ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        5. Bhaddālisuttavaṇṇanā
      [134] Evamme sutanti bhaddālisuttaṃ. Tattha ekāsanabhojananti ekasmiṃ
purebhatte asanabhojanaṃ bhuñjitabbabhattanti attho. Appābādhatantiādīni kakacopame
vitthāritāni. Na ussahāmīti na sakkomi. Siyā kukkuccaṃ siyā vippaṭisāroti
evaṃ bhuñjanto yāvajīvaṃ brahmacariyaṃ carituṃ sakkhissāmi nu kho, na nu khoti iti
me vippaṭisārakukkuccaṃ bhaveyyāti attho. Ekadesaṃ bhuñjitvāti porāṇakattherā
kira patte bhattaṃ pakkhipitvā sappimhi dinne sappinā uṇhameva 1- thokaṃ
bhuñjitvā hatthe dhovitvā avasesaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne
nisīditvā bhuñjanti. Etaṃ sandhāya satthā āha. Bhaddāli pana cintesi "sace
@Footnote: 4 Sī. uṇhuṇhameva
Sakiṃ pattaṃ pūretvā dinnaṃ bhattaṃ bhuñjitvā puna pattaṃ dhovitvā odanassa
pūretvā laddhaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne bhuñjeyya, iti evaṃ
vaṭṭeyya, itarathā ko sakkotī"ti. Tasmā evaṃpī kho ahaṃ bhante na ussahāmīti
āha. Ayaṃ kira atīte anantarāya jātiyā kākayoniyaṃ nibbatti. Kākā ca
nāma mahāchātakā honti. Tasmā chātakatthero nāma ahosi. Tassa pana
viravantasseva bhagavā taṃ madditvā ajjhottharitvā "yo pana bhikkhu vikāle
khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyan"ti 1- sikkhāpadaṃ
paññapesi. Tena vuttaṃ athakho āyasmā bhaddāli .pe. Anussāhaṃ pavedesīti.
      Yathātanti yathā aññopi sikkhāya na paripūrakārī ekavihārepi vasanto
satthu sammukhībhāvaṃ na dadeyya, tatheva na adāsīti attho. Neva bhagavato
upaṭṭhānaṃ agamāsi, na dhammadesanaṭṭhānaṃ na vitakkamāḷakaṃ, na ekabhikkhācāramaggaṃ
paṭipajji. Yasmiṃ kule bhagavā nisīdati, tassa dvārepi na aṭṭhāsi. Sacassa
vasanaṭṭhānaṃ bhagavā gacchati, so puretarameva ñatvā aññattha gacchati.
Saddhāpabbajito kiresa kulaputto parisuddhasīlo. Tenassa na añño vitakko
ahosi, "mayā nāma udarakāraṇā bhagavato sikkhāpadapaññāpanaṃ paṭibāhitaṃ,
ananucchavikaṃ me katan"ti ayameva vitakko ahosi. Tasmā ekavihāre vasantopi
lajjāya satthu sammukhībhāvaṃ nādāsi.
      [135] Cīvarakammaṃ karontīti manussā bhagavato cīvarasāṭakaṃ adaṃsu, taṃ
gahetvā cīvaraṃ karonti. Etaṃ desanti 2- etaṃ okāsaṃ etaṃ aparādhaṃ, satthu
sikkhāpadapaññāpanassa 3- paṭibāhitakāraṇaṃ sādhukaṃ manasikarohīti attho. Dukkarataranti
vassaṃ hi vasitvā disā pakkante bhikkhū kuhiṃ vasitthāti pucchanti. Tehi jetavane
vasimhāti vutte "āvuso bhagavā imasmiṃ antovasse kataraṃ jātakaṃ kathesi,
kataraṃ suttantaṃ, kataraṃ sikkhāpadaṃ paññapesī"ti pucchitāro honti. Tato
"vikālabhojanasikkhāpadaṃ paññapesi, bhaddāli nāma naṃ eko thero paṭibāhī"ti
@Footnote: 1 vi. mahāvi. 2/248/235 bhojanavagga               2 cha.Ma. etaṃ dosakanti
@3 cha.Ma. sikkhāpadaṃ paññapentassa
Vakkhanti. Taṃ sutvā bhikkhū "bhagavatopi nāma sikkhāpadaṃ paññapentassa paṭibāhituṃ 1-
ayuttaṃ akāraṇan"ti vadanti. Evaṃ te ayaṃ doso mahājanantare pākaṭo
hutvā duppaṭikārataṃ āpajjissatīti maññamānā evamāhaṃsu. Apica aññepi
bhikkhū pavāretvā satthu santikaṃ āgamissanti. Atha tvaṃ "ethāvuso 2- mama
satthāraṃ khamāpentassa sahāyā hothā"ti saṃghaṃ sannipātessasi. Tattha āgantukā
pucchissanti "āvuso kiṃ imināpi bhikkhunā katan"ti. Tato etamatthaṃ sutvā
"bhāriyaṃ kataṃ bhikkhunā, dasabalaṃ nāma paṭibāhissatīti ayuttametan"ti vakkhanti.
