ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page87.

10. Apaṇṇakasuttavaṇṇanā [92] Evamme sutanti apaṇṇakasuttaṃ. Tattha cārikanti aturitacārikaṃ. [93] Atthi pana vo gahapatayoti kasmā āha? so kira gāmo Aṭavīdvāre niviṭṭho. Nānāvidhā samaṇabrāhmaṇā divasaṃ maggaṃ gantvā sāyaṃ pātaṃ vā gāmaṃ 1- vāsatthāya upenti, tesaṃ te manussā mañcapīṭhāni pattharitvā pāde dhovitvā pāde makkhetvā kappiyapānakāni datvā punadivase nimantetvā dānaṃ denti. Te pasannacittā tehi saddhiṃ sammantayamānā evaṃ vadanti "atthi pana vo gahapatayo kiñci dassanaṃ gahitan"ti. Natthi bhanteti. "gahapatayo vinā dassanena loko na niyyāti, ekaṃ dassanaṃ rucitvā khamāpetvā gahetuṃ vaṭṭati, `sassato loko'ti dassanaṃ gaṇhathā"ti vatvā pakkantā. Aparadivase aññe āgatā. Tepi tatheva pucchiṃsu. Te tesaṃ "āma bhante"ti purimesu divasesu tumhādisā samaṇabrāhmaṇā āgantvā `sassato loko'ti amhe idaṃ dassanaṃ gāhāpetvā gatā"ti ārocesuṃ. "te bālā kiṃ jānanti, `ucchijjati ayaṃ loko'ti ucchedadassanaṃ gaṇhathā"ti evaṃ tepi ucchedadassanaṃ gaṇhāpetvā pakkantā. Etena upāyena aññe ekaccasassataṃ, aññe antānantaṃ, aññe amarāvikkhepanti evaṃ dvāsaṭṭhīdiṭṭhiyo uggaṇhāpesuṃ. Te pana ekadiṭṭhiyaṃpi patiṭṭhātuṃ nāsakkhiṃsu. Sabbapacchā bhagavā agamāsi. So tesaṃ hitatthāya pucchanto "atthi pana vo gahapatayo"tiādimāha. Tattha ākāravatīti kāraṇavatī sahetukā. Apaṇṇakoti aviruddho 2- advejjhagāmī ekaṃsagāhiko. [94] Natthi dinnantiādi dasavatthukā micchādiṭṭhi heṭṭhā sāleyyakasutte vitthāritā. Tathā taṃvipaccanīkasammādiṭṭhi. 3- [95] Nekkhamme ānisaṃsanti yo nesaṃ akusalato nikkhantabhāve ānisaṃso, yo ca vodānapakkho visuddhipakkho, taṃ na passantīti attho. Asaddhammasaññattīti @Footnote: 1 cha.Ma. sāyaṃ taṃ gāmaṃ 2 cha.Ma. aviraddho 3 cha.Ma. tabbipaccanīkabhūtā sammādiṭṭhi

--------------------------------------------------------------------------------------------- page88.

Abhūtadhammasaññāpanā. Attānukkaṃsetīti ṭhapetvā maṃ ko añño attano dassanaṃ pare gaṇhāpetuṃ sakkotīti attānaṃ ukkhipati. Paraṃ vambhetīti ettakesu janesu ekopi attano dassanaṃ pare gaṇhāpetuṃ na sakkotīti evaṃ paraṃ heṭṭhā khipati. Pubbeva kho panāti pubbe micchādassanaṃ gaṇhantasseva susīlyaṃ pahīnaṃ hoti, dussīlyabhāvo paccupaṭṭhito. Evamassimeti evaṃ assa ime micchādiṭṭhiādayo satta. Aparāparaṃ uppajjanavasena pana teyeva micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā uppajjanti nāma. Tatrāti tāsu tesaṃ samaṇabrāhmaṇānaṃ laddhīsu. Kaliggahoti parājayaggāho. Dussamatto samādinnoti duggahito dupparāmaṭṭho. Ekaṃsaṃ pharitvā tiṭṭhatīti ekantaṃ ekakoṭṭhāsaṃ sakavādameva pharitvā adhimuccitvā tiṭṭhati, "sace kho natthi paro loko"ti evaṃ santeyeva sotthibhāvāvaho hoti. Riñcatīti vajjeti. [96] Saddhammasaññattīti bhūtadhammasaññāpanā. Kaṭaggahoti jayaggāho. Susamatto samādinnoti sugahito suparāmaṭṭho. Ubhayaṃsaṃ pharitvā tiṭṭhatīti ubhayantaṃ ubhayakoṭṭhāsaṃ sakavādaṃ paravādañca pharitvā adhimuccitvā tiṭṭhati "sace kho atthi paro loko"ti evaṃ santepi "sace kho natthi paro loko"ti evaṃ santepi sotthibhāvāvaho hoti. Paratopi ekaṃsaubhayaṃsesu iminā pana 1- nayena attho veditabbo. [97] Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti daṇḍena pīḷentassa vā tajjentassa vā. Socayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassapi parehi kārentassapi. Kilamatoti āhārūpacchedabandhanāgārappavesanādīhi sayaṃ kilamentassapi 3- parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayaṃpi phandato paraṃpi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo. @Footnote: 1 cha.Ma. imināva 2 cha.Ma. daṇḍena 3 cha.Ma. kilamantassāpi

