ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                         7. Vimamsakasuttavannana
    [487] Evamme sutanti vimamsakasuttam. Tattha vimamsakenati tayo vimamsaka
atthavimamsako sankharavimamsako satthuvimamsakoti. Tesu "pandita havuso manussa
vimamsaka"ti 3- ettha atthavimamsako agato. "yato kho ananda bhikkhu dhatukusalo ca hoti,
ayatanakusalo ca hoti, paticcasamuppadakusalo ca hoti, thanathanakusalo ca hoti,
ettavata kho ananda pandito bhikkhu vimamsakoti alam vacanaya"ti 4- ettha
sankharavimamsako agato. Imasmim pana sutte satthuvimamsako adhippeto. Cetopariyayanti
cittavaram cittaparicchedam. Samannesanati esana pariyesana upaparikkha. Iti
vinnanayati evam vijananatthaya.
    [488] Dvisu dhammesu tathagato samannesitabboti idha kalyanamittupanissayam
dasseti. Maha hi esa kalyanamittupanissayo nama. Tassa mahantabhavo evam
veditabbo:- ekasmim hi samaye ayasma anando upaddham attano anubhavena
hoti, upaddham kalyanamittanubhavenati cintetva attano dhammataya nicchetum
asakkonto bhagavantam upasankamitva pucchi "upaddhamidam bhante brahmacariyassa,
yadidam kalyanamittata kalyanasahayata kalyanasampavankata"ti. Bhagava aha
@Footnote: 1 cha.Ma. asakkhittha    2 cha.Ma. uttanatthamevati
@3 sam. khandha. 17/2/7 devadahasutta  4 Ma. upari. 14/124/111 bahudhatukasutta
"ma hevam ananda, ma hevam ananda, sakalamevidam ananda brahmacariyam yadidam
kalyanamittata kalyanasahayata kalyanasampavankata, kalyanamittassetam ananda
bhikkhuno patikankham kalyanasahayassa kalyanasampavankassa, ariyam atthangikam maggam
bhavessati, ariyam atthangikam maggam bahulikarissati. Kathancananda bhikkhu
kalyanamitto .pe. Ariyam atthangikam maggam bhaveti, ariyam atthangikam maggam
bahulikaroti. Idhananda bhikkhu sammaditthim bhaveti .pe. Sammasamadhim bhaveti
vivekanissitam, evam kho ananda bhikkhu kalyanamitto .pe. Bahulikaroti, tadimina
cetam ananda pariyayena veditabbam. Yatha sakalamevidam brahmacariyam yadidam kalyanamittata
kalyanasahayata kalyanasampavankata. Mamam hi ananda kalyanamittam agamma
jatidhamma satta jatiya parimuccanti. Jaradhamma .pe. Sokaparidevadukkha-
domanassupayasadhamma satta sokaparidevadukkhadomanassupayasehi parimuccantiti. 1-
    Bhikkhunam bahirangasampattim kathentopi aha "bahiram bhikkhave anganti
katva nannam ekangampi samanupassami, yam evam mahato atthaya samvattati, yathayidam
bhikkhave kalyanamittata. Kalyanamittata bhikkhave mahato atthaya samvattati"ti. 2-
Mahacundassa kilesasallekhapatipadam kathentopi "pare papamitta bhavissanti,
mayamettha kalyanamitta bhavissamati sallekho karaniyo"ti 3- aha. Meghiyattherassa
vimuttiparipacaniyadhamme kathentopi "aparipakkaya meghiya cetovimuttiya panca
dhamma paripakaya samvattanti. Katame panca, idha meghiya bhikkhu kalyanamitto
hoti"ti 4- kalyanamittupanissayameva viseseti. 5- Piyaputtassa rahulattherassa
abhinhovadam dentopi:-
              "mitte bhajassu kalyane      pantanca sayanasanam
               vivittam appanigghosam         mattannu hohi bhojane.
