ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page173.

7. Mahāsakuludāyisuttavaṇṇanā [237] Evamme sutanti mahāsakuludāyisuttaṃ. Tattha moranivāpeti tasmiṃ ṭhāne morānaṃ abhayaṃ ghosetvā bhojanaṃ adaṃsu. 1- Tasmā taṃ ṭhānaṃ moranivāpoti saṅkhaṃ gataṃ. Annabhāroti ekassa paribbājakassa nāmaṃ tathā varataroti. 2- Aññe cāti na kevalaṃ ime tayo, aññepi abhiññātā bahū paribbājakā. Appasaddassa vaṇṇavādīti idha appasaddavinītoti avatvāva idaṃ vuttaṃ. Kasmā? na hi bhagavā aññena vinīto. [238] Purimānīti hiyyo divasaṃ upādāya purimāni nāma honti, tato paraṃ purimatarāni. Kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahunnaṃ "ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī"ti kutūhaluppattiṭṭhānato "kutūhalasālā"ti vuccati. "kotūhalasālā"tipi pāṭho. Lābhāti ye evarūpe samaṇabrāhmaṇe daṭṭhuṃ pañhaṃ pucchituṃ dhammakathaṃ vā nesaṃ sotuṃ labhanti, tesaṃ aṅgamagadhānaṃ ime lābhāti attho. Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṃgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti. Gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. Yathābhuccaguṇehi ceva ayathābhūtaguṇehi ca samuggato yaso etesaṃ atthīti yasassino. Pūraṇādīnañca "appiccho santuṭṭho, appicchatāya vatthaṃpi na nivāsetī"tiādinā nayena yaso samuggato, tathāgatassa itipi so bhagavā"tiādīhi yathābhūtaguṇehi. Titthakarāti laddhikaRā. Sādhusammatāti ime sādhū sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato ceva andhabālaputhujjanassa medhāvino 3- ca paṇḍitajanassa. Tattha titthiyā bālajanassa evaṃ sammatā, tathāgato paṇḍitajanassa. Iminā nayena pūraṇo kassapo saṅghītiādīsu attho veditabbo. Bhagavā pana yasmā aṭṭhattiṃsa ārammaṇāni vibhajanto bahūni nibbānaṃ otaraṇatitthāni akāsi, tasmā "titthakaro"ti vattuṃ vaṭṭati. @Footnote: 1 Sī. paṭṭhapesuṃ 2 cha.Ma. varadharoti cha.Ma. vibhāvino

--------------------------------------------------------------------------------------------- page174.

Kasmā panete sabbepi tattha osaṭāti. Upaṭṭhākarakkhaṇatthañceva lābhasakkārarakkhaṇatthañca. 1- Tesaṃ kira 2- hoti "amhākaṃ upaṭṭhākā samaṇaṃ gotamaṃ saraṇaṃ gaccheyyuṃ, tepi rakkhissāma. Samaṇassa ca gotamassa upaṭṭhāke sakkāraṃ karonte disvā amhākaṃpi upaṭṭhākā amhākaṃ sakkāraṃ karissantī"ti. Tasmā yattha 3- bhagavā osarati, tattha 4- sabbe osaranti. [239] Vādaṃ āropetvāti vāde dosaṃ āropetvā. Apakkantāti apagatā, keci disaṃ pakkantā, keci gihibhāvaṃ pattā, keci imaṃ sāsanaṃ āgatā. Sahitammeti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Asahitanteti tuyhaṃ vacanaṃ asahitaṃ. Adhiciṇṇante viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ viparivattitvā ṭhitaṃ, na kiñci jātanti attho. Āropīto te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantuṃ 5- sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāneva nibbeṭhehi. Dhammakkosenāti sabhāvakkosena. [240] Tanno sossāmāti taṃ amhākaṃ desitaṃ dhammaṃ suṇissāma. Khuddamadhunti khuddakamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ apagatamacchikaṇḍakaṃ. Pīḷeyyāti dadeyya. Paccāsiṃsamānarūpoti pūretvā nu kho no bhojanaṃ dassatīti bhājanahattho paccāsiṃsamāno paccupaṭṭhito assa. Sampayojetvāti appamattakaṃ vivādaṃ katvā. [241] Itarītarenāti lāmakalāmakena. Pavivittoti idaṃ paribbājako kāyavivekamattaṃ sandhāya vadati, bhagavā pana tīhi vivekehi vivittova. [242] Kosakāhārāpīti piṇḍā 6- dānapatīnaṃ 7- ghare aggabhikkhāṭhapanatthaṃ khuddakasarāvakaṃ hoti, 8- dānapatino aggabhattaṃ vā tattha ṭhapetvā bhuñjanti, @Footnote: 1 cha.Ma. lābhasakkāratthañca 2 cha.Ma. hi evaṃ 3 cha.Ma. yattha yattha @4 cha.Ma. tattha tattha 5 cha.Ma. gantvā 6 cha. ayaṃ pāṭho na dissati @7 Ma. piṇḍadānagahapatīnaṃ 8 cha.Ma. khuddakasarāvā honti

