ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        8. Naḷakapānasuttavaṇṇanā
      [166] Evamme sutanti naḷakapānasuttaṃ. Tattha naḷakapāneti evaṃnāmake
gāme. Pubbe kira amhākaṃ bodhisatto vānarayoniyaṃ nibbatto, mahākāyo
kapirājā anekavānarasahassaparivuto pabbatapāde vicarati. Puññavā 1- kho pana
hoti mahāpañño. 2- So parisaṃ evaṃ ovadati "tātā imasmiṃ pabbatapāde
visaphalāni nāma honti, amanussapariggahitā pokkharaṇiyo nāma honti, tumhe
pubbe khāditapubbāneva phalāni khādatha, pītapubbāneva pānīyāni ca pivatha,
ettha vo maṃ paṭipucchitabbakiccaṃ natthi, akhāditapubbāni pana phalāni apītapubbāni
ca pānīyāni maṃ apucchitvā mā khādittha mā pivitthā"ti.
      Te ekadivasaṃ caramānā aññaṃ pabbatapādaṃ gantvā gocaraṃ gahetvā
pānīyaṃ olokentā ekaṃ amanussapariggahitaṃ pokkharaṇiṃ disvā sahasā apivitvā
samantā parivāretvā mahāsattassa āgamanaṃ olokayamānāpi 3- nisīdiṃsu.
Mahāsatto āgantvā "kiṃ tātā pānīyaṃ na pivathā"ti āha. Tumhākaṃ āgamanaṃ
olokemāti. Sādhu tātāti samantā padaṃ pariyesamāno otiṇṇapadaṃyeva addasa, na
uttiṇṇapadaṃ, disvā saparissayāti aññāsi. Tāvadeva ca tattha abhinibbattaamanusso
udakaṃ dvedhā katvā uṭṭhāsi setamukho nīlakucchi rattahatthapādo mahādāṭhiko
vaṅkapāṭho virūpo bībhaccho udakarakkhaso, so evamāha "kasmā pānīyaṃ na
pivatha, madhuraudakaṃ pivatha, kiṃ tumhe etassa vacanaṃ suṇāthā"ti. Mahāsatto āha
"tvaṃ idha adhivattho amanusso"ti. Āma ahanti. Tvaṃ idha otiṇṇe labhasīti.
Āma labhāmi, tumhe pana sabbe khādissāmīti. Na sakkhissasi yakkhāti. Pānīyaṃ
pana pivissathāti. Āma pivissāmāti. Evaṃ sante ekopi vo na muccissatīti.
Pānīyañca pivissāma, na ca te vasaṃ gamissāmāti ekaṃ naḷaṃ āharāpetvā
koṭiyaṃ gahetvā dhami. Sabbo 4- ekacchiddo ahosi, tīre nisīditvāva pānīyaṃ
@Footnote: 1 cha.Ma. paññavā        2 cha.Ma. mahāpuñño        3 cha.Ma. pi-saddo na dissati
@4 Ma. pabbo
Pivi. Sesavānarānaṃ pāṭiyekke naḷe āharāpetvā dhamitvā adāsi. Sabbe
yakkhassa passantasseva pānīyaṃ piviṃsu. Vuttampi cetaṃ:-
                "disvā padamanuttiṇṇaṃ      disvānotaritaṃ padaṃ
                 naḷena vāriṃ pivissāma 1- neva maṃ tvaṃ vadhissasī"ti. 2-
     Tato paṭṭhāya yāva ajjadivasā tasmiṃ ṭhāne naḷā ekacchiddāva honti. Iminā
hi saddhiṃ imasmiṃ kappe cattāri kappaṭṭhiyapāṭihāriyāni nāma:- cande sasabimbaṃ
vaṭṭakajātakamhi saccakiriyaṭṭhāne aggissa gamanūpacchedo, ghaṭikārakumbhakārassa
mātāpitūnaṃ vasanaṭṭhāne devassa avassanaṃ, tassā pokkharaṇiyā tīre naḷānaṃ
ekacchiddabhāvoti. Iti sā pokkharaṇī naḷena pānīyassa pītattā naḷakapānāti
nāmaṃ labhi. Aparabhāge taṃ pokkharaṇiṃ nissāya gāmo patiṭṭhāsi, tassāpi
naḷakapānantveva nāmaṃ jātaṃ. Taṃ sandhāya vuttaṃ "naḷakapāne"ti. Palāsavaneti
kiṃsukavane.
      [167] Taggha mayaṃ bhanteti ekaṃseneva mayaṃ bhante abhiratā. Aññepi
ye tumhākaṃ sāsane abhiramanti, te amhehi sadisāva hutvā abhiramantīti dīpeti.