               Civare pindapate ca        paccaye sayanasane
               etesu tanham makasi       ma lokam punaragami"ti 6-
@Footnote: 1 sam. maha. 19/2/2 upaddhasutta    2 an. ekaka. 20/111/17 dutiyapamadadivagga
@3 Ma.mu. 12/83/57 sallekhasutta     4 khu. udana. 25/31/141 meghiyasutta
@5 cha.Ma. visesesi          6 khu. sutta. 25/341-2/398 rahulasutta
Kalyanamittupanissayameva sabbapathamam kathesi, evam maha esa kalyanamittupanissayo
nama. Idhapi tam dassento bhagava dvisu dhammesu tathagato samannesitabboti
desanam arabhi. Pandito bhikkhu dvisu dhammesu tathagatam esatu gavesatuti attho.
Etena bhagava ayam mahajaccoti va lakkhanasampannoti va abhirupo dassaniyoti
va abhinnato abhilakkhitoti va imam nissayaham civaradayo paccaye labhissamiti
"pahoti me esa sattha hutva satthukiccam 1- sadhetun"ti, so mam bhajatuti sihanadam
nadati, buddhasihanado kira namesa suttantoti.
    Idani te dve dhamme dassento cakkhusotavinneyyesuti aha, tattha
satthu kayiko samacaro vimamsakassa cakkhuvinneyyo dhammo nama. Vacasiko
samacaro sotavinneyyo dhammo nama. Idani tesu samannesitabbakaram dassento
ye sankilitthatiadimaha. Tattha sankilitthati kilesasampayutta. Te ca na
cakkhusotavinneyya. Yatha pana udake calante va pubbulake 2- va muncante anto
maccho atthiti vinnayati, evam panatipatadini va karontassa musavadadini
va bhanantassa kayavacisamacare disva ca sutva ca tamsamutthapakacittam sankilitthanti
vinnayati, tasma evamaha. Sankilitthacittassa hi kayavacisamacarapi sankilitthayeva
nama. Na te tathagatassa samvijjantiti na te tathagatassa atthi, na upalabbhantiti
evam janatiti attho. Natthitayeva hi te na upalabbhanti, na paticchannataya.
Tathahi bhagava ekadivasam imesu dhammesu bhikkhusamgham pavarento aha "handa
dani bhikkhave pavarayami vo, na ca me kinci garahatha kayikam va vacasikam
va"ti. Evam vutte ayasma sariputto utthayasana ekamsam uttarasangam
karitva yena bhagava tenanjalim panametva bhagavantam etadavoca "na kho mayam
bhante bhagavato kinci garahama kayikam va vacasikam va. Bhagava hi bhante
anuppannassa maggassa uppadeta, asanjatassa maggassa sanjaneta,
anakkhatassa maggassa akkhata, maggannu maggavidu maggakovido. Magganuga ca
@Footnote: 1 Ma. ekasatthukiccam             2 Si. bubbulake, Ma. pupphulake
Bhante etarahi savaka viharanti paccha samannagata"ti. 1- Evam parisuddha
tathagatassa kayavacisamacaRa. Uttaropi sudam manavo tathagatassa kayavacidvare
anaradhaniyam kinci passissamiti satta mase anubandhitva likhamattampi 2- na
addasa. Manussabhuto va esa buddhabhutassa kayavacidvare kim anaradhaniyam passissati.
Maropi devaputto bodhisattassa sato mahabhinikkhamanato patthaya chabbassani
gavesamano kinci  anaradhaniyam naddasa, antamaso cetoparivitakkamattampi. Maro
kira cintesi "sacassa vitakkitamattampi akusalam passissami, tattheva nam muddhani
paharitva pakkamissami"ti. So chabbassani adisva buddhabhutampi ekam vassam
anubandhitva kinci vajjam apassanto gamanasamaye vanditva:-
              "mahavira mahapanna    iddhiya yasasa jala
               sabbaverabhayatita     pade vandami gotama"ti 3-
gatham vatva gato.