--------------------------------------------------------------------------------------------- page175.

Pabbajite sampatte taṃ bhattaṃ tassa denti. Taṃ sarāvakaṃ kosakoti vuccati. Tasmā ye ca ekeneva bhattakosakena yāpenti, te kosakāhārāti. Beluvāhārāti beluvapattabhattāhāRā. Samatittikanti oṭṭhavaṭṭiyā heṭṭhimalekhāsamaṃ. Iminā dhammenāti iminā appāhāratādhammena. Ettha pana sabbākāreneva bhagavā appāhāroti 1- na vattabbo. Padhānabhūmiyaṃ chabbassāni appāhārova ahosi, verañjāyaṃ tayo māse patthodaneneva yāpesi pārileyyakavanasaṇḍe tayo māse bhisamuḷāleheva 2- yāpesi. Idha pana etamatthaṃ dasseti "ahaṃ ekasmiṃ kāle appāhāro ahosiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti. Tasmā yadi te iminā dhammena sakkareyyuṃ, mayā hi te visesataRā. Añño ceva pana dhammo atthi, yena maṃ te sakkarontīti dasseti. Iminā nayena sabbavāresu yojanā veditabbā. Paṃsukūlikāti samādinnapaṃsukūlikaṅgā. Lūkhacīvaradharāti satasuttalūkhāni 3- cīvarāni dhārayamānā. Nantakānīti antavirahitāni vatthakkhaṇḍāni, yadi hi nesaṃ anto bhaveyya, pilotikāti saṅkhaṃ gaccheyyuṃ. Uccinitvāti 4- phāletvā dubbalaṭṭhānaṃ pahāya thiraṭṭhānameva gahetvā. Alābulomasānīti alābulomasadisasuttāni. Sukhumānīti dīpeti. Ettāvatā ca satthā cīvarasantosena asantuṭṭhoti na vattabbo. Adhimuttakasusānato 5- hissa puṇṇadāsiyā pārupetvā pātitasāṇapaṃsukūlagahaṇadivase udakapariyantaṃ katvā mahāpaṭhavī akampi. Idha pana etamatthaṃ dasseti "ahaṃ ekasmiṃyeva kāle paṃsukūlaṃ gaṇhiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti. Piṇḍapātikāti atirekalābhaṃ paṭikkhipitvā samādinnapiṇḍapātikaṅgā. Sapadānacārinoti loluppacāraṃ paṭikkhipitvā samādinnasapadānacāRā. Uñchāsake vate ratāti uñchācariyasaṅkhāte bhikkhūnaṃ pakativatte ratā, uccanīcagharadvāraṭṭhāyino hutvā kabaramissakabhattaṃ 6- saṃharitvā paribhuñjantīti attho. Antaragharanti brahmāyusutte @Footnote: 1 cha.Ma. anappahāroti 2 cha.Ma. bhisamūleheva 3 cha.Ma. satthasuttalūkhāni @4 Ma. ucchinditvāti 5 cha.Ma. atimuttakasusānato 6 Sī., ka. kacavaramissakabhattaṃ

--------------------------------------------------------------------------------------------- page176.