Evaṃpi te ayaṃ aparādho mahājanantare pākaṭo hutvā duppaṭikārataṃ āpajjissatīti
maññamānāpi evamāhaṃsu. Athakho 3- bhagavā pavāretvā cārikaṃ pakkamissati, atha
tvaṃ gatagataṭṭhāne bhagavato khamāpanatthāya saṃghaṃ sannipātessasi. Tatra disāvāsino
bhikkhū pucchissanti "āvuso kiṃ iminā bhikkhunā katan"ti .pe. Duppaṭikārataṃ
āpajjissatīti maññamānāpi evamāhaṃsu.
      Etadavocāti appaṭirūpaṃ mayā kataṃ, bhagavā pana mahantepi aguṇe
alaggitvā mayhaṃ accayaṃ paṭiggaṇhissatīti maññamāno etaṃ "accayo maṃ bhante"ti
ādivacanaṃ avoca. Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma
abhibhavitvā pavatto. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti  anāgate saṃvaraṇatthāya,
puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya. Tagghāti ekaṃsena.
Samayopi kho te bhaddālīti bhaddāli tayā paṭivijjhitabbayuttakaṃ ekaṃ kāraṇaṃ
atthi, taṃpi te na paṭividdhaṃ na sallakkhitanti dasseti.
      [136] Ubhatobhāgavimuttotiādīsu dhammānusārī, saddhānusārīti dve
ekacittakkhaṇikā maggasamaṅgipuggalā. Ete pana sattapi ariyapuggale bhagavatāpi
evaṃ āṇāpetuṃ na yuttaṃ, bhagavatā āṇatte tesaṃpi evaṃ kātuṃ na yuttaṃ.
Aṭṭhānaparikappavasena pana ariyapuggalānaṃ suvacabhāvadassanatthaṃ bhaddālittherassa
ca dubbacabhāvadassanatthametaṃ vuttaṃ.
@Footnote: 1 cha.Ma. paṭibāhitaṃ            2 Ma. evaṃ āvuso         3 cha.Ma. atha vā
      Api nu tvaṃ tasmiṃ samaye ubhatobhāgavimuttoti desanaṃ kasmā ārabhi?
bhaddālissa niggaṇhanatthaṃ. Ayaṃ hettha adhippāyo:- bhaddāli ime satta
ariyapuggalā loke dakkhiṇeyyā mama sāsane sāmino, mayi sikkhāpadaṃ paññapente
paṭibāhitabbayuttakāraṇe sati etesaṃ paṭibāhituṃ yuttaṃ. Tvaṃ pana mama sāsanato
bāhirako, mayi sikkhāpadaṃ paññapente tuyhaṃ paṭibāhituṃ na yuttanti.
      Ritto tucchoti anto ariyaguṇānaṃ abhāvena rittako tucchako, issaravacane
kiñci na hoti. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti
vuttaṃ hoti. Tante mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi
hesā bhaddāli ariyassa vinayeti esā bhaddāli ariyassa vinaye buddhassa
bhagavato sāsane vuḍḍhi nāma. Katamā? accayaṃ accayato disvā yathādhammaṃ
paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto "yo
accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī"ti āha.
      [137] Satthāpi upavadatīti "asukavihāravāsī asukassa therassa saddhivihāriko
asukassa antevāsiko itthannāmo nāma bhikkhu lokuttaradhammaṃ nibbattetuṃ
araññaṃ paviṭṭho"ti sutvā "kiṃ tassa araññavāsena, yo mayhaṃ pana sāsane
sikkhāya aparipūrakārī"ti evaṃ upavadati. Sesapadesupi eseva nayo, apicettha
devatā na kevalaṃ upavadanti. Bheravārammaṇaṃ dassetvā palāyanākāraṃpi karonti.