    Vitimissati kale kanha, kale sukkati evam vomissaka. Vodatati
parisuddha nikkilesa. Samvijjantiti vodata dhamma atthi upalabbhanti. Tathagatassa
hi parisuddha kayasamacaradayo. Tenaha "cattarimani bhikkhave tathagatassa
arakkheyyani. Katamani cattari, parisuddhakayasamacaro bhikkhave tathagato, natthi
tathagatassa kayaduccaritam, yam tathagato rakkheyya `ma me idam paro annasi'ti,
parisuddhavacisamacaro, parisuddhamanosamacaro, parisuddhajivo bhikkhave tathagato, natthi
tathagatassa micchajivo, yam tathagato rakkheyya, ma me idam paro annasi"ti. 4-
    Imam kusalam dhammanti imam anavajjam ajivatthamakasilam, "ayamayasma sattha
kim nu kho digharattam samapanno aticirakalato patthaya imina samannagato,
udahu ittarasamapanno hiyyo va pare va parasuve 5- va divase samapanno"ti
evam gavesatuti attho. Ekaccena hi ekasmim thane vasantena bahumicchajivakammam
@Footnote: 1 sam. saga. 15/215/230 pavaranasutta     2 cha.Ma. likkhamattampi
@3 sam. saga. 15/159/145 godhikasutta. pali. cakkhuma
@4 cha.Ma. an. sattaka. 23/55/85 (sya)
@5 Si. paratare, Ma. parapare
Katam, tam tattha kalatikkame pannayati, pakatam hoti. So annataram paccantagamam
va samuddatiram va gantva pannasalam karetva arannako viya hutva
viharati. Manussa sambhavanam uppadetva tassa panite paccaye denti. Janapadavasino
bhikkhu tassa pariharam disva "atidappito 1- vatayam ayasma, ko nu kho eso"ti
parigganhanta "asukatthane asukam nama micchajivam katva pakkantabhikakhu"ti
natva na sakka imina saddhim uposatho va pavarana va katunti sannipatitva
dhammena samena ukkhepaniyadisu annataram kammam karonti. Evarupaya
paticchannapatipattiya atthibhavam va natthibhavam va vimamsapetum evamaha.
    Evam janatiti digharattam samapanno, na ittarasamapannoti janati.
Anacchariyam cetam. Yam tathagatassa etarahi sabbannutam pattassa digharattam ajivatthamakasilam
parisuddham bhaveyya. Tassa 2- bodhisattakalepi 3- evam ahosi.
    Atite kira gandhararaja ca vedeharaja ca dvepi sahayaka hutva
kamesu adinavam disva rajjani puttanam niyyatetva isipabbajjam pabbajitva
ekasmim arannagamake pindaya caranti, paccanto ca 4- nama dullabhalono hoti,
tato  alonam yagum labhitva ekissaya salaya nisiditva pivanti, antarantare
manussa lonacunnam aharitva denti, ekadivasam eko vedehisissa panne
pakkhipitva lonacunnam adasi, vedeho isi 5- gahetva upaddham gandharisissa
santike thapetva upaddham attano santike thapesi, tato thokam paribhuttavasesam
disva "ma idam nassi"ti pannena vethetva tinagahane thapesi, puna ekasmim
divase yagupanakale satim katva olokento tam disva gandharisim upasankamitva
"ito thokam ganhatha acariya"ti aha. Kuto te laddham vedehisiti. Tasmim
divase paribhuttavasesam ma nassi"ti maya thapitanti. Gandharisi gahetum na icchati,
alonakamyeva yagum pivitva vedeham isim avoca:-
@Footnote: 1 Ma. atidabbito   2 cha.Ma. yassa    3 Si. bodhicariyakalepi Ma. bodhicaranakalepi
@4 cha.Ma. ca-saddo na dissati    5 cha.Ma. vedehisi. evamuparipi
              "hitva gamasahassani     paripunnani solasa
               kotthagarani phitani    sannidhim dani kubbasi"ti. 1-
