ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page128.

7. Cātumasuttavaṇṇanā [157] Evamme sutanti cātumasuttaṃ. Tattha cātumāyanti evaṃnāmake gāme. Pañcamattāni bhikkhusatānīti adhunā pabbajitānaṃ bhikkhūnaṃ pañcasatāni. Therā kira cintesuṃ "ime kulaputtā dasabalaṃ adisvāva pabbajitā, etesaṃ bhagavantaṃ dassissāma, bhagavato santike dhammaṃ sutvā attano attano yathāupanissayena patiṭṭhahissantī"ti. Tasmā te bhikkhū gahetvā āgatā. Paṭisammodamānāti "kaccāvuso khamanīyan"tiādi paṭisanthārakathaṃ kurumānā. Senāsanāni paññāpayamānāti attano attano ācariyūpajjhāyānaṃ vasanaṭṭhānāni pucchitvā dvāravātapānāni vivavitvā mañcapīṭhakaṭasārakādīni nīharitvā pappoṭhetvā 1- yathāṭṭhāne ṭhapayamānā. 2- Patta cīvarāni paṭisāmayamānāti bhante idaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ, idaṃ thālakaṃ. Idaṃ udakatumbaṃ, imaṃ kattarayaṭṭhinti evaṃ samaṇaparikkhāre saṅgopayamānā. Uccāsaddā madāsaddāti uddhaṃ uggatattā uccaṃ patthatattā mahantaṃ avinibbhogasaddaṃ karontā. Kevaṭṭā maññe macchavilopeti kevaṭṭānaṃ macchapacchiṭhapitaṭṭhāne mahājano sannipatitvā "idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehi, etassa te mahā dinno, mayhaṃ khuddako"ti evaṃ uccāsaddaṃ mahāsaddaṃ karonti. Tampi sandhāyetaṃ vuttaṃ. Macchagahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca "paviṭṭho na paviṭṭho, gahito na gahito"ti mahāsaddaṃ karonti. Tampi sandhāyetaṃ vuttaṃ. Paṇāmemīti nīharāmi. Na vo mama santike vattabbanti tumhe mādisassa buddhassa vasanaṭṭhānaṃ āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ nāma sāruppaṃ karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti. Tesu ekabhikkhupi "bhagavā mā 3- tumhe mahāsaddamattakena amhe paṇāmethā"ti vā aññaṃ vā kiñci vattuṃ nāsakkhi, sabbe bhagavato vacanaṃ sampaṭicchantā "evaṃ bhante"ti @Footnote: 1 cha.Ma. papphoṭetvā 2 cha.Ma. saṇṭhāpayamānā 3 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page129.

Vatvā nikkhamiṃsu. Evaṃ pana tesaṃ ahosi "mayaṃ satthāraṃ passissāma, dhammakathaṃ sossāma, satthu santike vasissāmāti āgatā, evarūpassa pana garuno satthu santikaṃ āgantvā mahāsaddaṃ karimhā, amhākameva dosoyaṃ, paṇāmitamhā, na no laddhaṃ bhagavato santike vatthuṃ, na suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ, na madhurassarena dhammaṃ sotun"ti. Te balavadomanassajātā hutvā pakkamiṃsu. [158] Tenupasaṅkamiṃsūti te kira sakyā āgamanasamayepi te bhikkhū tattheva nisinnā passiṃsu. Atha nesaṃ etadahosi "kiṃ nu kho ete bhikkhū pavisitvā paṭinivattā, jānissāma taṃ kāraṇan"ti cintetvā yena te bhikkhū tenupasaṅkamiṃsu. Handāti vavassaggatthe nipāto. Kahaṃ pana tumheti tumhe idāneva āgantvā kahaṃ gacchatha, kiṃ tumhākaṃ koci upaddavo udāhu dasabalassāti. Tesaṃ pana bhikkhūnaṃ "āvuso 1- mayaṃ bhagavantaṃ dassanāya āgantvā, diṭṭho no bhagavā, idāni attano vasanaṭṭhānaṃ gacchāmā"ti kiñcāpi evaṃ vacanaparihāro natthi, evarūpaṃ pana lesakappaṃ akatvā yathābhūtameva ārocetvā bhagavatā kho āvuso bhikkhusaṃgho paṇāmitoti āhaṃsu. Te pana rājāno sāsane dhuravahā, tasmā cintesuṃ "dvīhi aggasāvakehi saddhiṃ pañcasu bhikkhusatesu gacchantesu bhagavato pādamūlaṃ vigacchissati, imesaṃ nivattanākāraṃ karissāmā"ti. Evaṃ cintetvā tenahāyasmantotiādimāhaṃsu. Tesupi bhikkhūsu "mayaṃ mahāsaddamattakena paṇāmitā, na mayaṃ jīvituṃ asakkontā pabbajitā"ti ekabhikkhupi paṭippharito nāma nāhosi, sabbe pana samakaṃyeva "evamāvuso"ti sampaṭicchiṃsu. [159] Abhinandatūti bhikkhusaṃghassa āgamanaṃ icchanto abhinandatu. Abhivadatūti etu bhikkhusaṃghoti evaṃ cittaṃ uppādento abhivadatu. Anuggahitoti āmisānuggahena ca dhammānuggahena ca anuggahito. Aññathattanti dasabalassa dassanaṃ na labhāmāti pasādaññathattaṃ bhaveyya. Vipariṇāmoti pasādaññathattena vibbhamantānaṃ vipariṇāmaññathattaṃ bhaveyya. Bījānaṃ taruṇānanti taruṇasassānaṃ. Siyā aññathattanti udakavārakāle udakaṃ alabhantānaṃ milātabhāvena aññathattaṃ bhaveyya, sussitvā @Footnote: 1 Sī. āmāvuso

--------------------------------------------------------------------------------------------- page130.