Attāpi attānanti sīlaṃ āvajjantassa saṅkiliṭṭhaṭṭhānaṃ pākaṭaṃ hoti, cittaṃ
vidhāvati, na kammaṭṭhānaṃ allīyati. So "kimmādisassa araññavāsenā"ti vippaṭisārī
uṭṭhāya pakkamati. Attāpi attānaṃ upavaditoti attanāpi attā upavadito,
ayameva vā pāṭho. Sukkapakkho vuttapaccanīkanayena veditabbo. So vivicceva
kāmehītiādi evaṃ sacchikarotīti dassanatthaṃ vuttaṃ.
      [140] Pavayha pavayha 1- kāraṇaṃ kārentīti appamattakepi dose
niggahetvā punappunaṃ kārenti. No tathāti mahantepi aparādhe yathā itaraṃ,
evaṃ pavayha na kārenti, so kira "āvuso bhaddāli mā cintayittha, evarūpaṃ
@Footnote: 1 cha.Ma. pasayha pasayha, evamuparipi
Nāma hoti, ehi satthāraṃ khamāpehī"ti bhikkhusaṃghatopi kañci bhikkhuṃ pesetvā
attano santikaṃ pakkosāpetvā "bhaddāli mā cintayittha, evarūpaṃ nāma hotī"ti
evaṃ satthu santikāpi anuggahaṃ paccāsiṃsati. Tato "bhikkhusaṃghenāpimhi 1- na
samassāsito satthārāpī"ti cintetvā evamāha.
      Atha bhagavā bhikkhusaṃghopi satthāpi ovaditabbayuttakameva ovadati, na
itaranti dassetuṃ idha bhaddāli ekaccotiādimāha. Tattha aññenāññantiādīni
anumānasutte vitthāritāni. Na sammā vattatīti sammāvattamhi 2- na vattati. Na
lomaṃ pātetīti anulomavatte na vattati, vilomameva gaṇhati. Na nitthāraṃ 3- vattatīti
nitthāraṇakavattamhi na vattati, āpattivuṭṭhānatthaṃ turitaturito chandajāto na
hoti. Tatrāti tasmiṃ tassa dubbacakaraṇe. Abhiṇhāpattikoti nirantarāpattiko.
Āpattibahuloti sāpattikakālovassa bahu, suddho nirāpattikakālo appoti attho.
Na khippameva vūpasammatīti khippaṃ na vūpasammati, dīghasuttaṃ hoti. Vinayadharā
pādadhovanakāle āgataṃ "gacchāvuso vattavelā"ti vadanti. Puna kālaṃ maññitvā
āgataṃ "gacchāvuso tuyhaṃ vihāravelā, gacchāvuso sāmaṇerādīnaṃ uddesadānavelā,
amhākaṃ nhānavelā, therūpaṭṭhānavelā, mukhadhovanavelā"tiādīni vatvā divasabhāgepi
rattibhāgepi āgataṃ uyyojentiyeva. "kāya velāya bhante okāso bhavissatī"ti
vuttepi "gacchāvuso, tvaṃ imameva ṭhānaṃ jānāsi, asuko nāma vinayadharatthero
sinehapānaṃ pivati, asuko virecanaṃ kāreti, kasmā turitosī"tiādīni vatvā
dīghasuttameva karonti.
      [141] Khippameva vūpasammatīti lahuṃ vūpasammati, na dīghasuttaṃ hoti.
Ussukkāpannā bhikkhū "āvuso ayaṃ subbaco bhikkhu, janapadavāsino nāma
gāmantasenāsane vasanaṭṭhānanisajjādīni na phāsukāni honti, bhikkhācāropi
dukkho hoti, sīghamassa adhikaraṇaṃ vūpasamemā"ti sannipatitvā āpattito
vuṭṭhāpetvā suddhante 4- patiṭṭhāpenti.
@Footnote: 1 cha.Ma. bhikkhusaṃghenāpi  2 cha.Ma. sammā vattampi  3 cha.Ma. netthāraṃ 4 Sī. suddhatte
      [142] Adhiccāpattikoti kadāci āpajjati. 1- So kiñcāpi lajjī hoti
pakatatto, dubbacattā panassa bhikkhū tatheva paṭipajjanti.
      [144] Saddhāmattakena vahati pemamattakenāti ācariyūpajjhāyesu
appamattikāya gehassitasaddhāya appamattakena gehassitapemena yāpeti.