    Vedehisi avoca "tumhe rajjam pahaya pabbajita, idani kasma
lonacunnakamattam sannidhikarana pabbajjaya anucchavikam na karotha"ti. Kim maya katam
vedehisiti. Atha nam aha:-
              "hitva gandharavisayam      pahutadhanadhariyam
               pasasanato nikkhanto     idha dani pasasasi"ti. 1-
    Gandharo aha:-
              "dhammam bhanami vedeha     adhammo me na ruccati
               dhammam me bhanamanassa     na papamupalimpati"ti. 1-
    Vedeho aha:-
              "yena kenaci vannena     paro labhati ruppanam
               mahatthiyampi ce vacam      na tam bhaseyya pandito"ti. 1-
    Gandharo aha:-
              "kamam ruppatu va ma va  bhusamva vikiriyatu
               dhammam me bhanamanassa     na papamupalimpati"ti. 1-
    Tato vedehisi yassa sakapi buddhi natthi, acariyasantike vinayam na
sikkhati, so andhamahimso viya vane caratiti cintetva aha:-
              "no ce assa saka buddhi  vinayo va susikkhito
               vane andhamahimsova       careyya bahuko jano. 1-
               Yasma ca panidhekacce    aceramhi susikkhita
               tasma vinitavinaya dhira   caranti susamahita"ti. 2-
@Footnote: 1 khu. ja. 27/1043-48/224 gandharajataka (sya)
@2 khu. ja. 27/1049/224 gandharajataka (sya)
    Evanca pana vatva vedehisi ajanitva maya katanti gandharisim khamapesi.
Te ubhopi tapam caritva brahmalokam agamimsu. Evam tathagatassa bodhisattakalepi
digharattam ajivatthamakasilam parisuddham ahosi.
    Nattajjhapanno ayamayasma bhikkhu yasapattoti ayamayasma amhakam
sattha bhikkhu nattam pannatabhavam pakatabhavam ajjhapanno nu kho, sayanca
parivarasampattim patto nu kho noti. Tena cassa pannatajjhapannabhavena ca
yasanissitabhavena ca kim ekacce adinava sandissanti udahu noti evam
samannesantuti dasseti. Na tava bhikkhaveti bhikkhave yava bhikkhu na rajarajamahamattadisu
abhinnatabhavam va parivarasampattim va apanno hoti, tava ekacce
manatimanadayo adinava na samvijjanti upasantupasanto viya 1- sotapanno viya
sakadagami viya ca viharati, ariyo nu kho puthujjano nu khotipi natum na
sakka hoti.
    Yato ca kho bhikkhaveti yada pana idhekacco bhikkhu nato hoti parivarasampanno
va, tada tinhena singena goganam vijjhanto dutthagono viya
migasangham 2- abhimaddamano dipi viya ca anne bhikkhu tattha tattha vijjhanto
agaravo asabhagavutti aggapadena bhumim phusanto viya carati. Ekacco pana kulaputto
yatha yatha nato hoti yasasSi. Tatha tatha phalabharabharito viya sali sutthutaram
onamati, rajarajamahamattadisu upasankamantesu akincanabhavam paccavekkhitva
samanasannam upatthapetva chinnavisanausabho viya candaladarako viya ca sorato
nivato nicacitto hutva bhikkhusamghassa ceva sadevakassa ca lokassa hitaya sukhaya
patipajji, 3- evarupam patipattim sandhaya "nassa idhekacce adinava"ti aha.
    Tathagato pana atthasu lokadhammesu 4- tadi, so hi labhepi tadi, alabhepi
tadi, yasepi tadi, ayasepi tadi, nindayapi tadi, pasamsayapi tadi, sukhepi tadi,
dukkhepi tadi, 5- tasma sabbakareneva 6- nassa idhekacce adinava samvijjanti.
