ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page235.

5. Cūḷayamakavagga 1. Sāleyyakasuttavaṇṇanā [439] Evamme sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma janapadavāsino 1- rājakumāRā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu:- yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakāni disvā sitamattaṃpi akarontaṃ sutvā rājā āha "yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī"ti. Tato naṅgalānipi chaḍḍetvā sahājanakāye sannipatite 2- manussā atirekāni 3- satta vassāni nānākīḷikāyo dassetvā naṃ hasāpetuṃ nāsakkhiṃsu. Tato sakko devanaṭaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ karontā "kacci bho kusalaṃ, kacci bho kusalan"ti āhaṃsu, tasmā taṃ "kusalaṃ kusalan"ti vacanaṃ upādāya so padeso kosalāti vuccatīti. Cārikañcaramānoti aturitacārikaṃ caramāno. Mahatā bhikkhusaṃghena saddhinti sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṃghena saddhiṃ. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo 4- 5- na brāhmaṇānaṃ vasanagāmo 5- adhippeto. Tadavasarīti taṃ avasari, sampattoti attho. Vihāro panettha aniyāmito, tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ vanasaṇḍaṃ gatoti veditabbo. Assosunti suṇiṃsu upalabhiṃsu. Sotadvārasampattavacana- nigghosānusārena jāniṃsu. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosuṃyeva. Na tesaṃ koci savanantarāyo ahosīti ayamettha attho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva. @Footnote: 1 cha.Ma. jānapadino 2 Ma. mahājanakāyo sannipati, te 3 cha.Ma. sātirekāni @4 Ma. idha samosaraṇagāmoti 5-5 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page236.

Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu bho gotamotiādi vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavanatthe nipāto. Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ. Tasmā samaṇo khalu bho gotamoti ettha samaṇo kira bho gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvadīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāpabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇena samannāgato, seṭaṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? "itipi so bhagavā .pe. Buddho bhagavā"ti. Tatrāyaṃ padasambandho:- so bhagavā itipi arahaṃ, itipi sammāsambuddho .pe. Itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ, arānaṃ ca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato tesaṃ vitthāro gahetabbo. Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjana- ratanapaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ atappakadassanānaṃ atimadhuradhammanigghosānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddhānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummiletvā dassanamattaṃpi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekapadaṃpi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā.

--------------------------------------------------------------------------------------------- page237.

Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā āgamiṃsu. Etadavocunti duvidhā hi pucchā agārikapucchā ca anagārikapucchā ca. Tattha "kiṃ bhante kusalaṃ, kiṃ akusalan"ti iminā nayena agārikapucchā āgatā. "ime kho bhante pañcupādānakkhandhā"ti iminā nayena anagārikapucchā. Ime pana attano anurūpaṃ agārikapucchaṃ pucchantā etaṃ "ko nu kho bho gotamo hetu ko paccayo"tiādivacanaṃ avocuṃ, tesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṅkhitteneva tāva pañhaṃ vissajjento adhammacariyāvisamacariyāhetu kho gahapatayoti- ādimāha. Kasmā pana bhagavā yathā na sallakkhenti, evaṃ vissajjesīti. Paṇḍitamānikā hi te āditova mātikaṃ aṭṭhapetvā yathā sallakkhenti, evaṃ atthe vitthārite desanaṃ uttānikāti maññantā avajānanti, mayaṃpi kathentā evameva katheyyāmāti vattāro bhavanti, tena nesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṅkhitteneva tāva pañhaṃ vissajjesi, tato sallakkhetuṃ asakkontehi vitthāradesanaṃ yācito vitthārena desetuṃ tenahi gahapatayotiādimāha. Tattha tenahīti kāraṇatthe nipāto, yasmā maṃ tumhe yācatha, tasmāti attho. [440] Tividhanti tīhi koṭṭhāsehi, kāyenāti kāyadvārena. Adhammacariyā- visamacariyāti adhammacariyasaṅkhātā visamacariyā. Ayaṃ panettha padattho, adhammassa cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyāti 1- visamassa vā kammassa cariyāti visamacariyā. Adhammacariyā ca sā visamacariyā cāti adhammacariyavisamacariyā. Etenūpāyena sabbesu kaṇhasukkapadesu attho veditabbo. Luddoti kakkhalo. Dāruṇoti sāhasiko. Lohitapāṇīti paraṃ jīvitā voropentassa pāṇi lohitena lippati. 2- Sacepi na lippati, tathāvidho lohitapāṇītveva vuccati. Hatappahate niviṭṭhoti hate ca parassa pahāradāne, pahate ca paramāraṇe niviṭṭho. Adayāpannoti nikkaruṇattaṃ āpanno. Yaṃ taṃ parassāti yaṃ taṃ parassa santakaṃ. Paravittūpakaraṇanti tasseva parassa vittūpakaraṇaṃ tuṭṭhijananaṃ parikkhārabhaṇḍakaṃ. Gāmagataṃ vāti antogāme vā ṭhapitaṃ. @Footnote: 1 cha.Ma. cariyā 2 cha.Ma. pāṇī lohitena lippanti