Paṭisandhiggahaṇasadisā hi ayaṃ pabbajjā nāma, navapabbajito pabbajjāya guṇaṃ ajānanto
ācariyūpajjhāyesu pemamattena yāpeti, tasmā evarūpā saṅgaṇhitabbā
anuggaṇhitabbā. 2- Appamattakaṃpi hi saṅgahaṃ labhitvā pabbajjāya ṭhitā
abhiññāppattā mahāsamaṇā bhavissanti. Ettakena kathāmaggena "ovaditabbayuttakaṃ
ovadanti, na itaran"ti idameva bhagavatā dassitaṃ.
      [145] Aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Sattesu hāyamānesūti
paṭipattiyā hāyamānāya sattā hāyanti nāma. Saddhamme antaradhāyamāneti
paṭipattisaddhamme antaradhāyamāne. Paṭipattisaddhammopi hi paṭipattipūrakesu sattesu
asati antaradhāyati 3- nāma. Āsavaṭṭhānīyāti āsavā tiṭṭhanti etesūti
āsavaṭṭhānīyā. Yesu diṭṭhadhammikasamparāyikā parūpavādavippaṭisāravadhabandhanādayo
ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva. Tasmā 4- nesaṃ te kāraṇaṃ
hontīti attho. Te āsavaṭṭhānīyā vītikkamadhammā yāva na saṃghe pātubhavanti,
na tāva satthā sāvakānaṃ sikkhāpadaṃ paññapetīti ayamettha yojanā.
      Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato ca kho bhaddālītiādimāha.
Tattha yatoti yadā, yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ.
Ayaṃ vā ettha saṅkhepattho:- yasmiṃ kāle āsavaṭṭhānīyā dhammāti saṅkhaṃ gatā
vītikkamadosā saṃghe pātubhavanti, tadā satthā sāvakānaṃ sikkhāpadaṃ paññapeti.
Kasmā? tesaṃyeva āsavaṭṭhānīyadhammasaṅkhātānaṃ vītikkamadosānaṃ paṭighātāya.
      Evaṃ āsavaṭṭhānīyānaṃ dhammānaṃ anuppattiṃ sikkhāpadapaññattiyā akālaṃ,
uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca
@Footnote: 1 cha.Ma. kadāci kadāci āpattiṃ              2 cha.Ma. ayaṃ pāṭho na dissati
@3 Ma. antaradhānesu                      4 cha.Ma. yasmā
Uppattikālañca dassetuṃ na tāva bhaddāli idhekaccetiādimāha. Tattha mahattanti
mahantabhāvaṃ. Saṃgho hi yāva na theramajjhimānaṃ vasena mahattappatto hoti,
tāva senāsanāni pahonti, sāsane ekacce āsavaṭṭhānīyā 1- dhammā na
uppajjanti. Mahattappatte pana te uppajjanti, atha satthā sikkhāpadaṃ
paññapeti. Tattha mahattappatte saṃghe paññattasikkhāpadāni:-
               "yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ
     kappeyya pācittiyaṃ. 2- Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyaṃ. 3-
     Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyan"ti 4-
iminā nayena veditabbāni.
      Lābhagganti lābhassa aggaṃ. Saṃgho hi yāva na lābhaggappatto hoti, na
tāva lābhaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti,
atha satthā sikkhāpadaṃ paññapeti:-
               "yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya
          vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyan"ti. 5-
      Idañhi lābhaggappatte saṃghe sikkhāpadaṃ paññattaṃ.
      Yasagganti yasassa aggaṃ. Saṃgho hi yāva na yasaggappatto hoti, na
tāva yasaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti,
atha satthā sikkhāpadaṃ paññapeti "surāmerayapāne pācittiyan"ti. 6- Idañhi
yasaggappatte saṃghe sikkhāpadaṃ paññattaṃ.
      Bāhusaccanti bahussutabhāvaṃ. Saṃgho hi yāva na bāhusaccappatto hoti,
na tāva āsavaṭṭhānīyā dhammā uppajjanti. Bāhusaccappatte pana yasmā ekampi
nikāyaṃ dvepi nikāye pañcapi nikāye uggahetvā ayoniso ummajjamānā
@Footnote: 1 Sī. senāsane paṭicca āsavaṭṭhānīyā     2 vi. mahāvi. 2/51/132 musāvādavagga
@3 vi. bhikkhunī. 3/1171/206 kumārībhūtavagga  4 vi. bhikkhunī. 3/1175/207
@kumārībhūtavagga  5 vi. mahāvi. 2/270/245 acelakavagga  6 vi. mahāvi. 2/327/271
@surāpānavagga
Puggalā rasena rasaṃ saṃsandetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpenti. Atha
satthā "yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi 1-
.pe. Samaṇuddesopi ce evaṃ vadeyyā"tiādinā 2- nayena sikkhāpadaṃ
paññapeti.