Ummārato paṭṭhāya antaragharaṃ, idha indakhīlato paṭṭhāya adhippetaṃ. Ettāvatā ca satthā piṇḍapātasantosena asantuṭṭhoti na vattabbo, appāhāratāya vuttaniyāmeneva pana sabbaṃ vitthāretabbaṃ. Iti idhāpi 1- etamatthaṃ dasseti "ahaṃ ekasmiṃyeva kāle nimantanaṃ na sādayiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti. Rukkhamūlikāti channaṃ paṭikkhipitvā samādinnarukkhamūlikaṅgā. Abbhokāsikāti channañca rukkhamūlañca paṭikkhipitvā samādinnaabbhokāsikaṅgā aṭṭha māseti hemantagimhike māse. Antovasse pana cīvarānuggahatthaṃ channaṃ pavisanti. Ettāvatā ca satthā senāsanasantosena asantuṭṭhoti na vattabbo, senāsanasantoso panassa chabbassikamahāpadhānena ca pārileyyakavanasaṇḍena ca dīpetabbo. Idha pana etamatthaṃ dasseti "ahaṃ ekasmiṃyeva kāle channaṃ na pāvisiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti. Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā samādinnaāraññikaṅgā. Saṃghamajjhe osarantīti abaddhasīmāya kathitaṃ, baddhasīmāyaṃ pana vasantā attano vasanaṭṭhāneyeva uposathaṃ karonti. Ettāvatā ca satthā no pavivittoti na vattabbo, "icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallīyitun"ti 2- evañhissa paviveko paññāyati. Idha pana etamatthaṃ dasseti "ahaṃ ekekasmiññeva 3- tathārūpe kāle paṭisallīyiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti. Mama sāvakāti mayhaṃ 4- sāvakā. [244] Sanidānanti sappaccayaṃ. Kiṃ pana appaccayaṃ nibbānaṃ na desetīti. No na deseti, sahetukaṃ pana taṃ desanaṃ katvā desesi, no ahetukanti. Sappāṭihāriyanti purimassevetaṃ vevacanaṃ, sakāraṇanti attho. Taṃ vatāti ettha vatāti nipātamattaṃ. @Footnote: 1 cha.Ma. idha pana 2 vi. mahāvi. 1/162/93 3 cha.Ma. ekasmiṃyeva 4 cha.Ma. maṃ

--------------------------------------------------------------------------------------------- page177.