--------------------------------------------------------------------------------------------- page238.

Araññagataṃ vāti araññe vā rukkhaggapabbatamatthakādīsu vā ṭhapitaṃ. Adinnanti tehi parehi kāyena vā vācāya vā adinnaṃ. Theyyasaṅkhātanti ettha thenoti coro. Thenassa bhāvo theyyaṃ, avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato ekaṃ, koṭṭhāsassetaṃ adhivacanaṃ, "saññānidānā hi papañcasaṅkhā"tiādīsu 1- viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ. Māturakkhitātiādīsu yaṃ pitari naṭṭhe vā mate vā ghāsacchādanādīhi paṭijaggayamānā 2- vayappattaṃ kulaghare nessāmīti 3- mātā rakkhati, ayaṃ māturakkhitā nāma. Etenūpāyena piturakkhitādayopi veditabbā. Sabhāgakulāni pana kucchigatesupi gabbhesu katikaṃ karonti "sace mayhaṃ putto hoti, tuyhaṃ dhītā, aññattha gantuṃ na labhissati, mayhaṃ puttasseva hotū"ti. Evaṃ gabbhepi pariggahitā sassāmikā nāma. "yo itthannāmaṃ itthiṃ gacchati, tassa ettako daṇḍo"ti evaṃ nāmaṃ 4- vā gehaṃ vā vīthiṃ vā uddissa ṭhapitadaṇḍā, sā saparidaṇḍā nāma. Antamaso mālāguḷaparikkhittāpīti 5- yā sabbantimena paricchedena "esā me bhariyā bhavissatī"ti saññāya tassā upari kenaci mālāguḷaṃ khipantena mālāguḷamattenāpi parikkhittā hoti. Tathārūpāsu cārittaṃ āpajjitā hotīti evarūpāsu itthīsu sammādiṭṭhisutte vuttamicchācāralakkhaṇavasena vītikkamaṃ kattā hoti. Sabhāgatoti sabhāyaṃ ṭhito. Parisāgatoti parisāyaṃ ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. 6- Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippetoti. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ, @Footnote: 1 khu. sutta 25/881/506 kalahavivādasutta khu. mahā. 29/505/337 (syā) @2 cha.Ma. paṭijaggiyamānaṃ 3 cha.Ma. dassāmīti 4 cha.Ma. gāmaṃ 5 cha.Ma. mālāguṇa.... @6 Ma. ālapanamattaṃ

--------------------------------------------------------------------------------------------- page239.

