ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       4. Cūḷavedallasuttavaṇṇanā
    [460] Evamme sutanti cūḷavedallasuttaṃ. Tattha visākho upāsakoti
visākhoti evaṃnāmako upāsako. Yena dhammadinnāti yena dhammadinnā nāma bhikkhunī
tenupasaṅkami. Ko panāyaṃ visākho? kā dhammadinnā? kasmā upasaṅkamīti?
visākho nāma dhammadinnāya gihikāle gharasāmiko. So yadā bhagavā sammāsambodhiṃ
Abhisambujjhitvā pavattitavaradhammacakko yasādayo kulaputte vinetvā 1- uruvelaṃ
patvā tattha jaṭilasahassaṃ vinetvā purāṇajaṭilehi khīṇāsavabhikkhūhi saddhiṃ rājagahaṃ
gantvā buddhadassanatthaṃ dvādasanahutāya parisāya saddhiṃ āgatassa bimbisāramahārājassa
dhammaṃ desesi. Tadā raññā saddhiṃ āgatesu dvādasanahutesu ekaṃ
nahutaṃ upāsakattaṃ paṭivedesi, ekādasanahutāni sotāpattiphale patiṭṭhahiṃsu saddhiṃ
raññā bimbisārena. Ayaṃ upāsako tesaṃ aññataro, tehi saddhiṃ paṭhamadassaneyeva
sotāpattiphale patiṭṭhāya, puna ekadivasaṃ dhammaṃ sutvā sakadāgāmiphalaṃ patvā,
tato aparabhāgepi ekadivasaṃ dhammaṃ sutvā anāgāmiphale patiṭṭhito. So anāgāmī
hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento
sitaṃ kurumāno hasamāno 2- āgacchati, evaṃ anāgantvā santindriyo santamānaso
hutvā agamāsi.
    Dhammadinnā 3- sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa
āgamanakāraṇaṃ 4- disvā "kiṃ nu kho etan"ti cintetvā tassa paccuggamanaṃ
kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi. Upāsako attano
hatthaṃ samiñjesi. Sā "pātarāsabhojanakāle jānissāmī"ti cintesi. Upāsako
pubbe tāya saddhiṃ ekato bhuñjati, taṃ divasaṃ pana taṃ anavaloketvā 5- yogāvacarabhikkhu
viya ekakova bhuñji. Sā "sayanakāle 6- jānissāmī"ti. Cintesi. Upāsako taṃ divasaṃ
sirigabbhaṃ na pāvisi, aññaṃ gabbhaṃ paṭijaggāpetvā kappiyamañcakaṃ paññāpetvā
nipajji. Upāsikā "kiṃ nu khvassa bahiddhā patthanā atthi, udāhu kenacideva
paribhedakena bhikanno, udāhu mayhameva koci doso atthī"ti balavadomanassā
hutvā "ekaṃ dve divase vasitakāle sakkā ñātun"ti tassa upaṭṭhānaṃ gantvā
vanditvā aṭṭhāsi.
    Upāsako "kiṃ dhammadinne akāle āgatāsī"ti pucchi. Āma ayyaputta
āgatāmhi, na tvaṃ yathā purāṇo, 7- kiṃ nu te bahiddhā patthanā atthīti.
@Footnote: 1 Sī. vinento   2 cha.Ma. ayaṃ pāṭho na dissati   3 Ma. dhammadinnāpi
@4 cha.Ma. āgamanākāraṃ  5 cha.Ma. anapaloketvā    6 cha.Ma. sāyaṇhakāle
@7 Sī. porāṇo
Natthi dhammadinneti. Añño koci paribhedako atthīti. Ayaṃpi natthīti. Evaṃ sante
mayhameva koci doso bhavissatīti. Tuyhaṃpi doso natthīti. Atha kasmā mayā saddhiṃ
yathāpakatiyā allāpasallāpamattaṃpi na karothāti. So cintesi "ayaṃ lokuttaradhammo
nāma garubhāriyo na pakāsetabbo, sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ
phāletvā ettheva kālaṃ kareyyā"ti tassā anuggahanatthāya kathesi "dhammadinne
ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā
lokiyakiriyā na vaṭṭati, yadi tvaṃ icchasi, tava cattāḷīsakoṭiyo mama cattāḷīsakoṭiyoti
asītikoṭidhanaṃ atthi, ettha issarā hutvā mama mātiṭṭhāne vā bhaginiṭṭhāne
vā ṭhatvā vasa, tayā dinnena bhattapiṇḍamattakena ahaṃ yāpessāmi, athevaṃ na
karosi, ime bhoge gahetvā kulagehaṃ gaccha, athāpi te bahiddhā patthanā
natthi, ahaṃ taṃ bhaginiṭṭhāne vā dhītuṭṭhāne vā ṭhapetvā posissāmī"ti.