Milātabhāvaṃ āpajjanena vipariṇāmo bhaveyya. Vacchakassa pana khīrapipāsāya sussanaṃ aññathattaṃ nāma, sussitvā kālakiriyā vipariṇāmo nāma. [160] Pasādito bhagavāti thero kira tattha nisinnova dibbacakkhunā brahmānaṃ āgataṃ addasa, dibbāya sotadhātuyā ca āyācanasaddaṃ suṇi, cetopariyañāṇena bhagavato pasannabhāvaṃ aññāsi. Tasmā "kañci bhikkhuṃ pesetvā pakkosiyamānānaṃ gamanaṃ nāma na phāsukaṃ, yāva satthā na peseti, tāvadeva gamissāmā"ti maññamāno evamāha. Appossukkoti aññesu kiccesu anussukko hutvā. Diṭṭhadhammasukhavihāranti phalasamāpattivihāraṃ anuyutto maññe bhagavā viharitukāmo, so idāni yathāruciyā viharissati 1- evaṃ me ahosīti vadati. Mayaṃpidānīti mayaṃ paraṃ ovadamānā vihārato nikkaḍḍhitā, kiṃ amhākaṃ parovādena. Idāni mayaṃpi diṭṭhadhammasukhavihāreneva viharissāmāti dīpeti. Thero imasmiṃ ṭhāne viruddho 2- attano bhārabhāvaṃ na aññāsi. Ayaṃ hi bhikkhusaṃgho dvinnaṃpi mahātherānaṃ bhāro, tena naṃ paṭisedhento bhagavā āgamehītiādimāha. Mahāmoggallānatthero pana attano bhārabhāvaṃ aññāsi. Tenassa bhagavā sādhukāraṃ adāsi. [161] Cattārimāni bhikkhaveti kasmā ārabhi? imasmiṃ sāsane cattāri Bhayāni. Yo tāni abhīto hoti, so imasmiṃ sāsane patiṭṭhātuṃ sakkoti, itaro pana na sakkotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha udakorohanteti udakaṃ orohante puggale. Kumbhīlabhayanti suṃsumārabhayaṃ. Susukābhayanti caṇḍamacchabhayaṃ. [162] Kodhupāyāsassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo ūmīsu osīditvā marati, evaṃ imasmiṃ sāsane kodhupāyāse osīditvā vibbhamati. Tasmā kodhupāyāso "ūmibhayan"ti vutto. [163] Odarikattassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo kumbhīlena khādito marati, evaṃ imasmiṃ sāsane odarikattena khādito vibbhamati. Tasmā odarikattaṃ "kumbhīlabhayan"ti vuttaṃ. @Footnote: 1 cha.Ma. viharissatīti 2 cha.Ma. viraddho

--------------------------------------------------------------------------------------------- page131.

[164] Arakkhiteneva kāyenāti sīsappacālakādikaraṇena arakkhitakāyo hutvā. Arakkhitāya vācāyāti duṭṭhullabhāsanādivasena arakkhitavāco hutvā. Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhāpetvā. Asaṃvutehīti apihitehi. Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo āvaṭṭe nimmujjitvā marati, evaṃ imasmiṃ sāsane pabbajito pañcakāmaguṇāvaṭṭe nimujjitvā vibbhamati. Tasmā pañcakāmaguṇā "āvaṭṭabhayan"ti vuttā. [165] Anuddhaṃsetīti kilameti milāpeti. Rāgānuddhaṃsenāti rāgānuddhaṃsitena. Mātugāmassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo caṇḍamacchaṃ āgamma laddhappahāro marati, evaṃ imasmiṃ sāsane mātugāmaṃ āgamma uppannakāmarāgo vibbhamati. Tasmā mātugāmo "susukābhayan"ti vutto. Imāni pana cattāri bhayāni bhāyitvā yathā udakaṃ anorohantassa udakaṃ nissāya ānisaṃso natthi, udakapipāsāya pipāsito ca 1- hoti rajojallena kiliṭṭhasarīro ca, 2- evameva imāni cattāri bhayāni bhāyitvā sāsane apabbajantassāpi imaṃ sāsanaṃ nissāya ānisaṃso natthi, taṇhāpipāsāya pipāsito ca hoti kilesarajena saṅkiliṭṭhacitto ca. Yathā pana imāni cattāri bhayāni abhāyitvā udakaṃ orohantassa vuttappakāro ānisaṃso hoti. Evaṃ imāni abhāyitvā sāsane pabbajitassāpi vuttappakāro ānisaṃso hoti. Thero panāha "cattāri bhayāni bhāyitvā udakaṃ anotaranto sotaṃ chinditvā paratīraṃ pāpuṇituṃ na sakkoti, abhāyitvā otaranto sakkoti, evameva bhāyitvā sāsane pabbajantopi taṇhāsotaṃ chinditvā nibbānapāraṃ daṭṭhuṃ na sakkoti, abhāyitvā pabbajanto pana sakkotī"ti. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhāpitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cātumasuttavaṇṇanā niṭṭhitā. Sattamaṃ. @Footnote: 1 Sī. pipāsito vā 2 Sī. kiliṭṭhasarīro vā


             The Pali Atthakatha in Roman Book 9 page 128-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3508              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3949              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3949              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]