--------------------------------------------------------------------------------------------- page89.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na kariyati pāpanti yaṅkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na kariyati, natthi pāpaṃ. Sattā pana karomāti evaṃ saññino hontīti attho. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ. Dakkhiṇatīre manussā kakkhalā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṃghamāmakā, te sandhāya dadantotiādi vuttaṃ. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamanena uposathakammena. 1- Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti. Sukkapakkhepi vuttanayeneva attho 2- veditabbo. Sesamettha purimavāre vuttasadisameva. [100] Natthi hetu natthi paccayoti ettha paccayo hetuvevacanaṃ. Ubhayenapi vijjamānakameva kāyaduccaritādiṃ saṅkilesapaccayaṃ kāyasucaritādiṃ visuddhipaccayaṃ paṭikkhipanti. Natthi balaṃ, natthi viriyaṃ, natthi purisatthāmo, natthi purisaparakkamoti sattānaṃ saṅkilesituṃ vā sujjhituṃ vā balaṃ vā viriyaṃ vā purisena kātabbo nāma purisathāmo vā purisaparakkamo vā natthi. Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese dassenti. 3- Sabbe pāṇāti ekindriyo pāṇo dvindriyo pāṇoti ādivasena vadanti. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sambhavesī 4- sandhāya vadanti. Sabbe jīvāti sāliyavagodhūmādayo sandhāya vadanti. Tesu hete viruhanabhāvena jīvasaññino. Avasā abalā aviriyāti tesaṃ attano vaso vā balaṃ vā viriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca sabhāvena ca @Footnote: 1 cha.Ma. indriyadamena, su. vi. 1/166/145 pūraṇakassapavādavaṇṇanā 2 cha.Ma. ayaṃ pāṭho @na dissati 3 cha.Ma. nidassenti 4 Sī. bhūte sambhūte

--------------------------------------------------------------------------------------------- page90.

Pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena no bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasueva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti. Tattha cha abhijātiyo nāma kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti. Tattha sākuṇiko sūkariko luddo macchaghātako coro coraghātako, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijāti nāma. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti. "bhikkhū ca kaṇṭakavuttino"ti ayaṃ hi nesaṃ laddhiyeva, 1- athavā kaṇṭakavuttikāeva nāma eke pabbajitāti vadanti. "samaṇakaṇṭakavuttikā"tipi hi nesaṃ laddhi. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍarataRā. Gihī acelasāvakā haliddābhijātīti vadanti. Iti attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Nando, vaccho, saṅkicco, ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍarataRā. Ājīvake pana paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍarataRā. Tattha sabbe sattā paṭhamaṃ sākuṇikādayova honti, tato visujjhamānā sakyasamaṇā honti, tato visujjhamānā nigaṇṭhā tato ājīvakasāvakā, tato nandādayo, tato ājīvakāti ayametesaṃ laddhi. Sukkapakkho vuttapaccanīkena veditabbo. Sesamidhāpi purimavāre vuttasadisameva. Imāsu pana tīsu diṭṭhīsu natthikadiṭṭhi vipākaṃ paṭibāhati, akiriyadiṭṭhi kammaṃ paṭibāhati, ahetukadiṭṭhi ubhayaṃpi paṭibāhati. Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ. Iti sabbepete atthato ubhayapaṭibāhakā ahetukavādā ceva akiriyavādā ca natthikavādā ca honti. Ye pana tesaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ "natthi dinnaṃ, natthi yiṭṭhaṃ, karoto na kariyati pāpaṃ, natthi hetu natthi paccayo"ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni @Footnote: 1 cha.Ma. pāḷiyeva, evamuparipi

--------------------------------------------------------------------------------------------- page91.

Javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu. Sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā. Tattha koci ekaṃ dassanaṃ okkamati, koci dvepi, 1- koci tīṇipi, ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa antaraṃ 2- saggaṃpi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto paṭhavīgopako. Kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmiṃpīti. Ekasmiṃyeva niyato, āsevanavasena pana bhavantarepi tantaṃ diṭṭhiṃ rocetiyeva. Evarūpassa hi yebhuyyena bhavato vuṭṭhānaṃ nāma natthi. Tasmā akalyāṇajanaṃ āsīvisamivoragaṃ ārakā parivajjeyya bhūtikāmo vicakkhaṇoti. [103] Natthi sabbaso āruppāti arūpabrahmalokā 3- nāma sabbākārena natthi. Manomayāti jhānacittamayā. Saññāmayāti arūpajjhānasaññāya saññāmayā. Rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hotīti ayaṃ lābhī vā hoti takkī vā. Lābhī nāma rūpāvacarajjhānalābhī. Tassa rūpāvacare kaṅkhā natthi, arūpāvacaraloke atthi. So "ahaṃ āruppā atthīti vadantānaṃpi natthīti vadantānaṃpi suṇāmi. Atthi natthīti pana na jānāmi. Catutthajjhānaṃ padaṭṭhānaṃ katvā arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattessāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo apaṇṇakova aviruddhova 4- bhavissatī"ti tathā paṭipajjati. Takkī pana appaṭiladdhajjhāno, tassāpi rūpajjhāne kaṅkhā natthi, arūpaloke pana atthi. So "ahaṃ āruppā atthīti vadantānaṃpi natthīti vadantānaṃpi suṇāmi, atthi natthīti pana na jānāmi, kasiṇaparikammaṃ katvā catutthajjhānaṃ nibbattetvā taṃ padaṭṭhānaṃ katvā arūpāvacarajjhānāni 5- nibbattessāmi, sace āruppā atthi, tattha @Footnote: 1 cha.Ma. dve 2 cha.Ma. anantaraṃ 3 cha.Ma. arūpabrahmaloko @4 cha.Ma. aviraddhova 5 cha.Ma. arūpāvacarajjhānaṃ

--------------------------------------------------------------------------------------------- page92.

Nibbattissāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi, evameva 1- apaṇṇako dhammo apaṇṇakova aviruddhova bhavissatī"ti tathā paṭipajjati. [104] Bhavanirodhoti nibbānaṃ. Sārāgāya 2- santiketi rāgavasena vaṭṭe rajjanassa santike. Saṃyogāyāti taṇhāvasena saṃyojanatthāya. Abhinandanāyāti taṇhādiṭṭhivasena abhinandanāya. Paṭipanno hotīti ayaṃpi lābhī vā hoti takkī vā lābhī nāma aṭṭhasamāpattilābhī. Tassa āruppe kaṅkhā natthi, nibbāne atthi. So "ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, samāpattipādakaṃ katvā vipassanaṃ vaḍḍhessāmi, sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi, no ce bhavissati, āruppe nibbattissāmī"ti evaṃ paṭipajjati. Takkī pana ekasamāpattiyāpi na lābhī, āruppe panassa kaṅkhā natthi, bhavanirodhe atthi. So "ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhessāmi, sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi, no ce bhavissati, āruppe nibbattissāmī"ti evaṃ paṭipajjati. Etthāha "atthi dinnantiādīni tāva apaṇṇakāni bhavantu, natthi dinnantiādīni pana kathaṃ apaṇṇakānī"ti. Gahaṇavasena. Tāni hi apaṇṇakaṃ apaṇṇakanti evaṃ gahitattā apaṇṇakāni nāma jātāni. [105] Cattārometi ayaṃ pāṭiyekko anusandhi. Natthikavādo, ahetukavādo, akiriyavādo, āruppā natthi nirodho natthīti evaṃ vādino ca dveti ime pañca puggalā heṭṭhā tayo puggalāva honti. Atthikavādādayo pañca eko catutthapuggalova hoti. Etamatthaṃ dassetuṃ bhagavā imaṃ desanaṃ ārabhi. Tattha sabbaṃ atthato uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya apaṇṇakasuttavaṇṇanā niṭṭhitā. Dasamaṃ. Paṭhamavaggavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. evaṃ me 2 ka. sarāgāya


             The Pali Atthakatha in Roman Book 9 page 87-92. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2181&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2181&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2047              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2047              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]