    Sā cintesi "pakatipuriso evaṃ vattā nāma natthi, addhā etena
lokuttaradhammo 1- paṭividdho, so pana dhammo kiṃ puriseheva paṭivijjhitabbo 2-
udāhu mātugāmopi paṭivijjhituṃ sakkotī"ti visākhaṃ etadavoca "kiṃ nu kho eso
dhammo puriseheva labhitabbo, mātugāmenapi 3- sakkā laddhun"ti. Kiṃ vadesi
dhammadinne, ye paṭipannakā, te etassa dāyādā, yassa yassa upanissayo atthi, so so
etaṃ paṭilabhatīti. Evaṃ sante mayhaṃ pabbajjaṃ anujānāthāti. Sādhu bhadde ahaṃpi
taṃ etasmiṃyeva magge yojetukāmo, manaṃ pana te ajānamāno na kathemīti tāvadeva
bimbisārassa rañño santikaṃ gantvā vanditvā aṭṭhāsi,
    rājā "kiṃ gahapati akāle āgatosī"ti pucchi. Dhammadinnā mahārāja
pabbajissāmīti vadatīti. Kiṃ panassa laddhuṃ vaṭṭatīti. Aññaṃ kiñci natthi,
sovaṇṇasivikaṃ deva laddhuṃ vaṭṭati nagaraṃ ca paṭijaggāpetunti. Rājā sovaṇṇasivikaṃ datvā
nagaraṃ paṭijaggāpesi. Visākho dhammadinnaṃ gandhodakena nahāpetvā sabbālaṅkārehi
alaṅkārāpetvā sovaṇṇasivikāya nisīdāpetvā ñātigaṇena parivāretvā 4-
@Footnote: 1 cha.Ma. lokuttaravaradhammo          2 cha.Ma. paṭibujjhitabbo
@3 Ma. mātugāmena vā             4 cha.Ma. parivārāpetvā
Gandhapupphādīhi pūjayamāno nagaravāsanaṃ karonto viya bhikkhunūpassayaṃ gantvā
"ayye 1- dhammadinnaṃ pabbājethā"ti āha. Bhikkhuniyo "ekaṃ vā dve vā dose
sahituṃ vaṭṭati gahapatī"ti āhaṃsu. Natthayye 2- koci doso, saddhāya pabbajīti. 3-
Athekā byattā therī tacapañcakakammaṭṭhānaṃ ācikkhitvā kese ohāretvā
pabbājesi. Visākho "abhiramayye svākkhāto dhammo"ti vanditvā pakkāmi.
    Tassā pabbajitadivasato paṭṭhāya lābhasakkāro uppajji, tena 4- palibuddhā
samaṇadhammaṃ kātuṃ okāsaṃ na labhati, athācariyūpajjhāyatheriyo gahetvā janapadaṃ
gantvā aṭṭhattiṃsāya ārammaṇesu cittarucitaṃ kammaṭṭhānaṃ kathāpetvā samaṇadhammaṃ
kātuṃ āraddhā, abhinīhārasampannattā pana nāticiraṃ kilamittha.
      Ito paṭṭhāya hi satasahassakappamatthake padumuttaro nāma satthā loke
udapādi, tadā esā ekasmiṃ kule dāsī hutvā attano kese vikkiṇitvā
sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanaṃ akāsi. Sā tāya
patthanābhinīhārasampattiyā nāticiraṃ kilamittha, katipāheneva arahattaṃ patvā cintesi
"ahaṃ yenatthena sāsane pabbajitā, so matthakaṃ patto, kiṃ me janapadavāsena,
mayhaṃ ñātakāpi puññāni karissanti, bhikkhunīsaṃgho paccayehi na kilamissati, rājagahaṃ
gacchāmī"ti bhikkhunīsaṃghaṃ gahetvā rājagahameva agamāsi. Visākho "dhammadinnā kira
āgatā"ti sutvā "pabbajitvā na cirasseva janapadaṃ gatā, gantvāpi na cirasseva
paccāgatā, kiṃ nu kho bhavissati, gantvā jānissāmī"ti dutiyagamanena bhikkhunūpassayaṃ
agamāsi. Tena vuttaṃ "athakho visākho upāsako yena dhammadinnā bhikkhunī
tenupasaṅkamī"ti.