      Rattaññutappattoti ettha rattiyo jānantīti rattaññū. Attano
pabbajitadivasato paṭṭhāya bahurattiyo jānanti, cirapabbajitāti vuttaṃ hoti.
Rattaññūnaṃ bhāvaṃ rattaññutaṃ. Tatra rattaññutappatte saṃghe upasenavaṅgantaputtaṃ
ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū
upasampādente disvā ekavasso saddhivihārikaṃ upasampādesi. Atha bhagavā
sikkhāpadaṃ paññapesi "na bhikkhave ūnadasavassena upasampādetabbo, yo
upasampādeyya āpatti dukkaṭassā"ti. 3- Evaṃ paññatte sikkhāpade puna bhikkhū
"dasavassāmhā dasavassāmhā"ti bālā abyattā upasampādenti. Atha bhagavā
aparaṃpi sikkhāpadaṃ paññapesi "na bhikkhave bālena abyattena upasampādetabbo,
yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena
bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetun"ti. 3-
Rattaññutappattakāle dve sikkhāpadāni paññattānīti. 4-
      [146] Ājānīyasusūpamadhammapariyāyaṃ desesinti taruṇājānīyaupamaṃ katvā
dhammaṃ desayiṃ. Tatthāti 5- tasmiṃ asaraṇe. Na kho bhaddāli eseva hetūti na
esa sikkhāya aparipūrakāribhāvoyeva eko hetu.
      [147] Mukhādhāne kāraṇaṃ kāretīti khalibandhādīhi 6- mukhaṭṭhapane sādhukaṃ
gīvaṃ paggaṇhāpetuṃ kāraṇaṃ kāreti. Visūkāyikānītiādīhi visevanācāraṃ katheti.
Sabbāneva hetāni aññamaññavevacanāni. Tasmiṃ ṭhāneti tasmiṃ visevanācāre.
@Footnote: 1 vi. mahāvi. 2/418/307 sappāṇakavagga     2 vi. mahāvi. 2/429/314 sappāṇakavagga
@3 vi. mahā. 4/75/76 ācariyavattakathā      4 cha.Ma. iti-saddo na dissati
@5 cha.Ma. tatrāti                       6 cha.Ma. khalīnabandhādīhi
Parinibbāyatīti nibbisevano hoti, taṃ visevanaṃ jahatīti attho. Yugādhāneti
yugaṭṭhapane yugassa sādhukaṃ gahaṇatthaṃ.
      Anukkameti cattāropi pāde ekappahāreneva ukkhipane ca nikkhipane
ca parasenāya hi 1- āvāṭe ṭhatvā asiṃ gahetvā āgacchantassa assassa
pāde chindanti. 2- Tasmiṃ samaye esa ekappahāreneva cattāropi pāde
ukkhipissatīti rajjubandhanavidhānena etaṃ kāraṇaṃ kārenti. 3- Maṇḍaleti yathā
asse nisinnoyeva bhūmiyaṃ patitaṃ āvudhaṃ gahetuṃ sakkoti, evaṃ karaṇatthaṃ
maṇḍale kāraṇaṃ kāreti. Khurakāseti aggaggakhurehi paṭhavīkamane rattiṃ
okkantakālasmiṃ hi yathā padasaddo na suyyati, tadatthaṃ ekasmiṃ ṭhāne saññaṃ
datvā aggaggakhureheva gamanaṃ sikkhāpenti, taṃ sandhāyetaṃ vuttaṃ. Dhāreti 4-
sīghavāhane. "dhāve"tipi pāṭho. 5- Attano parājaye sati palāyanatthaṃ, paraṃ
palāyantaṃ anubandhitvā gahaṇatthañca etaṃ kāraṇaṃ kāreti. Ravattheti ravatthāya. 6-
Yuddhakālasmiṃ hi hatthīsu vā koñcanādaṃ karontesu assesu vā hasantesu
rathesu vā nighosantesu yodhesu vā ukkuṭṭhiṃ karontesu tassa ravassa abhāyitvā
parasenapavesanatthaṃ idaṃ kāraṇaṃ 7- kariyati.
