ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page144.

3. Paribbājakavagga 1. Cūḷavacchagottasuttavaṇṇanā 1- [185] Evamme sutanti cūḷavacchagottasuttaṃ. Tattha ekapuṇḍarīketi puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya ahosi. Cirassaṃ kho bhanteti pakatiyā āgatapubbataṃ upādāya. Dhammassa cānudhammanti idha sabbaññutañāṇaṃ dhammo nāma, mahājanassa byākaraṇaṃ anudhammo nāma. Sesaṃ jīvakasutte 2- vuttanayameva. Na meti ananuññāya ṭhatvā anuññaṃpi paṭikkhipati. "sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānātī"ti hi idaṃ anujānitabbaṃ siyā, "carato ca me .pe. Paccupaṭṭhitan"ti idaṃ pana nānujānitabbaṃ. Sabbaññutañāṇena hi āvajjitvāva jānāti. Tasmā ananuññāya ṭhatvā anuññaṃpi paṭikkhipanto evamāha. [186] Āsavānaṃ khayāti ettha sakiṃ khīṇāni āsavānaṃ puna khepetabbābhāvā yāvadevāti na vuttaṃ. Pubbenivāsañāṇena cettha bhagavā atītajānanaguṇaṃ dasseti, dibbacakkhuñāṇena paccuppannajānanaguṇaṃ, āsavakkhayañāṇena lokuttaraguṇanti. Iti imāhi tīhi vijjāhi sakalabuddhaguṇe saṅkhipitvā kathesi. Gihisaṃyojananti gihibandhanaṃ gihiparikkhāresu nikantiṃ. Natthi kho vacchāti gihisaṃyojanaṃ appahāya dukkhassantaṃ karonto 3- nāma natthi. Yepi hi santatimahāmatto uggaseno seṭṭhiputto vītasokadārakoti gihiliṅge ṭhitāva arahattaṃ pattā, tepi maggena sabbasaṅkhāresu nikantiṃ sukkhāpetvāva pattā. Taṃ patvā pana na tena liṅgena aṭṭhaṃsu, gihiliṅgaṃ nāmetaṃ hīnaṃ, uttamaguṇaṃ dhāretuṃ na sakkoti, tasmā tattha ṭhito arahattaṃ patvā taṃ divasameva pabbajati vā parinibbāti vā. @Footnote: 1 cha.Ma. tevijjavacchasuttavaṇṇanā 2 Ma.Ma. 13/51 ādi/33 gahapativagga @3 cha.Ma. dukkhassantakaro

--------------------------------------------------------------------------------------------- page145.

Bhummadevatā pana tiṭṭhanti. Kasmā? nilīyanokāsassa atthitāya. Sesakāmabhave manussesu sotāpannādayo tayo tiṭṭhanti, kāmāvacaradevesu sotāpannā sakadāgāmino ca, anāgāmikhīṇāsavā panettha na tiṭṭhanti. Kasmā? tañhiṭṭhānaṃ laḷitajanassa āvāso, natthi tattha tesaṃ pavivekārahaṃ paṭicchannaṭṭhānañca. Iti tattha khīṇāsavo parinibbāti, anāgāmī cavitvā suddhāvāse nibbattati. Kāmāvacaradevato upari pana cattāropi ariyā tiṭṭhanti. Sopāsi kammavādīti sopi kammavādī ahosi, kiriyaṃpi na paṭibāhittha. Taṃ hi ekūnanavutikappamatthake 1- attānaṃyeva gahetvā kathesi. 2- Tadā kira mahāsatto pāsaṇḍapariggaṇhanatthaṃ pabbajito tassapi pāsaṇḍassa nipphalabhāvaṃ jānitvā viriyaṃ na hāpesi, kiriyavādī hutvā sagge nibbattati. Tasmā evamāha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷavacchagottasuttavaṇṇanā niṭṭhitā. Paṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 9 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4235              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4832              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4832              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]