    Etadavocāti etaṃ sakkāyotiādivacanaṃ avoca. Kasmā avocāti? evaṃ
Kirassa ahosi "ayye abhiramasi nābhiramasī"ti evaṃ pucchanaṃ nāma na paṇḍitakiccaṃ,
pañcupādānakkhandhe upanetvā pañhaṃ pucchisāmi, pañhabyākaraṇenevassā 5-
abhiratiṃ vā anabhiratiṃ vā jānissāmīti, tasmā avoca. Taṃ sutvāva dhammadinnā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 Sī. na ayye   3 cha.Ma. pabbajatīti
@4 cha.Ma. teneva        5 cha.Ma. pañhabyākaraṇena tassā
Āvuso visākha ahaṃ acirapabbajitā sakāyaṃ vā parakāyaṃ vā kuto jānissāmīti
vā, aññā theriyo upasaṅkamitvā pucchāti vā avatvā upanikkhittaṃ sampaṭicchamānā
viya ekapāsakagaṇṭhiṃ mocentī viya gahanaṭṭhāne hatthimaggaṃ nīharamānā viya
khaggamukhena samuggaṃ vivaramānā viya paṭisambhidāvisaye ṭhatvā pañhaṃ vissajjamānā
pañca kho ime āvuso visākha upādānakkhandhātiādimāha. Tattha pañcāti
gaṇanaparicchedo. Upādānakkhandhāti upādānānaṃ paccayabhūtā khandhāti evamādinā
nayenettha upādānakkhandhatthakathā 1- vitthāretvā kathetabbā. Sā panesā
visuddhimagge vitthāritā evāti tattha vitthāritanayeneva veditabbā.
Sakkāyasamudayādīsupi yaṃ vattabbaṃ, taṃ heṭṭhā tattha tattha vuttameva.
    Idaṃ pana catusaccabyākaraṇaṃ sutvā visākho theriyā abhiratabhāvaṃ aññāsi.
Yo hi buddhasāsane ukkaṇṭhito hoti anabhirato, so evaṃ pucchitapucchitapañhaṃ
saṇḍāsena ekekaṃ palitaṃ gaṇhanto viya sinerupādato vālukaṃ uddharanto viya
vissajjetuṃ na sakkoti. Yasmā pana imāni cattāri saccāni loke candimasuriyā
viya buddhasāsane pākaṭāni, parisamajjhe gato hi bhagavāpi mahātherāpi saccāneva
pakāsenti, bhikkhusaṃghopi pabbajitadivasato paṭṭhāya kulaputte cattāri nāma kiṃ,
cattāri ariyasaccānīti pañhaṃ uggaṇhāpeti. Ayañca dhammadinnā upāyakosalle
ṭhitā  paṇḍitā byattā nayaṃ gahetvā sutenāpi kathetuṃ samatthā, tasmā "na sakkā
etissā ettāvatā saccānaṃ paṭividdhabhāvo ñātuṃ, saccavinibbhogapañhabyākaraṇena
sakkā ñātun"ti cintetvā heṭṭhā kathitāni dve saccāni paṭinivattetvā
guḷhaṃ katvā gaṇṭhipañhaṃ pucchissāmīti pucchanto taṃyeva nu kho ayyetiādimāha.
    Tassa vissajjane na kho āvuso visākha taṃyeva upādānanti upādānassa
saṅkhārakkhandhekadesabhāvato na taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi
aññatra pañcahi upādānakkhandhehi upādānaṃ, yadi hi taññeva siyā, rūpādisabhāvaṃpi
upādānaṃ siyā. Yadi aññatra siyā, parasamaye cittavippayutto anusayo viya
paṇṇatti viya nibbānaṃ viya ca khandhavinimuttaṃ vā siyā. Chaṭṭho vā khandho
@Footnote: 1 cha.Ma. upādānakkhandhakathā
Paññāpetabbo bhaveyya, tasmā evaṃ byākāsi. Tassā byākaraṇaṃ sutvā "adhigatapaṭivedhā
ayan"ti 1- visākho niṭṭhamagamāsi. Na hi sakkā akhīṇāsavena asambaddhena 2-
avitthārayantena dīpasahassaṃ jalāpentena 3- viya evarūpo guḷho paṭicchanno
tilakkhaṇāhato gambhīro pañho vissajjetuṃ. 4- Niṭṭhaṃ gantvā pana "ayaṃ dhammadinnā
sāsane laddhappatiṭṭhā adhigatappaṭisambhidā vesārajjappattā bhavamatthake ṭhitā
mahākhīṇāsavā, samatthā mayhaṃ pucchitapañhaṃ kathetuṃ, idāni pana naṃ ovaṭṭikasāraṃ
pañhaṃ pucchissāmī"ti cintetvā taṃ pucchanto kathaṃ panayyetiādimāha.
    [461] Tassa vissajjane assutavātiādi mūlapariyāye vitthāritameva.
Rūpaṃ attato samanupassatīti "idha ekacco rūpaṃ attato samanupassati. Yaṃ rūpaṃ
so ahaṃ, yo ahaṃ taṃ rūpanti rūpañca attānañca 5- advayaṃ samanupassati, seyyathāpi
nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti
acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco rūpaṃ attato .pe.
Advayaṃ samanupassatī"ti 6- evaṃ rūpaṃ attāti diṭṭhivipassanāya passati. Rūpavantaṃ vā
attānanti arūpaṃ attāti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ attānaṃ rūpavantaṃ
samanupassati. Attani vā rūpanti arūpameva attāti gahetvā pupphasmiṃ gandhaṃ viya
attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva attāti gahetvā
karaṇḍāya maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Vedanaṃ attatotiādīsupi
eseva nayo.