      Rājaguṇeti raññā jānitabbaguṇe. Kūṭakaṇṇarañño kira guḷavaṇṇo nāma
asso ahosi. Rājā pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti
kadambanadītīraṃ 8- sampatto. Asso tīre ṭhatvā udakaṃ otarituṃ na icchati, rājā
assācariyaṃ āmantetvā "aho tayā asso sikkhāpito udakaṃ otarituṃ na
icchatī"ti āha. Ācariyo susikkhāpito deva asso, etassa 9- hi cittaṃ
`sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ
pāteyyā'ti evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ
gaṇhāpethā"ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāragato.
@Footnote: 1 Sī. parasenā yahiṃ   2 Sī. chindati    3 cha.Ma. karonti         4 cha.Ma. cha.Ma. javeti
@5 Sī. dhāveti sīghajavane, dhavanetipi pāṭho 6 cha.Ma. davatteti davattāya 7 cha.Ma. ayaṃ kāraṇā
@8 Ma. koṭumbanadītīraṃ, cha. kalambanadītīraṃ    9 cha.Ma. evamassa
Etadatthaṃ idaṃ kāraṇaṃ 1- kariyati. Rājavaṃseti assarājavaṃse. Vaṃso heso 2-
assarājānaṃ, tathārūpena pahārena chinnabhinnasarīrāpi assārohaṃ parasenāya
apātetvā bahi nīharantiyeva. Etadatthaṃ kāraṇaṃ kāretīti attho.
      Uttame javeti javasampattiyaṃ, yathā uttamajavo hoti, evaṃ kāraṇaṃ
kāretīti attho. Uttame hayeti uttamahayabhāve, yathā uttamahayo hoti, evaṃ
kāraṇaṃ kāretīti attho. Tattha pakatiyā uttamahayova uttamahayakāraṇaṃ arahati,
na añño. Uttamahayakāraṇāya evaṃ hayo 3- uttamajavaṃ paṭipajjati, na aññoti.
      Tatridaṃ vatthu:- eko kira rājā ekaṃ sindhavapotakaṃ labhitvā sindhavabhāvaṃ
ajānitvāva imaṃ sikkhāpehīti ācariyassa adāsi. Ācariyopi tassa sindhavabhāvaṃ
ajānanto taṃ māsakhādakaghoṭakānaṃ kāraṇesu upaneti. So attano ananucchavikattā
kāraṇaṃ na paṭipajjati. So taṃ dametuṃ asakkonto "kūṭasso ayaṃ mahārājā"ti
vissajjāpesi.
      Athekadivasaṃ eko assācariyapubbako daharo upajjhāyabhaṇḍakaṃ gahetvā
gacchanto taṃ parikhāpiṭṭhe carantaṃ disvā "anaggho bhante sindhavapotako"ti
upajjhāyassa kathesi. Sace rājā jāneyya, maṅgalassaṃ naṃ kareyyāti. Thero
āha "micchādiṭṭhiko tāta rājā appeva nāma budadhasāsane pasīdeyya rañño
kathehī"ti. So gantvā "mahārāja anaggho sindhavapotako atthī"ti kathesi.
Tayā diṭṭho tātāti. Āma mahārājāti. Kiṃ laddhuṃ vaṭṭatīti. Tumhākaṃ
bhuñjanakasuvaṇṇathāle tumhākaṃ bhuñjanakabhattaṃ tumhākaṃ pivanakaraso tumhākaṃ
gandhā tumhākaṃ mālāti. Rājā sabbaṃ dāpesi. Daharo gāhāpetvā agamāsi.
      Asso gandhaṃ ghāyitvāva "mayhaṃ guṇajānanakaācariyo atthi maññe"ti
sīsaṃ ukkhipitvā olokento aṭṭhāsi. Daharo gantvā "bhattaṃ bhuñjā"ti accharaṃ
pahari. Asso āgantvā suvaṇṇathāle bhattaṃ bhuñji, rasaṃ pivi. Atha naṃ gandhehi
vilimpitvā rājapilandhanaṃ pilandhitvā "purato purato gacchā"ti accharaṃ pahari.