Antamaso tittiravaṭṭakasappipiṇḍavananītapiṇḍādimattakassapi lañcassa 1- hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti. Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Amūsaṃ bhedāyāti yesaṃ amutrāti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Iti samaggānaṃ vā bhettāti 2- evaṃ samaggānaṃ vā dvinnaṃ sahāyakānaṃ bhedakaro. 3- Bhinnānaṃ vā anuppadātāti suṭṭhu kataṃ tayā, taṃ pajahantena katipāheneva te mahantaṃ anatthaṃ kareyyāti evaṃ bhinnānaṃ puna asandhānāya 4- anuppadātā upatthambhetā kāraṇaṃ dassetāti attho. Vaggo ārāmo abhiratiṭṭhānamassāti vaggārāmo. Vaggaratoti vaggesu rato. Vagge disvā vā sutvā vā nandatīti vagganandī. Vaggakaraṇiṃ vācanti yā vācā samaggepi satte vagge karoti bhindati, taṃ kalahakāraṇavācaṃ bhāsitā hoti. Aṇḍakāti 5- yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya khuṃsanavambhanādivacanehi aṇḍakā jātā. Kakkasāti pūtikā. Yathā nāma pūtikarukkho kakkaso hoti paggharitacuṇṇo, evaṃ kakkasā hoti, sotaṃ ghaṃsamānā viya pavisati. Tena vuttaṃ "kakkasā"ti. Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī. Parābhisajjanīti kuṭilakaṇṭakasākhā viya mammesu vijjhitvā paresaṃ abhisajjanī gantukāmānampi gantuṃ adatvā lagganakārī. Kodhasāmantāti kodhassa āsannā. Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā. Iti sabbānevetāni sadosavācāya vevacanāni. Akālavādīti akālena vattā. Abhūtavādīti yaṃ natthi, tassa vattā. Anatthavādīti akāraṇanissitaṃ vattā. Adhammavādīti asabhāvaṃ vattā. Avinayavādīti asaṃvaravinayapaṭisaṃyuttassa vattā. Anidhānavatiṃ vācanti hadayamañjūsāya nidhetuṃ ayuttavācaṃ bhāsitā hoti. Akālenāti vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Anapadesanti suttāpadesavirahitaṃ. Apariyantavatinti aparicchedaṃ, suttaṃ vā @Footnote: 1 cha.Ma. lañjassa 2 cha.Ma....bhedakāti 3 cha.Ma. bhedaṃ kattā @4 cha.Ma. asaṃsandanāya 5 Ma. kaṇḍakāti

--------------------------------------------------------------------------------------------- page240.

Jātakaṃ vā nikkhipitvā tassa upalabbhaṃ vā upamaṃ vā vatthuṃ vā āharitvā bāhirakathaṃyeva katheti, nikkhittaṃ nikkhittamattameva 1- hoti. "suttaṃ nu kho katheti jātakaṃ nu kho, nāssa antaṃ vā koṭiṃ vā passāmā"ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇotiṇṇaṭṭhāne sampajjitvā puna vaḍḍhantiyeva. Evaṃ aḍḍhayojanampi yojanampi gacchantiyeva, gacchante gacchante pana mūlarukkho vinassati, paveṇijātakāva tiṭṭhanti. Evamayaṃpi nigrodhadhammakathiko nāma hoti, nikkhittaṃ nikkhittamattameva katvā 2- passeneva pariharanto gacchati. 2- Yo pana bahuṃpi bhaṇanto etadatthamidaṃ vuttanti āharitvā jānāpetuṃ sakakoti, tassa kathetuṃ vaṭṭati. Anatthasañhitanti na atthanissitaṃ. Abhijjhātā hotīti abhijjhāya oloketā hoti. Aho vatāti patthanatthe nipāto. Abhijjhāyapi 3- olokitamattakena cettha kammapathabhedo na hoti. Yadā pana "aho vatīdaṃ mama santakaṃ assa, ahaṃ ettha vasaṃ vatteyyan"ti attano pariṇāmeti, tadā kammapathabhedo hoti, ayamidha adhippeto. Byāpannacittoti vipannacitto pūtibhūtacitto. Paduṭṭhamanasaṅkappoti dosena duṭṭhacittasaṅkapPo. Haññantūti ghāṭiyantu. Vajjhantūti vadhaṃ pāpuṇantu. Mā vā ahesunti kiñcipi mā ahesuṃ. Idhāpi kopamattakena kammapathabhedo na hoti. Haññantūtiādicintaneneva hoti, tasmā evaṃ vuttaṃ. Micchādiṭṭhikoti akusaladassano. Viparītadassanoti vipallatthadassano. Natthi dinnanti dinnassa 4- phalābhāvaṃ sandhāya vadati. Yiṭaṭhaṃ vuccati mahāyāgo. Hutanti pahonaka 5- sakkāro adhippeto. Taṃpi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukaṭadukkaṭānanti sukaṭadukkaṭānaṃ, 6- kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassāpi paraloko natthi, @Footnote: 1 cha.Ma. nikkhittameva 2-2 Ma. katvā katipaye passeneva pariharanto katipaye gacchati. @3 cha.Ma. abhijjhāya 4 Ma. dānassa 5 cha.Ma. paheṇaka..... 6 Sī. sukatadukkatānaṃ