    Tattha rūpaṃ attato samanupassatīti suddharūpameva attāti kathitaṃ, rūpavantaṃ
vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato, saññaṃ,
saṅkhāre, viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ attāti
kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti
evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako
attā kathito. Tattha rūpaṃ attato samanupassati, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ
@Footnote: 1 cha.Ma. āgatapaṭivedhā ayanti   2 Sī. asaṃsappantena     3 cha.Ma. jālentena
@4 Sī. vissajjetunti  5 cha.Ma. attañca   6 khu. paṭi. 31/313/207diṭṭhikathā (syā)
Attato samanupassatīti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu
sassatadiṭaṭhīti evamettha paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti. Na
rūpaṃ attatoti ettha rūpaṃ attāti na samanupassati. Aniccaṃ dukkhaṃ anattāti
pana samanupassati. Na rūpavantaṃ attānaṃ .pe. Na viññāṇasmiṃ attānanti ime
pañcakkhandhe kenaci pariyāyena attato na samanupassati, sabbākārena pana
aniccā dukkhā anattāti samanupassati.
    Ettāvatā theriyā "evaṃ kho āvuso visākha sakkāyadiṭṭhi hotī"ti evaṃ
purimapañhaṃ vissajjentiyā ettakena gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ
hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassitaṃ. Evaṃ kho āvuso visākha
sakkāyadiṭṭhi na hotīti pacchimapañhaṃ vissajjentiyā ettakena gamanaṃ na hoti,
āgamanaṃ na hoti, gamanāgamanaṃ na hoti, vaṭṭaṃ nāma na vattatīti vivaṭṭaṃ matthakaṃ
pāpetvā dassitaṃ.
    [462] Katamo panayye ariyo aṭṭhaṅgiko maggoti ayaṃ pañho theriyā
paṭipucchitvā vissajjetabbo bhaveyya "upāsaka tayā heṭṭhā maggo pucchito,
idha kasmā maggameva pucchasī"ti. Sā pana attano byattatāya paṇḍiccena
tassa adhippāyaṃ sallakkhesi "iminā upāsakena heṭṭhā paṭipattivasena maggo
pucchito bhavissati, idha pana taṃ saṅkhatāsaṅkhatalokiyalokuttarasaṅgahitāsaṅgahitavasena
pucchitukāmo bhavissatī"ti. Tasmā apaṭipucchitvāva yaṃ yaṃ pucchi, taṃ taṃ
vissajjesi. Tattha saṅkhatoti cetito kappito pakappito āyūhito kato nibbattito
samāpajjantena samāpajjitabbo. Tīhi ca kho āvuso visākha khandhehi ariyo
aṭṭhaṅgiko maggo saṅgahitoti ettha yasmā maggo sappadeso, tayo khandhā
nippadesā, tasmā ayaṃ appadesattā nagaraṃ viya rajjena nippadesehi tīhi
khandhehi saṅgahito. Tattha sammāvācādayo tayo sīlameva, tasmā te sajātito
sīlakkhandhena saṅgahitā. 1- Kiñcāpi hi pāliyaṃ sīlakkhandheti bhummena viya niddeso
kato, attho pana karaṇavasena veditabbo. Sammāvāyāmādīsu pana tīsu samādhi
@Footnote: 1 cha.Ma. saṅgahitāti
Attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ na sakkoti. Viriye 1- pana
paggahakiccaṃ sādhente 2- satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro
hutvā sakkoti.
    Tatrāyaṃ upamā:- yathā hi "nakkhattaṃ kīḷissāmā"ti uyyānaṃ paviṭṭhesu
tīsu sahāyesu eko supupphitaṃ campakarukkhaṃ disvā hatthaṃ ukkhipitvāpi gahetuṃ na
sakkuṇeyya, athassa dutiyo onamitvā piṭṭhiṃ dadeyya, so tassa piṭṭhiyaṃ ṭhatvāpi
kampamāno gahetuṃ na sakkuṇeyya, athassa itaro aṃsakūṭaṃ upanāmeyya, so ekassa
piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha 3- yathāruciṃ pupphāni ocinitvā
pilandhitvā nakkhattaṃ kīḷeyya, evaṃ sampadamidaṃ daṭṭhabbaṃ. Ekato uyyānaṃ paviṭṭhā
tayo sahāyakā viya hi ekato jātā sammāvāyāmādayo tayo dhammā, supupphitacampako
viya ārammaṇaṃ, hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhammatāya
ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi, piṭṭhiṃ datvā onatasahāyo
viya sammāvāyāmo, 4- aṃsakūṭaṃ datvā ṭhitasahāyo viya sati. Yathā tesu ekassa
piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruciṃ pupphaṃ gahetuṃ sakkoti,
evamevaṃ viriye paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā
laddhūpakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ, tasmā
samādhiyevettha sajātito samādhikkhandhena saṅgahito. Sammāvāyamasatiyo 5- pana kiriyato
saṅgahitā honti.
