ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                         7. Vīmaṃsakasuttavaṇṇanā
    [487] Evamme sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā
atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu "paṇḍitā hāvuso manussā
vīmaṃsakā"ti 3- ettha atthavīmaṃsako āgato. "yato kho ānanda bhikkhu dhātukusalo ca hoti,
āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti,
ettāvatā kho ānanda paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā"ti 4- ettha
saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti
cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti
viññāṇāyāti evaṃ vijānanatthāya.
    [488] Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ
dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ
veditabbo:- ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena
hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ
asakkonto bhagavantaṃ upasaṅkamitvā pucchi "upaḍḍhamidaṃ bhante brahmacariyassa,
yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. Bhagavā āha
@Footnote: 1 cha.Ma. asakkhittha    2 cha.Ma. uttānatthamevāti
@3 saṃ. khandha. 17/2/7 devadahasutta  4 Ma. upari. 14/124/111 bahudhātukasutta

--------------------------------------------------------------------------------------------- page287.

"mā hevaṃ ānanda, mā hevaṃ ānanda, sakalamevidaṃ ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā, kalyāṇamittassetaṃ ānanda bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda bhikkhu kalyāṇamitto .pe. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idhānanda bhikkhu sammādiṭṭhiṃ bhāveti .pe. Sammāsamādhiṃ bhāveti vivekanissitaṃ, evaṃ kho ānanda bhikkhu kalyāṇamitto .pe. Bahulīkaroti, tadiminā cetaṃ ānanda pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaṃ hi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā .pe. Sokaparidevadukkha- domanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantīti. 1- Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha "bāhiraṃ bhikkhave aṅganti katvā nāññaṃ ekaṅgaṃpi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatī"ti. 2- Mahācundassa kilesasallekhapaṭipadaṃ kathentopi "pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo"ti 3- āha. Meghiyattherassa vimuttiparipācanīyadhamme kathentopi "aparipakkāya meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca, idha meghiya bhikkhu kalyāṇamitto hotī"ti 4- kalyāṇamittūpanissayameva viseseti. 5- Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi:- "mitte bhajassu kalyāṇe pantañca sayanāsanaṃ vivittaṃ appanigghosaṃ mattaññū hohi bhojane. Cīvare piṇḍapāte ca paccaye sayanāsane etesu taṇhaṃ mākāsi mā lokaṃ punarāgamī"ti 6- @Footnote: 1 saṃ. mahā. 19/2/2 upaḍḍhasutta 2 aṅ. ekaka. 20/111/17 dutiyapamādādivagga @3 Ma.mū. 12/83/57 sallekhasutta 4 khu. udāna. 25/31/141 meghiyasutta @5 cha.Ma. visesesi 6 khu. sutta. 25/341-2/398 rāhulasutta

--------------------------------------------------------------------------------------------- page288.

Kalyāṇamittūpanissayameva sabbapaṭhamaṃ kathesi, evaṃ mahā esa kalyāṇamittūpanissayo nāma. Idhāpi taṃ dassento bhagavā dvīsu dhammesu tathāgato samannesitabboti desanaṃ ārabhi. Paṇḍito bhikkhu dvīsu dhammesu tathāgataṃ esatu gavesatūti attho. Etena bhagavā ayaṃ mahājaccoti vā lakkhaṇasampannoti vā abhirūpo dassanīyoti vā abhiññāto abhilakkhitoti vā imaṃ nissāyāhaṃ cīvarādayo paccaye labhissāmīti "pahoti me esa satthā hutvā satthukiccaṃ 1- sādhetun"ti, so maṃ bhajatūti sīhanādaṃ nadati, buddhasīhanādo kira nāmesa suttantoti. Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha, tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Vācasiko samācāro sotaviññeyyo dhammo nāma. Idāni tesu samannesitabbākāraṃ dassento ye saṅkiliṭṭhātiādimāha. Tattha saṅkiliṭṭhāti kilesasampayuttā. Te ca na cakkhusotaviññeyyā. Yathā pana udake calante vā pubbuḷake 2- vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṅkiliṭṭhanti viññāyati, tasmā evamāha. Saṅkiliṭṭhacittassa hi kāyavacīsamācārāpi saṅkiliṭṭhāyeva nāma. Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi, na upalabbhantīti evaṃ jānātīti attho. Natthitāyeva hi te na upalabbhanti, na paṭicchannatāya. Tathāhi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṃghaṃ pavārento āha "handa dāni bhikkhave pavārayāmi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā"ti. Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca "na kho mayaṃ bhante bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi bhante anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca @Footnote: 1 Ma. ekasatthukiccaṃ 2 Sī. bubbuḷake, Ma. pupphuḷake