@Footnote: 1 cha.Ma. ayaṃ kāraṇā    2 cha.Ma. ceso     3 cha.Ma. eva ca hayo
So daharassa purato purato gantvā maṅgalassaṭṭhāne aṭṭhāsi. Daharo "ayaṃ te
mahārāja anaggho sindhavapotako imināva naṃ niyāmena katipāhaṃ paṭijaggāpehī"ti
vatvā nikkhami.
      Atha katipāhaccayena āgantvā assassa ānubhāvaṃ passissasi mahārājāti.
Sādhu ācariya kuhiṃ ṭhatvā passāmāti. Uyyānaṃ gaccha mahārājāti. Rājā assaṃ
gāhāpetvā agamāsi. Daharo accharaṃ paharitvā "etaṃ rukkhaṃ anupariyāhī"ti
assassa saññaṃ adāsi. Asso pakkhanditvā rukkhaṃ anuparigantvā āgato. Rājā
neva gacchantaṃ na āgacchantaṃ addasa. Diṭṭho te mahārājāti. Na diṭṭho
tātāti. Valañjakadaṇḍaṃ etaṃ rukkhaṃ nissāya ṭhapethāti vatvā accharaṃ pahari
"valañjakadaṇḍaṃ gahetvā ehī"ti. Asso pakkhanditvā mukhena gahetvā āgato.
Diṭṭho 1- mahārājāti. Na diṭṭho 1- tātāti.
      Puna accharaṃ pahari "uyyānassa pākāramatthakena caritvā ehī"ti. Asso
tathā akāsi. Diṭṭho mahārājāti. Na diṭṭho tātāti. Rattakambalaṃ āharāpetvā
assassa pāde bandhāpetvā tatheva saññaṃ adāsi. Asso ullaṅghitvā
pākāramatthakena anupariyāyi. Balavatā purisena āviñchanaalātaggisikhā viya
uyyānapākāramatthake paññāyittha. Asso gantvā samīpe ṭhito. Diṭṭhaṃ mahārājāti.
Diṭṭhaṃ tātāti. Maṅgalapokkharaṇīpākāramatthakena 2- anupariyāhīti saññaṃ adāsi.
      Puna "pokkharaṇiṃ otaritvā padumapattesu cārikaṃ carāhī"ti saññaṃ adāsi.
Pokkharaṇiṃ otaritvā sabbapadumapatte caritvā agamāsi, ekaṃ pattaṃpi anakkantaṃ
vā phālitaṃ vā chinditaṃ vā khaṇḍitaṃ vā nāhosi. Diṭṭhaṃ mahārājāti. Diṭṭhaṃ
tātāti. Accharaṃ paharitvā taṃ hatthatalaṃ upanāmesi. Dhātupatthaddho laṅghitvā
hatthatale aṭṭhāsi. Diṭṭhaṃ mahārājāti. Diṭṭhaṃ tātāti. Evaṃ uttamahayo evaṃ
uttamakāraṇāya uttamajavaṃ paṭipajjati.
@Footnote: 1 cha.Ma. diṭṭhaṃ                      2 cha.Ma. maṅgalapokkharaṇīpākāramatthake
      Uttame sākhalyeti muduvācāya. Muduvācāya hi "tāta tvaṃ mā cintayi, rañño
maṅgalasso bhavissasi, rājabhojanādīni labhissasī"ti uttamahayakāraṇaṃ kāretabbaṃ. 1-
Tena vuttaṃ "uttame sākhalye"ti. Rājabhoggoti rañño upabhogo. 2- Rañño
aṅgantveva saṅkhaṃ gacchatīti yattha katthaci gacchantena hatthaṃ viya pādaṃ viya
anohāyeva gantabbaṃ hoti. Tasmā aṅganti saṅkhaṃ gacchati, catūsu vā senaṅgesu
ekaṃ aṅgaṃ hoti.
      Asekkhāya sammādiṭṭhiyāti arahattaphalasammādiṭṭhiyā. Sammāsaṅkappādayopi
taṃsampayuttāva. Sammāñāṇaṃ pubbe vuttasammādiṭṭhiyeva. Ṭhapetvā pana aṭṭha
phalaṅgāni sesā dhammā vimuttīti veditabbā. Sesaṃ sabbattha uttānameva. Ayaṃ
pana desanā ugghaṭitaññūpuggalavasena arahattanikūṭaṃ gahetvā niṭṭhāpitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      bhaddālisuttavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                         ---------------



             The Pali Atthakatha in Roman Book 9 page 110-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2782              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2782              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2962              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3320              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3320              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]