--------------------------------------------------------------------------------------------- page241.

Sabbe tattha tattheva acchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakasattā nāma natthīti vadati. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā dasavatthukā micchādiṭṭhi kathitā hoti. [441] Pāṇātipātaṃ pahāyātiādayo satta kammapathā cūḷahatthipade vitthāritā. Anabhijjhādayo uttānatthāyeva. [442] Sahabyataṃ upapajjeyyanti sahabhāvaṃ upagaccheyyaṃ. Brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevānaṃ. Ābhānaṃ devānanti ābhā nāma visuṃ natthi, parittābhaappamāṇābhaābhassarānaṃ etaṃ adhivacanaṃ. Parittābhānantiādi pana ekato agahetvā tesaṃyeva bhedato gahaṇaṃ. Parittasubhānantiādīsupi eseva nayo. Iti bhagavā āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi. Idha ṭhatvā pana devalokā samānetabbā, tissannaṃ tāva jhānabhūmīnaṃ vasena nava brahmalokā, pañca suddhāvāsā, catūhi āruppehi 1- saddhiṃ navāti aṭṭhārasa, vehapphalehi saddhiṃ ekūnavīsati, te asaññaṃ 2- pakkhipitvā vīsati brahmalokā honti, evaṃ chahi kāmāvacarehi saddhiṃ chabbīsati devalokā nāma, tesaṃ sabbesaṃpi bhagavatā dasahi kusalakammapathehi nibbatti dassitā. Tattha chasu tāva kāmāvacaresu tiṇṇaṃ sucaritānaṃ vipākeneva nibbatti hoti. Uparidevalokānaṃ pana ime kammapathā upanissayavasena kathitā. Dasakusalakammapathā hi sīlaṃ, sīlavatova 3- kasiṇaparikammaṃ ijjhatīti. Sīle patiṭṭhāya kasiṇaparikammaṃ katvā paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ nibbattati, dutiyādīni bhāvetvā dutiyajjhānabhūmiādīsu nibbattati, rūpāvacarajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmiphale patiṭṭhito pañcasu suddhāvāsesu nibbattati, rūpāvacarajjhānaṃ pādakaṃ @Footnote: 1 cha.Ma. arūpehi 2 Ma. asaññe 3 cha.Ma. sīlavato ca

--------------------------------------------------------------------------------------------- page242.

Katvā arūpāvacarasamāpattiṃ nibbattetvā catūsu āruppesu nibbattati, rūpārūpajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Asaññabhavo pana bāhirakānaṃ tāpasaparibbājakānaṃ āciṇṇoti idha na niddiṭṭho. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sāleyyakasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 8 page 235-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10514              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]