--------------------------------------------------------------------------------------------- page289.

Bhante etarahi sāvakā viharanti pacchā samannāgatā"ti. 1- Evaṃ parisuddhā tathāgatassa kāyavacīsamācāRā. Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likhāmattaṃpi 2- na addasa. Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati. Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattaṃpi. Māro kira cintesi "sacassa vitakkitamattaṃpi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī"ti. So chabbassāni adisvā buddhabhūtaṃpi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā:- "mahāvīra mahāpañña iddhiyā yasasā jala sabbaverabhayātīta pāde vandāmi gotamā"ti 3- gāthaṃ vatvā gato. Vītimissāti kāle kaṇhā, kāle sukkāti evaṃ vomissakā. Vodātāti parisuddhā nikkilesā. Saṃvijjantīti vodātā dhammā atthi upalabbhanti. Tathāgatassa hi parisuddhā kāyasamācārādayo. Tenāha "cattārimāni bhikkhave tathāgatassa arakkheyyāni. Katamāni cattāri, parisuddhakāyasamācāro bhikkhave tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya `mā me idaṃ paro aññāsī'ti, parisuddhavacīsamācāro, parisuddhamanosamācāro, parisuddhājīvo bhikkhave tathāgato, natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya, mā me idaṃ paro aññāsī"ti. 4- Imaṃ kusalaṃ dhammanti imaṃ anavajjaṃ ājīvaṭṭhamakasīlaṃ, "ayamāyasmā satthā kiṃ nu kho dīgharattaṃ samāpanno aticirakālato paṭṭhāya iminā samannāgato, udāhu ittarasamāpanno hiyyo vā pare vā parasuve 5- vā divase samāpanno"ti evaṃ gavesatūti attho. Ekaccena hi ekasmiṃ ṭhāne vasantena bahumicchājīvakammaṃ @Footnote: 1 saṃ. sagā. 15/215/230 pavāraṇāsutta 2 cha.Ma. likkhāmattampi @3 saṃ. sagā. 15/159/145 godhikasutta. pāli. cakkhuma @4 cha.Ma. aṅ. sattaka. 23/55/85 (syā) @5 Sī. paratare, Ma. parapare

--------------------------------------------------------------------------------------------- page290.

Kataṃ, taṃ tattha kālātikkame paññāyati, pākaṭaṃ hoti. So aññataraṃ paccantagāmaṃ vā samuddatīraṃ vā gantvā paṇṇasālaṃ kāretvā āraññako viya hutvā viharati. Manussā sambhāvanaṃ uppādetvā tassa paṇīte paccaye denti. Janapadavāsino bhikkhū tassa parihāraṃ disvā "atidappito 1- vatāyaṃ āyasmā, ko nu kho eso"ti pariggaṇhantā "asukaṭṭhāne asukaṃ nāma micchājīvaṃ katvā pakkantabhikakhū"ti ñatvā na sakkā iminā saddhiṃ uposatho vā pavāraṇā vā kātunti sannipatitvā dhammena samena ukkhepanīyādīsu aññataraṃ kammaṃ karonti. Evarūpāya paṭicchannapaṭipattiyā atthibhāvaṃ vā natthibhāvaṃ vā vīmaṃsāpetuṃ evamāha. Evaṃ jānātīti dīgharattaṃ samāpanno, na ittarasamāpannoti jānāti. Anacchariyaṃ cetaṃ. Yaṃ tathāgatassa etarahi sabbaññutaṃ pattassa dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ bhaveyya. Tassa 2- bodhisattakālepi 3- evaṃ ahosi. Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti, paccanto ca 4- nāma dullabhaloṇo hoti, tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti, antarantare manussā loṇacuṇṇaṃ āharitvā denti, ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi, vedeho isi 5- gahetvā upaḍḍhaṃ gandhārisissa santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi, tato thokaṃ paribhuttāvasesaṃ disvā "mā idaṃ nassī"ti paṇṇena veṭhetvā tiṇagahane ṭhapesi, puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā "ito thokaṃ gaṇhatha ācariyā"ti āha. Kuto te laddhaṃ vedehisīti. Tasmiṃ divase paribhuttāvasesaṃ mā nassī"ti mayā ṭhapitanti. Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca:- @Footnote: 1 Ma. atidabbito 2 cha.Ma. yassa 3 Sī. bodhicariyakālepi Ma. bodhicaraṇakālepi @4 cha.Ma. ca-saddo na dissati 5 cha.Ma. vedehisi. evamuparipi