    Sammādiṭṭhisammāsaṅkappesupi paññā attano dhammatāya aniccaṃ dukkhā
anattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā
dente sakkoti. Kathaṃ? yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu 6-
oloketukāmo samānopi na cakkhudaleneva parivattetuṃ sakkoti, aṅgulipabbehi
pana parivattetvā ito cito ca oloketuṃ sakkoti, evameva pana 7- paññā attano
dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ na sakkoti, abhiniropanalakkhaṇena
@Footnote: 1 Ma. vīriyena     2 Ma. sādhentena     3 Ma. olumbha   4 cha.Ma. vāyāmo
@5 cha.Ma. vāyamasatiyo   6 Sī. sabbabhāge   7 cha.Ma. na
Pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya
ca ādāya ādāya dinnameva vinicchetuṃ sakkoti. Tasmā idhāpi sammādiṭṭhiyeva
sajātito paññākkhandhena saṅgahitā. Sammāsaṅkappo pana kiriyato saṅgahito
hoti. Iti imehi tīhi khandhehi maggo saṅgahaṃ gacchati. Tena vuttaṃ "tīhi ca
kho āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito"ti.
    Idāni ekacittakkhaṇikaṃ maggasamādhiṃ sanimittaṃ saparikkhāraṃ pucchanto katamo
panayyetiādimāha. Tassa vissajjane cattāro satipaṭṭhānā maggakkhaṇe
catukiccasādhanavasena uppannā sammāsati, 1- sā sammāsamādhissa 2- paccayaṭṭhena
nimittaṃ. Cattāro sammappadhānā catukiccasādhanavasena 3- uppannaṃ viriyaṃ, taṃ
parivāraṭṭhena parikkhāro hoti. Tesaṃyeva dhammānanti tesaṃ maggasampayuttadhammānaṃ.
Āsevanātiādīsu ekacittakkhaṇikā āsevanādayo vuttāti.
    Vitaṇḍavādī pana "ekacittakkhaṇiko nāma maggo natthi, `evaṃ bhāveyya
satta vassānī'ti hi vacanato satta vassāni 4- maggabhāvanā hoti, kilesā pana
lahuṃ chijjantā sattahi ñāṇehi chijjantī"ti vadati. So "suttaṃ āharā"ti
vattabbo. Addhā aññaṃ apassanto "yā tesaṃyeva dhammānaṃ āsevanā bhāvanā
bahulīkamman"ti idameva suttaṃ āharitvā "aññena cittena āsevati, aññena
bhāveti, aññena bahulīkarotī"ti vakkhati. Tato vattabbo "kiṃ panīdaṃ suttaṃ neyyatthaṃ
nītatthan"ti. Tato vakkhati "nītatthaṃ, yathāsuttaṃ tatheva attho"ti. Tassa idaṃ uttaraṃ.
Evaṃ sante ekaṃ cittaṃ āsevamānaṃ uppannaṃ, aparaṃpi āsevamānaṃ, aparaṃpi
āsevamānanti evaṃ divasaṃpi āsevanāva bhavissati, kuto bhāvanā, kuto bahulīkammaṃ.
Ekaṃ vā bhāvayamānaṃ uppannaṃpi aparaṃpi bhāvayamānaṃ aparaṃpi bhāvayamānanti evaṃ
divasaṃ 5- bhāvanāva bhavissati, kuto āsevanā kuto bahulīkammaṃ. Ekaṃ vā bahulīkarontaṃ
uppannaṃ, aparaṃpi bahulīkarontaṃ, aparaṃpi bahulīkarontanti evaṃ  divasaṃ
bahulīkammameva bhavissati kuto āsevanā, kuto bhāvanāti.
@Footnote: 1 cha.Ma. sati    2 cha.Ma. samādhissa      3 cha.Ma. catukiccasādhanavaseneva
@4 cha.Ma. sattapi vassāni        5 cha.Ma. divasampi. evamuparipi
    Athavā evaṃ vadeyya "ekena cittena āsevati, dvīhi bhāveti, tīhi
bahulīkaroti. Dvīhi vā āsevati, tīhi bhāveti, ekena bahulīkaroti. Tīhi vā
āsevati, ekena bhāveti, dvīhi bahulīkarotī"ti. So vattabbo "māsuttaṃ me
laddhanti yaṃ vā taṃ vā avaca, pañhaṃ vissajjentena nāma ācariyassa santike
vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hoti.
Ekacittakkhaṇikāva ayaṃ āsevanā, ekacittakkhaṇikā bhāvanā, ekacittakkhaṇikaṃ
bahulīkammaṃ. Khayagāmilokuttaramaggo bahucittakkhaṇiko nāma natthi,
`ekacittakkhaṇikoyevā'ti saññāpetabbo. Sace sañjānāti, sañjānātu, no ce
sañjānāti, gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo.