@Footnote: 1 Si. viya-saddo na dissati      2 Ma. migasanghassa        3 cha.Ma. patipajjati
@4 Ma. thanesu       5 khu. maha. 29/180/138 (sya)  6 cha.Ma. sabbakarena
Abhayuparatoti abhayo hutva uparato, accantuparato satatuparatoti attho. Na va
bhayena uparatotipi abhayuparato. Cattari hi bhayani kilesabhayam vattabhayam duggatibhayam
upavadabhayanti. Puthujjano catuhipi bhayehi bhayati. Sekkha tihi, tesam hi
duggatibhayam pahinam, iti satta sekkha bhayuparata, khinasavo abhayuparato nama,
tassa hi ekampi bhayam natthi. Kim paravadabhayam natthiti. Natthi. Paranuddayam pana
paticca "madisam khinasavam paticca satta ma nassantu"ti upavadam rakkhati,
muluppalavapiviharavasi thero viya. 1-
    Thero kira muluppalavapigamam pindaya pavisi. Athassa upatthakakuladvaram
pattassa pattam gahetva thandilapithakam nissaya asanam pannapesum. Amaccadhitapi tamyeva
pithakam nissaya parato bhage nicataram asanam pannapetva nisidi. Eko nevasiko
bhikkhu paccha pindaya pavittho dvare thatvava olokento thero amaccadhitara
saddhim ekamance nisinnoti sallakkhetva "ayam pamsukuliko vihareva upasantupasanto
viya viharati, antogame pana upatthayikahi saddhim ekamance nisidati"ti cintetva
"kim nu kho maya dudditthan"ti punappunam oloketva tathasanniva hutva
pakkami. Theropi bhattakiccam katva viharam gantva vasanatthanam pavisitva dvaram
pidhaya nisidi. Nevasikopi katabhattakicco viharam gantva "tam pamsukulikam
nigganhitva vihara nikkaddhissami"ti asannataniharena therassa vasanatthanam gantva
paribhogaghatato ulunkena udakam gahetva mahasaddam karonto pade dhovi. Thero
"ko nu kho ayam asannatacariko"ti avajjento sabbam natva "ayam mayi manam
padosetva apayupago ma ahosi"ti vehasam abbhuggantva kannikamandalasamipe
pallankena nisidi. Nevasiko dutthakarena ghatikam ukkhipitva dvaram vivaritva
anto pavittho theram apassanto "hetthamancam pavittho bhavissati"ti oloketva
tatthapi apassanto nikkhamitum arabhi. Thero ukkasi. Itaro uddham olokento
disva adhivasetum asakkonto evamaha "avuso pamsukulika patirupam te evam
anubhavasampannassa upatthayikaya saddhim ekamance nisiditun"ti. Bhante pabbajita
@Footnote: 1 cha.Ma. yasatthero viya
Nama matugamena saddhim na ekamance nisidanti, tumhehi pana duddittham etanti.
Evam khinasava paranuddayaya upavadam rakkhanti.
    Khaya ragassati ragassa khayeneva. Vitaragatta kame na patisevati, na
patisankhaya varetvati. Tanceti evam tathagatassa kilesappahanam natva tattha tattha
thitanisinnakaladisupi catuparisamajjhe alankatadhammasane nisiditvapi itipi sattha
vitarago vitadoso vitamoho vantakileso pahinamalo abbha muttapunnacando
viya suparisuddhoti evam tathagatassa kilesappahane vannam kathayamanam tam vimamsakabhikkhum
pare evam puccheyyum ceti attho.