--------------------------------------------------------------------------------------------- page291.

"hitvā gāmasahassāni paripuṇṇāni soḷasa koṭṭhāgārāni phītāni sannidhiṃ dāni kubbasī"ti. 1- Vedehisi avoca "tumhe rajjaṃ pahāya pabbajitā, idāni kasmā loṇacuṇṇakamattaṃ sannidhikāraṇā pabbajjāya anucchavikaṃ na karothā"ti. Kiṃ mayā kataṃ vedehisīti. Atha naṃ āha:- "hitvā gandhāravisayaṃ pahūtadhanadhāriyaṃ pasāsanato nikkhanto idha dāni pasāsasī"ti. 1- Gandhāro āha:- "dhammaṃ bhaṇāmi vedeha adhammo me na ruccati dhammaṃ me bhaṇamānassa na pāpamupalimpatī"ti. 1- Vedeho āha:- "yena kenaci vaṇṇena paro labhati ruppanaṃ mahatthiyaṃpi ce vācaṃ na taṃ bhāseyya paṇḍito"ti. 1- Gandhāro āha:- "kāmaṃ ruppatu vā mā vā bhusaṃva vikirīyatu dhammaṃ me bhaṇamānassa na pāpamupalimpatī"ti. 1- Tato vedehisi yassa sakāpi buddhi natthi, ācariyasantike vinayaṃ na sikkhati, so andhamahiṃso viya vane caratīti cintetvā āha:- "no ce assa sakā buddhi vinayo vā susikkhito vane andhamahiṃsova careyya bahuko jano. 1- Yasmā ca panidhekacce āceramhi susikkhitā tasmā vinītavinayā dhīrā caranti susamāhitā"ti. 2- @Footnote: 1 khu. jā. 27/1043-48/224 gandhārajātaka (syā) @2 khu. jā. 27/1049/224 gandhārajātaka (syā)

--------------------------------------------------------------------------------------------- page292.