    [463] Kati panayye saṅkhārāti idha kiṃ pucchati? ye saṅkhāre nirodhetvā
Nirodhaṃ samāpajjati, te pucchissāmīti pucchati. Tenevassa adhippāyaṃ ñatvā therī
puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi kāyasaṅkhārādayova ācikkhantī
tayome āvusotiādimāha. Tattha kāyappaṭibaddhattā kāyena saṅkhariyati kariyati
nibbattiyatīti kāyasaṅkhāro. Vācaṃ saṅkharoti karoti nibbattetīti vacīsaṅkhāro, 1-
cittappaṭibaddhattā cittena saṅkhariyati kariyati nibbattiyatīti cittasaṅkhāro. Katamo
panayyeti idha kiṃ pucchati? ime saṅkhārā aññamaññamissā ālulitā avibhūtā
duddīpanā. Tathāhi kāyadvāre ādānagahaṇamuccanacopanāni pāpetvā uppannā
aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati
cetanāpi assāsapassāsāpi kāyasaṅkhārotveva vuccanti. Vacīdvāre hanusaṃcopanaṃ
vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi
vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ appatvā 2- raho nisinnassa
cintayato uppannā kusalākusalā ekūnatiṃsa cetanāpi saññā ca vedanā cāti
ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā
aññamaññamissā ālulitā avibhūtā duddīpanā, te pākaṭe vibhūte katvā
kathāpessāmīti pucchati.
@Footnote: 1 Sī. vacīpaṭibaddhattā vācāya saṅkharīyati nibbattīyatīti vacīsaṅkhāro
@2 cha.Ma. apattā
    Kasmā panayyeti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa
vissajjane kāyappaṭibaddhāti kāyanissitā, kāye sati honti, asati na honti.
Cittappaṭibaddhāti cittanissitā. Citte sati honti, asati na honti.
    [464] Idāni kiṃ nu kho esā saññāvedayitanirodhaṃ valañjeti, na
valañjeti. Ciṇṇavasī vā tattha no ciṇṇavasīti jānanatthaṃ pucchanto kathaṃ panayye
saññāvedayitanirodhasamāpatti hotītiādimāha. Tassa vissajjane samāpajjissanti
vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito.
Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo
kathito, pacchimena acittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti
nirodhasamāpattito pubbe addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako bhavissāmīti
addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ
cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti.
    Paṭhamaṃ nirujjhati vacīsaṅkhāroti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati.
Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato
cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Vuṭṭhahissanti vā
vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito. Vuṭṭhitoti padena
phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena
sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe
addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako
bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ
evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā
nirodhasamāpajjanakakālo kathito. 1- Idha nirodhavuṭṭhānakālo.
    Idāni nirodhakathaṃ kathetuṃ vāroti nirodhakathā kathetabbā siyā, sā panesā
"dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi
@Footnote: 1 cha.Ma. gahito
Ñāṇacariyāhi navahi samādhicariyāhi vasibhāvitā paññā nirodhasamāpattiyā ñāṇan"ti
mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā, tasmā tattha kathitanayeneva
gahetabbā. Ko panāyaṃ nirodho nāma? catunnaṃ khandhānaṃ paṭisaṅkhāappavatti.
Atha kimatthametaṃ samāpajjantīti. Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā
hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ, yadidaṃ nirodhanti etadatthaṃ
samāpajjanti.
    Paṭhamaṃ uppajjati cittasaṅkhāroti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ
paṭhamaṃ uppajjati, taṃsampayuttaṃ saññañca vedanañca sandhāya "paṭhamaṃ uppajjati
cittasaṅkhāro"ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro
uppajjati. Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti. Samuṭṭhāpeti.
Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpetīti, kiṃ vā etena
phalasamāpatti paṭhamajjhānikā vā hotu, dutiyatatiyacatutthajjhānikā vā, santāya
samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti. Tesaṃ
abbohārikabhāvo sañjīvattheravatthunā veditabbo, sañjīvattherassa hi samāpattito
vuṭṭhāya kiṃsukapupphasadise vitacchitaṅgāre 1- maddamānassa gacchato cīvare aṃsumattampi
na jhāyi, usumākāramattaṃpi nāhosi, samāpattiphalaṃ 2- nāmetanti vadanti, evameva
santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti 3-
bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.
    Tato vacīsaṅkhāroti tato paraṃ kiriyamayappavattavalañjanakāle vacīsaṅkhāro
uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? samuṭṭhāpeti. Taṃsamuṭṭhānā
pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayappavattavalañjanakālenevetaṃ
kathitaṃ. Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena
tāva suññatā nāma phalasamāpatti, tāya sahajātaṃ phassaṃ sandhāya suññato phassoti
vuttaṃ. Animittappaṇihitesupi eseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi
suññattā suññaṃ nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ
@Footnote: 1 cha.Ma. vītacchitaṅgāre    2 Sī. samāpattibalaṃ    3 Sī. honti
Abhāvā appaṇihitaṃ. Suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ
phasso suññato nāma, animittappaṇihitesupi eseva nayo.