    Akarati karanani. Anvayati anubuddhiyo. Samghe va viharantoti appekada
aparicchinnagananassa bhikkhusamghassa majjhe viharanto. Eko va viharantoti icchamaham
bhikkhave addhamasam patisallitum 1- temasam patisallitunti 1- evam patisallane ceva
palileyyakavanasande ca ekako viharanto. Sugatati sutthu gata supatipanna
karanayuttappayutta, evarupani hi ekacce bhikkhu atthi. Duggatati dutthu gata
duppatipanna kayadalhibahula vissatthakammatthana, evarupapi ekacce atthi.
Ganamanusasantiti ganabandhena bandha ganarama ganabahulika hutva ganam
pariharanti, evarupapi ekacce atthi, tesam patipakkhabhuta ganato nissata visamsattha
vippayutta viharinopi 2- atthi.
    Amisesu sandissantiti amisagiddha amisacakkhuka catupaccayaamisatthameva
ahindamana amisesu sandissamanakabhikkhupi atthi, amisena anupalitta catuhi
paccayehi vivatamanasa 3- abbha muttacandasadisa hutva viharamanapi atthi.
Nayamayasma tam tena avajanatiti ayamayasma sattha taya taya patipattiya
tam tam puggalam navajanati, ayam supatipanno 4- karako, ayam ganato nissato visamsattho,
ayam amisena anupalitto paccayehi vivatamanaso 5- abbha muttacando viyati
evamassa gehasitavasena ussadanapi natthi. Ayam duppatipanno akarako
@Footnote: 1 cha.Ma. patisalliyitunti  2 cha.Ma. vippamuttaviharinopi    3 cha.Ma. vinivattamanasa
@4 cha.Ma. patipanno      5 cha.Ma. vinivattamanaso
Kayadalhibahulo vissatthakammatthano, ayam ganabandhanabandho, ayam amisagiddho
lolo amisacakkhukoti evamassa gehasitavasena apasadanapi natthiti attho.
Imina kim kathitam hoti. Tathagatassa sattesu tadibhavo kathito hoti. Ayam hi:-
              "vadhakassa devadattassa        corassa angulimalino
               dhanapale rahule ca        sabbesam samako muni  ". 1-
    [489] Tatra bhikkhaveti tesu dvisu vimamsakesu. Yo cayam 2- "ke panayasmato
akara"ti pucchayam agato ganthivimamsako ca, yo "abhayuparato ayamayasma"ti
agato mulavimamsako ca. Tesu mulavimamsakena tathagatova uttarim patipucchitabbo.
Sopi 3- pubbe parasseva kathaya nitthangato, paro ca nama janitvapi katheyya
ajanitvapi, evamassa katha bhutapi hoti abhutapi, tasma parasseva kathanittham
agantva tato uttarim tathagatova patipucchitabboti attho.
    Byakaramanoti ettha yasma tathagatassa micchabyakaranam nama natthi,
tasma samma micchati avatva byakaramanotveva vuttam. Etam pathohamasmi etam
gocaroti esa mayham patho esa gocaroti attho. "etapatho"tipi patho,
tassattho mayham ajivatthamakasilam parisuddham, svaham tassa parisuddhabhavena vimamsakassa
bhikkhuno nanamukhe etapatho, evam apatham agacchamiti 4- vuttam hoti. No ca
tena tammayoti tenapi caham parisuddhena silena na tammayo na satanho
parisuddhasilattava nittanhohamasmiti dipeti.
    Uttaruttarim panitapanitanti uttaruttarinceva panitappanitanca 5- katva deseti.