      Neva rājābhinītātiādīsu eko rañño aparādhaṃ katvā palāyati, rājā
kuhiṃ bho asukoti. Palāto devāti. Palātaṭṭhānepi me na muccissati, sace
pana pabbajeyya, mucceyyāti vadati. Tassa kocideva suhado gantvā taṃ pavuttiṃ
ārocetvā tvaṃ sace jīvitumicchasi, pabbajāhīti. So pabbajitvā jīvitaṃ rakkhamāno
carati. Ayaṃ rājābhinīto nāma.
      Eko pana corānaṃ mūlaṃ chindanto carati. Corā sutvā "purisānaṃ
atthikabhāvaṃ na jānanti, jānāpessāma nan"ti vadanti. So taṃ pavuttiṃ sutvā
palāyati. Corā palātoti sutvā "palātaṭṭhānepi no na muccissati, sace pana
pabbajeyya, mucceyyā"ti vadanti. So taṃ pavuttiṃ sutvā pabbajati. Ayaṃ
corābhinīto nāma.
@Footnote: 1 Ma. pāyāmi, cha. pissāmi           2 khu. jā. 27/20/7 naḷapānajātaka (syā)
      Eko pana bahuṃ iṇaṃ khāditvā tena iṇena aṭṭo pīḷito tamhā
gāmā palāyati. Iṇasāmikā sutvā "palātaṭṭhānepi no na muccissati, sace
pana pabbajeyya, mucceyyā"ti vadanti. So taṃ pavuttiṃ sutvā pabbajati. Ayaṃ
iṇaṭṭo nāma.
      Rājabhayādīnaṃ pana aññatarena bhayena bhīto aṭṭo āturo hutvā
nikkhamma pabbajito bhayaṭṭo nāma. Dubbhikkhādīsu jīvituṃ asakkonto pabbajito
ājīvikāpakato nāma, ājīvikāya pakato abhibhūtoti attho. Imesu pana ekopi
imehi kāraṇehi pabbajito nāma natthi, tasmā "neva rājābhinītā"tiādimāha.
      Vivekanti vivicca vivitto hutvā. Idaṃ vuttaṃ hoti:- yaṃ kāmehi ca
akusaladhammehi ca vivittena paṭhamadutiyajjhānasaṅkhātaṃ pītisukhaṃ adhigantabbaṃ, sace
taṃ vivicca kāmehi vivicca akusalehi dhammehi pītisukhaṃ nādhigacchati, aññaṃ vā
upari dvinnaṃ jhānānaṃ catunnañca maggānaṃ vasena santataraṃ sukhaṃ nādhigacchati, tassa
ime abhijjhādayo cittaṃ pariyādāya tiṭṭhantīti. Tattha aratīti adhikusalesu dhammesu
ukkaṇṭhitatā. Tandīti ālasiyabhāvo. Evaṃ yo pabbajitvā pabbajitakiccaṃ kātuṃ
na sakkoti, tassa ime satta pāpadhammā uppajjitvā cittaṃ pariyādiyantīti
dassetvā idāni yassa te dhammā cittaṃ pariyādāya tiṭṭhanti, soyeva
samaṇakiccaṃpi kātuṃ na sakkotīti puna vivekaṃ anuruddhā .pe. Aññaṃ vā tato
santataranti āha.
      Evaṃ kaṇhapakkhaṃ dassetvā idāni teneva nayena sukkapakkhaṃ dassetuṃ
puna vivekantiādimāha. Tassattho vuttanayeneva veditabbo.
      [168] Saṅkhāyāti jānitvā. Ekanti ekaccaṃ. Paṭisevatīti sevitabbayuttakaṃ
sevati. Sesapadesupi eseva nayo. Upapattīsu byākarotīti sappaṭisandhike tāva
byākarotu appaṭisandhike kathaṃ byākarotīti. Appaṭisandhikassa punabbhave paṭisandhi
natthīti vadanto upapattīsu byākaroti nāma.
      Janakuhanatthanti janavimhāpanatthaṃ. Janalapanatthanti mahājanassa upalāpanatthaṃ
na iti maṃ jano jānātūti evaṃ maṃ mahājano jānissati, evaṃ me mahājanassa
antare kittisaddo uggacchissatīti imināpi kāraṇena na byākarotīti attho.
Uḷāravedāti mahantatuṭṭhino.
      [169] So kho panassa āyasmāti so parinibbuto āyasmā imassa
ṭhitassa āyasmato. Evaṃsīlotiādīsu lokiyalokuttaramissakāva sīlādayo veditabbā.
Evaṃdhammoti ettha pana samādhipakkhikā dhammā dhammāti adhippetā. Phāsuvihāro
hotīti tena bhikkhunā pūritapaṭipattiṃ pūrentassa arahattaphalaṃ sacchikatvā
phalasamāpattivihārena phāsuvihāro hoti, arahattaṃ pattuṃ asakkontassa paṭipattiṃ
pūrayamānassa caratopi phāsuvihāroyeva nāma hoti. Iminā nayena sabbavāresu
attho veditabboti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      naḷakapānasuttavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                       ------------------



             The Pali Atthakatha in Roman Book 9 page 132-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3320              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3320              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4143              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]