    Aparā āgamanīyakathā nāma hoti, suññatā animittā appaṇihitāti hi
vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahitvā 1- aniccato
disvā aniccato vuṭṭhāsi, tassa vuṭṭhānagāminīvipassanā animittā nāma hoti. Yo
dukkhato pariggahitvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma.
Yo anattato pariggahitvā anattato disvā anattato vuṭṭhāsi, tassa suññatā
nāma. Tattha animittavipassanāya maggo animitto nāma. Animittamaggassa phalaṃ
animittaṃ nāma. Animittaphalasamāpattisahajāte phasse phusante animitto phusso
phusatīti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamanīyena kathite pana
suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappaṃ 2-
āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbā. Evaṃ hi tayo
phassā phusantīti sameti.
    Vivekaninnantiādīsu nibbānaṃ viveko nāma, tasmiṃ viveke ninnaṃ onatanti
vivekaninnaṃ. Aññato āgantvā yena viveko tena vaṅkaṃ viya hutvā ṭhitanti
vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.
    [465] Idāni yā vedanā nirodhetvā nirodhasamāpattiṃ samāpajjati,
tā pucchissāmīti pucchanto kati panayye vedanātiādimāha. Kāyikaṃ vātiādīsu
pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetasikaṃ nāmāti veditabbaṃ. Tattha
sukhanti sabhāvaniddeso. Sātanti tasseva madhurabhāvadīpakaṃ vevacanaṃ. Vedayitanti
vedayitabhāvadīpakaṃ sabbavedanānaṃ sādhāraṇavacanaṃ. Sesapadesupi eseva nayo. Ṭhitisukhā
vipariṇāmadukkhātiādīsu sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya
vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhaṃ. Adukkhamasukhāya vedanāya jānanabhāvo
sukhaṃ, ajānanabhāvo dukkhanti attho.
@Footnote: 1 cha.Ma. pariggahetvā. evamuparipi          2 cha.Ma. vikappo
    Kiṃ anusayo anusetīti katamo anusayo anuseti, appahīnaṭṭhena sayito
viya hotīti anusayapucchaṃ pucchati. Na kho āvuso visākha sabbāya sukhāya vedanāya
rāgānusayo anusetīti na sabbāya sukhāya vedanāya rāgānusayo anuseti, na
sabbāya sukhāya vedanāya so appahīno, na sabbaṃ sukhavedanaṃ ārabbha uppajjatīti
attho. Esa nayo sabbattha. Kiṃ pahātabbanti ayaṃ pahānapucchā nāma.
    Rāgaṃ tena pajahatīti ettha ekeneva byākaraṇena dve pucchā vissajjeti,
idha bhikkhu rāgānusayaṃ vikkhambhetvā paṭhamaṃ jhānaṃ samāpajjati, jhānavikkhambhitaṃ
rāgānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā anāgāmimaggena
samugghāṭeti. So anāgāmimaggena pahīnopi tathāvikkhambhitattāva paṭhamajjhāne
nānuseti nāma. Tenāha "na tattha rāgānusayo anusetī"ti. Tadāyatananti taṃ
āyatanaṃ, paramassāsabhāvena patiṭṭhānabhūtaṃ arahattanti attho. Iti anuttaresūti
evaṃ anuttarā vimokkhāti laddhanāme arahatte. Pihaṃ upaṭṭhāpayatoti patthanaṃ
ṭhapentassa. 1- Uppajjati pihappaccayā domanassanti patthanāya ṭhapanamūlakaṃ 2-
domanassaṃ  uppajjati, taṃ panetaṃ na patthanāya ṭhapanamūlakaṃ 2- uppajjati, patthetvā
alabhantassa pana alābhamūlakaṃ uppajjamānaṃ "uppajjati pihappaccayā"ti vuttaṃ.
Tattha kiñcāpi domanassaṃ nāma ekantena akusalaṃ, idaṃ pana sevitabbaṃ domanassaṃ
vaṭṭatīti vadanti. Yogino hi temāsikaṃ chamāsikaṃ navamāsikaṃ vā paṭipadaṃ
gaṇhanti, tesu yo tantaṃ paṭipadaṃ gahetvā antokālaparicchedeyeva arahattaṃ
pāpuṇissāmīti ghaṭento vāyamanto na sakkoti yathāparicchinnakālena pāpuṇituṃ,
tassa balavadomanassaṃ uppajjati, āḷindakavāsimahāpussattherassa 3- viya assudhārā
pavattanti. Thero kira ekūnavīsativassāni gatapaccāgatavattaṃ pūreti, tassa "imasmiṃ
vāre arahattaṃ gaṇhissāmi imasmiṃ vāre visuddhippavāraṇaṃ pavāressāmī"ti mānasaṃ
bandhitvā samaṇadhammaṃ karontasseva ekūnavīsativassāni atikkantāni, pavāraṇādivase
āgate therassa assupātena muttadivaso nāma nāhosi, vīsatime pana vasse
arahattaṃ pāpuṇi,
@Footnote: 1 cha.Ma. paṭṭhapentassa   2 cha.Ma. paṭṭhapanamūlakaṃ    3 cha.Ma......phussattherassa
    Paṭighaṃ tena pajahatīti ettha na domanasseneva paṭighaṃ pajahati. Nāpi 1-
paṭigheneva paṭighappahānaṃ, na domanassena vā domanassappahānaṃ nāma atthi.