Kanhasukkasappatibhaganti kanhanceva sukkanca, tanca kho sappatibhagam savipakkham
katva kanham patibahitva sukkanti sukkam patibahitva kanhanti evam
sappatibhagam katva kanhasukkam deseti. Kanham desentopi saussaham savipakam
deseti. Sukkam desentopi saussaham savipakam deseti. Abhinnaya idhekaccam dhammam
dhammesu nittham gacchatiti tasmim desitadhamme ekaccam pativedhadhammam abhinnaya tena
@Footnote: 1 milinda. 5/396 rukkhangapanha. atthato samanam (parivattipotthaka)
@2 cha.Ma. ayam patho na dissati  3 cha.Ma. so hi   4 cha.Ma. gacchamiti
@5 cha.Ma. panitataranca
Abhinnatena 1- pativedhadhammena desanadhamme nittham gacchati. Satthari pasidatiti
evam dhamme nittham gantva bhiyyoso mattaya sammasambuddho so bhagavati
satthari pasidati. Tena pana bhagavata yo dhammo akkhato, sopi svakkhato bhagavata
dhammo niyyanikatta, yvassa tam dhammam patipanno samgho, sopi supatipanno
vankadidosavirahitam patipadam patipannattati evam dhamme samghepi pasidati. Tanceti
tam evam pasannam tattha tattha tinnam ratananam vannam kathentam bhikkhum.
    [490] Imehi akarehiti imehi satthuvimamsanakaranehi. Imehi padehiti
imehi akkharasampindanapadehi. Imehi byanjanehiti imehi idha vuttehi
akkharehi. Saddha nivitthati okappana patitthita. Mulajatati sotapattimaggavasena
sanjatamula. Sotapattimaggo hi saddhaya mulam nama. Akaravatiti karanam
pariyesitva gahitatta sakarana. 2- Dassanamulikati sotapattimaggamulika. So hi
dassananti vuccati. Dalhati thiRa. Asamhariyati haritum na sakka. Samanena vati
samitapapasamanena va. Brahmanena vati bahitapapabrahmanena va. Devena vati
upapattidevena va. Marena vati vasavattimarena va, sotapannassa hi
vasavattimarenapi saddha asamhariya hoti surambatthassa viya. 3-
    So kira satthu dhammadesanam sutva sotapanno hutva geham agamasi. 4- Atha
maro dvattimsavaralakkhanappatimanditam buddharupam mapetva tassa gharadvare thatva
"sattha agato"ti sasanam pahini. Suro cintesi  "aham idaneva satthu santika
dhammam sutva agato, kim nu kho bhavissati"ti upasankamitva satthusannaya vanditva
atthasi. Maro aha "surambattha yam te maya rupam aniccam .pe. Vinnanam
aniccanti kathitam, dukkathitam 5- anupadharetvava sahasa maya evam vuttam, tasma
tvam rupam niccam .pe. Vinnanam niccanti ganhahi"ti. Suro cintesi
"atthanametam, yam buddha anupadharetva apaccakkham katva kinci katheyyum, addha ayam
mayham vibadhanattham maro agato"ti. Tato nam tvam maroti 6- aha. So musavadam
@Footnote: 1 cha.Ma. ayam patho na dissati  2 Ma. pakaravati   3 Ma. suramutthassa viya
@4 cha.Ma. agato     5 cha.Ma. tam     6 Si. nanu tvam maroti
Katum nasakkhi, ama marosmiti patijani. Kasma agatositi vutte tava
saddhacalanatthanti aha. Kanha papima tvam tava ekako tittha, tadisanam
maranam satampi sahassampi mama saddham caletum asamattham, maggena agatasaddha
nama silapathaviyam patitthitasineru viya acala hoti, kim tvam etthati accharam pahari.
So thatum asakkonto tatthevantaradhayi. Brahmuna vati brahmakayikadisu
annatarabrahmuna va. Kenaci va lokasminti ete samanadayo thapetva annenapi
kenaci va lokasmim haritum sakka. Dhammasamannesanati sabhavasamannesana.
Dhammatasusamannitthoti dhammataya susamannittho, sabhaveneva sutthu samannesito
hotiti attho. Sesam sabbattha uttanamevati.
                    Papancasudaniya majjhimanikayatthakathaya
                       vimamsakasuttavannana nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 8 page 286-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=535              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11655              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]