Evañca pana vatvā vedehisi ajānitvā mayā katanti gandhārisiṃ khamāpesi. Te ubhopi tapaṃ caritvā brahmalokaṃ agamiṃsu. Evaṃ tathāgatassa bodhisattakālepi dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ ahosi. Ñattajjhāpanno ayamāyasmā bhikkhu yasapattoti ayamāyasmā amhākaṃ satthā bhikkhu ñattaṃ paññātabhāvaṃ pākaṭabhāvaṃ ajjhāpanno nu kho, sayañca parivārasampattiṃ patto nu kho noti. Tena cassa paññātajjhāpannabhāvena ca yasanissitabhāvena ca kiṃ ekacce ādīnavā sandissanti udāhu noti evaṃ samannesantūti dasseti. Na tāva bhikkhaveti bhikkhave yāva bhikkhu na rājarājamahāmattādīsu abhiññātabhāvaṃ vā parivārasampattiṃ vā āpanno hoti, tāva ekacce mānātimānādayo ādīnavā na saṃvijjanti upasantūpasanto viya 1- sotāpanno viya sakadāgāmī viya ca viharati, ariyo nu kho puthujjano nu khotipi ñātuṃ na sakkā hoti. Yato ca kho bhikkhaveti yadā pana idhekacco bhikkhu ñāto hoti parivārasampanno vā, tadā tiṇhena siṅgena gogaṇaṃ vijjhanto duṭṭhagoṇo viya migasaṅghaṃ 2- abhimaddamāno dīpi viya ca aññe bhikkhū tattha tattha vijjhanto agāravo asabhāgavutti aggapādena bhūmiṃ phusanto viya carati. Ekacco pana kulaputto yathā yathā ñāto hoti yasasSī. Tathā tathā phalabhārabharito viya sāli suṭṭhutaraṃ onamati, rājarājamahāmattādīsu upasaṅkamantesu akiñcanabhāvaṃ paccavekkhitvā samaṇasaññaṃ upaṭṭhapetvā chinnavisāṇausabho viya caṇḍāladārako viya ca sorato nivāto nīcacitto hutvā bhikkhusaṃghassa ceva sadevakassa ca lokassa hitāya sukhāya paṭipajji, 3- evarūpaṃ paṭipattiṃ sandhāya "nāssa idhekacce ādīnavā"ti āha. Tathāgato pana aṭṭhasu lokadhammesu 4- tādī, so hi lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, nindāyapi tādī, pasaṃsāyapi tādī, sukhepi tādī, dukkhepi tādī, 5- tasmā sabbākāreneva 6- nāssa idhekacce ādīnavā saṃvijjanti. @Footnote: 1 Sī. viya-saddo na dissati 2 Ma. migasaṅghassa 3 cha.Ma. paṭipajjati @4 Ma. ṭhānesu 5 khu. mahā. 29/180/138 (syā) 6 cha.Ma. sabbākārena

--------------------------------------------------------------------------------------------- page293.

Abhayūparatoti abhayo hutvā uparato, accantūparato satatūparatoti attho. Na vā bhayena uparatotipi abhayūparato. Cattāri hi bhayāni kilesabhayaṃ vaṭṭabhayaṃ duggatibhayaṃ upavādabhayanti. Puthujjano catūhipi bhayehi bhāyati. Sekkhā tīhi, tesaṃ hi duggatibhayaṃ pahīnaṃ, iti satta sekkhā bhayūparatā, khīṇāsavo abhayūparato nāma, tassa hi ekampi bhayaṃ natthi. Kiṃ paravādabhayaṃ natthīti. Natthi. Parānuddayaṃ pana paṭicca "mādisaṃ khīṇāsavaṃ paṭicca sattā mā nassantū"ti upavādaṃ rakkhati, mūluppalavāpivihāravāsī thero viya. 1- Thero kira mūluppalavāpigāmaṃ piṇḍāya pāvisi. Athassa upaṭṭhākakuladvāraṃ pattassa pattaṃ gahetvā thaṇḍilapīṭhakaṃ nissāya āsanaṃ paññāpesuṃ. Amaccadhītāpi taṃyeva pīṭhakaṃ nissāya parato bhāge nīcataraṃ āsanaṃ paññāpetvā nisīdi. Eko nevāsiko bhikkhu pacchā piṇḍāya paviṭṭho dvāre ṭhatvāva olokento thero amaccadhītarā saddhiṃ ekamañce nisinnoti sallakkhetvā "ayaṃ paṃsukūliko vihāreva upasantūpasanto viya viharati, antogāme pana upaṭṭhāyikāhi saddhiṃ ekamañce nisīdatī"ti cintetvā "kiṃ nu kho mayā duddiṭṭhan"ti punappunaṃ oloketvā tathāsaññīva hutvā pakkāmi. Theropi bhattakiccaṃ katvā vihāraṃ gantvā vasanaṭṭhānaṃ pavisitvā dvāraṃ pidhāya nisīdi. Nevāsikopi katabhattakicco vihāraṃ gantvā "taṃ paṃsukūlikaṃ niggaṇhitvā vihārā nikkaḍḍhissāmī"ti asaññatanīhārena therassa vasanaṭṭhānaṃ gantvā paribhogaghaṭato uḷuṅkena udakaṃ gahetvā mahāsaddaṃ karonto pāde dhovi. Thero "ko nu kho ayaṃ asaññatacāriko"ti āvajjento sabbaṃ ñatvā "ayaṃ mayi manaṃ padosetvā apāyūpago mā ahosī"ti vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalasamīpe pallaṅkena nisīdi. Nevāsiko duṭṭhākārena ghaṭikaṃ ukkhipitvā dvāraṃ vivaritvā anto paviṭṭho theraṃ apassanto "heṭṭhāmañcaṃ paviṭṭho bhavissatī"ti oloketvā tatthapi apassanto nikkhamituṃ ārabhi. Thero ukkāsi. Itaro uddhaṃ olokento disvā adhivāsetuṃ asakkonto evamāha "āvuso paṃsukūlika paṭirūpaṃ te evaṃ ānubhāvasampannassa upaṭṭhāyikāya saddhiṃ ekamañce nisīditun"ti. Bhante pabbajitā @Footnote: 1 cha.Ma. yasatthero viya

