃ titthiyasamaṇānaṃ ceva brāhmaṇānañca. Vatakotuhalamaṅgalānīti
Vatasamādānāni ca diṭṭhikutuhalāni ca diṭṭhasutamutamaṅgalāni ca. Tāni sārato
paccāgaccheyyāthāti etāni sāranti evaṃsaññino hutvā paṭiāgaccheyyātha, evaṃ
nissaṭṭhāni ca puna gaṇheyyāthāti attho. Sāmaṃ ñātanti sayaṃ ñāṇena ñātaṃ.
Sāmaṃ diṭṭhanti sayaṃ paññācakkhunā diṭṭhaṃ. Sāmaṃ viditanti sayaṃ vibhāvitaṃ pākaṭaṃ
kataṃ, upanītā kho me tumheti mayā bhikkhave tumhe iminā sandiṭṭhikādisabhāvena
dhammena nibbānaṃ upanītā, pāpitāti attho. Sandiṭṭhikotiādīnamattho visuddhimagge
vitthārito. Idametaṃ paṭicca vuttanti etaṃ vacanaṃ idaṃ tumhehi sāmaṃ ñātādibhāvaṃ
paṭicca vuttaṃ.
    [408] Tiṇṇaṃ kho pana bhikkhaveti kasmā ārabhi? nanu heṭṭhā
Vaṭṭavivaṭṭavasena desanā matthakaṃ pāpitāti. Āma pāpitā. Ayaṃ pana pāṭiekko
anusandhi, "ayañhi lokasannivāso paṭisandhisammuḷho, tassa sammohaṭṭhānaṃ
viddhaṃsetvā pākaṭaṃ karissāmī"ti imaṃ desanaṃ ārabhi. Apica vaṭṭamūlaṃ avijjā,
vivaṭṭamūlaṃ buddhuppādo, iti vaṭṭamūlaṃ avijjaṃ vivaṭṭamūlaṃ ca buddhuppādaṃ
dassetvāpi "puna ekavāraṃ vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpessāmī"ti imaṃ desanaṃ
ārabhi. Tattha sannipātāti samodhānena piṇḍabhāvena. Gabbhassāti gabbhe
nibbattanakasattassa. Avakkanti hotīti nibbatti hoti. Katthaci hi gabbhoti
mātukucchi  vuttā. 1- Yathāha:-
              "yamekarattiṃ paṭhamaṃ         gabbhe vasati māṇavo
               abbhuṭṭhitova so yāti 2-  sa gacchaṃ na nivattatī"ti. 3-
     Katthaci gabbhe nibbattasatto. Yathāha "yathā kho panānanda aññā
itthiyo 4- nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī"ti. 5-
Idha satto adhippeto, taṃ sandhāya vuttaṃ "gabbhassa avakkanti hotī"ti.
     Idhāti imasmiṃ sattaloke. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya
vuttaṃ. Mātugāmassa kira yasmiṃ okāse dārako nibbattati, tattha mahatī lohitapīḷakā
@Footnote: 1 cha.Ma. vutto    2 ka. sayati    3 khu.jā. 27/2261/469 ayogharajātaka (syā)
@4 cha.Ma., pāli. itthikā    5 Ma. upari. 14/205/171 acchariyabbhūtadhammasutta
Saṇṭhahitvā bhijjitvā paggharati, vatthu suddhaṃ hoti, suddhe vatthumhi mātāpitūsu
ekavāraṃ sannipatitesu yāva sattadivasāni khettameva hoti. Tasmiṃ samaye hatthaggāha-
veṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Gandhabboti tatrūpagasatto.
Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito
paccupaṭṭhito nāma hoti. Kammayantayantito pana eko satto tasmiṃ okāse
nibbattanako hotīti ayamettha adhippāyo. Saṃsayenāti "arogo nu kho bhavissāmi
ahaṃ vā, putto vā me"ti evaṃ mahantena jīvitasaṃsayena. Lohitañhetaṃ bhikkhaveti
tadā kira mātulohitaṃ taṃ ṭhānaṃ sampattaṃ puttasinehena paṇḍaraṃ hoti. Tasmā
evamāha. Vaṅkakanti gāmadārakānaṃ kīḷakaṃ khuddakanaṅgalaṃ. Ghaṭikā vuccati dīghadaṇḍena
rassadaṇḍakaṃ paharaṇakīḷā, mokkhacikanti samparivattakakīḷā, ākāse vā daṇḍakaṃ
gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhuppariyabhāvena parivattanakīḷananti vuttaṃ
hoti. Ciṅgulikaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ.
Pattāḷhakaṃ vuccati paṇṇanāḷikā. Tāya vālikādīni minantā kīḷanti. Rathakanti
khuddakarathaṃ. Dhanukaṃpi khuddakadhanumeva.
    [409] Sārajjatīti rāgaṃ uppādeti. Byāpajjatīti byāpādaṃ uppādeti.
Anupaṭṭhitakāyasatīti kāye sati kāyasati, taṃ anupaṭṭhapetvāti attho. Parittacetasoti
akusalacitto. Yatthassa te pāpakāti yassaṃ phalasamāpattiyaṃ ete nirujjhanti, taṃ
na jānāti nādhigacchatīti attho. Anurodhavirodhanti rāgañceva dosañca. Abhinandatīti
taṇhāvasena abhinandati, taṇhāvaseneva aho sukhantiādīni vadanto abhivadati.
Ajjhosāya tiṭṭhatīti taṇhājjhosānagahaṇena gilitvā pariniṭṭhapetvā gaṇhāti.
Sukhaṃ vā adukkhamasukhaṃ vā abhinandatu, dukkhaṃ kathaṃ abhinandatīti. "ahaṃ dukkhito
mama dukkhan"ti gaṇhanto abhinandati nāma. Uppajjati nandīti taṇhā uppajjati.
Tadupādānanti sāva taṇhā gahaṇaṭṭhena upādānaṃ nāma, tassa upādānapaccayā
bhavo .pe. Samudayo hotīti, idaṃ hi bhagavatā puna ekavāraṃ tisandhicatusaṅkhepaṃ 1-
paccayākāravaṭṭaṃ dassitaṃ.
@Footnote: 1 cha.Ma. dvisandhi tisaṅkhepaṃ
    [410-4] Idāni vivaṭṭaṃ dassetuṃ idha bhikkhave tathāgato loke
uppajjatītiādimāha. Tattha appamāṇacetasoti appamāṇaṃ lokuttaraṃ ceto assāti
appamāṇacetaso, maggacittasamaṅgīti attho. Imaṃ kho me tumhe bhikkhave saṅkhittena
taṇhāsaṅkhayavimuttiṃ dhārethāti bhikkhave imaṃ saṅkhittena desitaṃ mayhaṃ taṇhāsaṅkhaya-
vimuttidesanaṃ tumhe niccakālaṃ dhāreyyātha mā pamajjeyyātha. Desanā hi ettha
vimuttipaṭilābhahetuto vimuttīti vuttā. Mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti
taṇhāva saṃsibbitaṭṭhena mahātaṇhājālaṃ, saṅghaṭitaṭṭhena saṅghāṭanti vuccati,
iti etasmiṃ mahātaṇhājāle taṇhāsaṅghāṭe ca imaṃ sātiṃ bhikkhuṃ kevaṭṭaputtaṃ
paṭimukkaṃ dhāretha, anupaviṭṭho antogadhoti naṃ dhāreyyāthāti 1- attho. Sesaṃ
sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahātaṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 8 page 212-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5435              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5435              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8041              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=9558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=9558              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]