Ayaṃ pana bhikkhu temāsikādīsu aññataraṃ paṭipadaṃ gahetvā iti paṭisañcikkhati
"passa bhikkhu, kiṃ tuyhaṃ sīlena hīnaṭṭhānaṃ atthi, udāhu viriyena, udāhu
paññāya, nanu te sīlaṃ suparisuddhaṃ viriyaṃ supaggahitaṃ paññā sūrā hutvā vahatī"ti.
So evaṃ paṭisañcikkhitvā "na idāni puna imassa domanassassa uppajjituṃ
dassāmī"ti viriyaṃ gāḷhaṃ 2- katvā antotemāse vā antochamāse vā
antonavamāse vā anāgāmimaggena paṭighaṃ samugghāṭeti, iminā pariyāyena paṭigheneva
paṭighaṃ domanasseneva domanassaṃ pajahati nāma.
    Na tattha paṭighānusayo anusetīti tattha evarūpe domanasse paṭighānusayo
nānuseti, na taṃ ārabbha uppajjati, pahīnova tattha paṭighānusayoti attho.
Avijjaṃ tena pajahatīti idha bhikkhu avijjānusayaṃ vikkhambhetvā catutthaṃ jhānaṃ
samāpajjati, jhānavikkhambhitaṃ avijjānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ
vaḍḍhetvā arahattamaggena samugghāṭeti, so arahattamaggena pahīnopi tathā
vikkhambhitattāva catutthajjhāne nānuseti nāma. Tenāha "na tattha avijjānusayo
anusetī"ti.
    [466] Idāni paṭibhāgapucchaṃ pucchanto sukhāya panayyetiādimāha. Tassa
vissajjane yasmā sukhassa dukkhaṃ, dukkhassa ca sukhaṃ paccanīkaṃ, tasmā dvīsu
vedanāsu visabhāgapaṭibhāgo kathito. Upekkhā pana andhakārābhibhūtā duddīpanā,
avijjāpi tādisāvāti tenettha sabhāgapaṭibhāgo kathito. Yattakesu pana ṭhānesu
avijjā tamaṃ karoti, tattakesu avijjā tamaṃ vinodetīti ettha 3- visabhāgapaṭibhāgo
kathito. Avijjāya kho āvusoti ettha ubhopete dhammā anāsavā lokuttarāti
sabhāgapaṭibhāgova kathito. Vimuttiyā kho āvusoti ettha anāsavaṭṭhena lokuttaraṭṭhena
abyākataṭṭhena ca sabhāgapaṭibhāgova kathito. Accayāsīti ettha pañhaṃ atikkamitvā
gatosīti attho. Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedappamāṇaṃ
@Footnote: 1 cha.Ma. na hi   2 cha.Ma. daḷhaṃ       3 cha.Ma. ettha-saddo na dissati
Gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi, nibbānaṃ nāmetaṃ appaṭibhāgaṃ,
na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ,
tañca tvaṃ iminā adhippāyena pucchasīti attho.
    Ettāvatā cāyaṃ upāsako yathā nāma sattamaghare salākabhattaṃ labhitvā
gato bhikkhu sattagharāni atikkamitvā 1- aṭṭhamassa dvāre ṭhito sabbānipi
sattagehāni viraddhova na aññāsi, evameva appaṭibhāgadhammassa paṭibhāgaṃ
pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo.
Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Nibbānaparāyananti
nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ
pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.
    [467] Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā
paṭiccasamuppādakusalā ṭhānāṭhānakusalāti attho. Mahāpaññāti mahante atthe
mahante dhamme mahantā 2- niruttiyo mahantāni paṭibhāṇāni pariggahaṇasamatthāya
paññāya samannāgatā. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā
byākataṃ, ahaṃpi taṃ evameva byākareyyanti. Ettāvatā ca pana ayaṃ suttanto
jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitaṃ paṇṇaṃ
yāva rājamuddikāya na lañchitaṃ hoti na tāva rājapaṇṇanti saṅkhayaṃ gacchati,
lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā "ahaṃpi taṃ evameva byākareyyan"ti
imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito
nāma jāto, sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷavedallasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. atikkamma       2 Sī. mahantī



             The Pali Atthakatha in Roman Book 8 page 263-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6750              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6750              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9420              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11084              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11084              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]