--------------------------------------------------------------------------------------------- page294.

Nāma mātugāmena saddhiṃ na ekamañce nisīdanti, tumhehi pana duddiṭṭhaṃ etanti. Evaṃ khīṇāsavā parānuddayāya upavādaṃ rakkhanti. Khayā rāgassāti rāgassa khayeneva. Vītarāgattā kāme na paṭisevati, na paṭisaṅkhāya vāretvāti. Tañceti evaṃ tathāgatassa kilesappahānaṃ ñatvā tattha tattha ṭhitanisinnakālādīsupi catuparisamajjhe alaṅkatadhammāsane nisīditvāpi itipi satthā vītarāgo vītadoso vītamoho vantakileso pahīnamalo abbhā muttapuṇṇacando viya suparisuddhoti evaṃ tathāgatassa kilesappahāne vaṇṇaṃ kathayamānaṃ taṃ vīmaṃsakabhikkhuṃ pare evaṃ puccheyyuṃ ceti attho. Ākārāti kāraṇāni. Anvayāti anubuddhiyo. Saṃghe vā viharantoti appekadā aparicchinnagaṇanassa bhikkhusaṃghassa majjhe viharanto. Eko vā viharantoti icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallituṃ 1- temāsaṃ paṭisallitunti 1- evaṃ paṭisallāne ceva pālileyyakavanasaṇḍe ca ekako viharanto. Sugatāti suṭṭhu gatā supaṭipannā kāraṇayuttappayuttā, evarūpāni hi ekacce bhikkhū atthi. Duggatāti duṭṭhu gatā duppaṭipannā kāyadaḷhībahulā vissaṭṭhakammaṭṭhānā, evarūpāpi ekacce atthi. Gaṇamanusāsantīti gaṇabandhena bandhā gaṇārāmā gaṇabahulikā hutvā gaṇaṃ pariharanti, evarūpāpi ekacce atthi, tesaṃ paṭipakkhabhūtā gaṇato nissaṭā visaṃsaṭṭhā vippayuttā vihārinopi 2- atthi. Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi, āmisena anupalittā catūhi paccayehi vivaṭamānasā 3- abbhā muttacandasadisā hutvā viharamānāpi atthi. Nāyamāyasmā taṃ tena avajānātīti ayamāyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ supaṭipanno 4- kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho, ayaṃ āmisena anupalitto paccayehi vivaṭamānaso 5- abbhā muttacando viyāti evamassa gehasitavasena ussādanāpi natthi. Ayaṃ duppaṭipanno akārako @Footnote: 1 cha.Ma. paṭisallīyitunti 2 cha.Ma. vippamuttavihārinopi 3 cha.Ma. vinivattamānasā @4 cha.Ma. paṭipanno 5 cha.Ma. vinivattamānaso

--------------------------------------------------------------------------------------------- page295.

Kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabandho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho. Iminā kiṃ kathitaṃ hoti. Tathāgatassa sattesu tādibhāvo kathito hoti. Ayaṃ hi:- "vadhakassa devadattassa corassa aṅgulimālino dhanapāle rāhule ca sabbesaṃ samako muni ". 1- [489] Tatra bhikkhaveti tesu dvīsu vīmaṃsakesu. Yo cāyaṃ 2- "ke panāyasmato ākārā"ti pucchāyaṃ āgato gaṇṭhivīmaṃsako ca, yo "abhayūparato ayamāyasmā"ti āgato mūlavīmaṃsako ca. Tesu mūlavīmaṃsakena tathāgatova uttariṃ paṭipucchitabbo. Sopi 3- pubbe parasseva kathāya niṭṭhaṅgato, paro ca nāma jānitvāpi katheyya ajānitvāpi, evamassa kathā bhūtāpi hoti abhūtāpi, tasmā parasseva kathāniṭṭhaṃ agantvā tato uttariṃ tathāgatova paṭipucchitabboti attho. Byākaramānoti ettha yasmā tathāgatassa micchābyākaraṇaṃ nāma natthi, tasmā sammā micchāti avatvā byākaramānotveva vuttaṃ. Etaṃ pathohamasmi etaṃ gocaroti esa mayhaṃ patho esa gocaroti attho. "etāpātho"tipi pāṭho, tassattho mayhaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ, svāhaṃ tassa parisuddhabhāvena vīmaṃsakassa bhikkhuno ñāṇamukhe etāpātho, evaṃ āpāthaṃ āgacchāmīti 4- vuttaṃ hoti. No ca tena tammayoti tenapi cāhaṃ parisuddhena sīlena na tammayo na sataṇho parisuddhasīlattāva nittaṇhohamasmīti dīpeti. Uttaruttariṃ paṇītapaṇītanti uttaruttariñceva paṇītappaṇītañca 5- katvā deseti. Kaṇhasukkasappaṭibhāganti kaṇhañceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti. Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti. Sukkaṃ desentopi saussāhaṃ savipākaṃ deseti. Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desitadhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena @Footnote: 1 milinda. 5/396 rukkhaṅgapañha. atthato samānaṃ (parivattipotthaka) @2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. so hi 4 cha.Ma. gacchāmīti @5 cha.Ma. paṇītatarañca

--------------------------------------------------------------------------------------------- page296.

Abhiññātena 1- paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyoso mattāya sammāsambuddho so bhagavāti satthari pasīdati. Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā, yvāssa taṃ dhammaṃ paṭipanno saṃgho, sopi supaṭipanno vaṅkādidosavirahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṃghepi pasīdati. Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ. [490] Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi. Imehi padehīti imehi akkharasampiṇḍanapadehi. Imehi byañjanehīti imehi idha vuttehi akkharehi. Saddhā niviṭṭhāti okappanā patiṭṭhitā. Mūlajātāti sotāpattimaggavasena sañjātamūlā. Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā. 2- Dassanamūlikāti sotāpattimaggamūlikā. So hi dassananti vuccati. Daḷhāti thiRā. Asaṃhāriyāti harituṃ na sakkā. Samaṇena vāti samitapāpasamaṇena vā. Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā. Devena vāti upapattidevena vā. Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya. 3- So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi. 4- Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā "satthā āgato"ti sāsanaṃ pahiṇi. Sūro cintesi "ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī"ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha "sūrambaṭṭha yaṃ te mayā rūpaṃ aniccaṃ .pe. Viññāṇaṃ aniccanti kathitaṃ, dukkathitaṃ 5- anupadhāretvāva sahasā mayā evaṃ vuttaṃ, tasmā tvaṃ rūpaṃ niccaṃ .pe. Viññāṇaṃ niccanti gaṇhāhī"ti. Sūro cintesi "aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato"ti. Tato naṃ tvaṃ māroti 6- āha. So musāvādaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. pakāravatī 3 Ma. sūramuṭṭhassa viya @4 cha.Ma. āgato 5 cha.Ma. taṃ 6 Sī. nanu tvaṃ māroti

--------------------------------------------------------------------------------------------- page297.

Kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava saddhācālanatthanti āha. Kaṇha pāpima tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ sataṃpi sahassaṃpi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatasaddhā nāma silāpaṭhaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari. So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ sakkā. Dhammasamannesanāti sabhāvasamannesanā. Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya vīmaṃsakasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 8 page 286-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=535              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11655              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]