[245] Anāgataṃ vādapathanti ajja ṭhapetvā 1- sve vā punadivase vā aḍḍhamāse vā māse vā saṃvacchare vā tassa tassa pañhassa upari āgamavādapathaṃ. Na dakkhatīti yathā saccako nigaṇṭho attano niggaṇhanatthaṃ āgatakāraṇaṃ visesetvā vadanto na addasa, evaṃ na dakkhatīti netaṃ ṭhānaṃ vijjati. Sahadhammenāti sakāraṇena. Antarantarā kathaṃ opāteyyunti mama kathāvāraṃ pacchinditvā antarantare attano kathaṃ paveseyyunti attho. Na kho panāhaṃ udāyīti udāyi ahaṃ ambaṭṭhasoṇaḍaṇḍakūṭadantasaccanigaṇṭhādīhi saddhiṃ mahāvāde vattamānepi "aho vata me ekasāvakopi upamaṃ vā kāraṇaṃ vā āharitvā vadeyyā"ti 2- evaṃ sāvakesu anusāsaniṃ na paccāsiṃsāmi. Mamaṃyevāti evarūpesu pana 3- ṭhānesu sāvakā mamayeva na anusiṭṭhiṃ 4- ovādaṃ paccāsiṃsanti. [246] Tesāhaṃ cittaṃ ārādhemīti tesaṃ ahaṃ tassa pañhassa veyyākaraṇena cittaṃ gaṇhāmi sampādemi paripūremi, aññaṃ puṭṭho aññaṃ na byākaromi, ambaṃ puṭṭho labujaṃ viya labujaṃ vā puṭṭho ambaṃ viya. Ettha ca "adhisīle sambhāventī"ti vuttaṭṭhāne buddhasīlaṃ nāma kathitaṃ, "abhikkante ñāṇadassane sambhāventī"ti vuttaṭṭhāne sabbaññutañāṇaṃ, "adhipaññāya sambhāventī"ti vuttaṭṭhāne ṭhānuppattikapaññā, "yena dukkhenā"ti vuttaṭṭhāne saccabyākaraṇapaññā. Tattha sabbaññutañāṇaṃ ca saccabyākaraṇapaññañca ṭhapetvā avasesā paññā adhipaññaṃ bhajati. 5- [247] Idāni tesaṃ tesaṃ visesādhigamānaṃ paṭipadaṃ ācikkhanto puna caparaṃ udāyītiādimāha. Tattha abhiññāvosānapāramippattāti abhiññāvosānasaṅkhātañceva abhiññāpāramisaṅkhātañca arahattaṃ pattā. Sammappadhāneti upāyappadhāne. Chandaṃ janetīti kattukamyatākusalacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti viriyaṃ pavatteti. Cittaṃ paggaṇhātīti cittaṃ ukkhipati. Padahatīti upāyappadhānaṃ karoti. Bhāvanāya pāripūriyāti vaḍḍhiyā @Footnote: 1 Sī.,ka. ṭhatvā 2 cha.Ma. dadeyyāti 3 cha.Ma. ayaṃ saddo na dissati @4 cha.Ma. anusāsaniṃ 5 Sī. bhajanti

--------------------------------------------------------------------------------------------- page178.

Paripūraṇatthaṃ. Apicettha "yā ṭhiti, so asammoho 1- .pe. Yaṃ vepullaṃ, sā bhāvanāpāripūrī"ti 2- evaṃ purimaṃ purimassa pacchimaṃ pacchimassa 3- atthotipi veditabbaṃ. Imehi pana sammappadhānehi kiṃ kathitaṃ? kassapasaṃyuttapariyāyena sāvakassa Pubbabhāgapaṭipadā kathitā. Vuttañhetaṃ tattha:- "cattāro me āvuso sammappadhānā. Katame cattāro, idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotī"ti. 4- Ettha ca pāpakā akusalāti lobhādayo veditabbā, anuppannā kusalā dhammāti samathavipassanā ceva maggo ca, uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmiṃpi vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ. Tattheva "uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī"ti. Atthassa āvibhāvatthaṃ idaṃ vatthu:- eko kira khīṇāsavatthero "mahācetiyañca mahābodhiñca vandissāmī"ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā vihārapariveṇaṃ 5- pāvisi, sāyaṇhasamaye mahābhikkhusaṃghe cetiyaṃ vandamāne cetiyavandanatthāya na nikkhami. Kasmā? khīṇāsavānañhi tīsu ratanesu mahanto gāravo 6- hoti. Tasmā bhikkhusaṃghe vanditvā paṭikkante 7- manussānaṃ sāyamāsaṃ bhuttavelāyaṃ sāmaṇerampi ajānāpetvā "cetiyaṃ vandissāmī"ti ekakova nikkhami. @Footnote: 1 cha.Ma. asammoso 2 abhi. vi. 35/406/252 3 Sī. purimapurimaṃ pacchimassa pacchimassa @4 saṃ.ni. 16/145/188-9 5 Ma., ka. cīvarapariveṇaṃ 6 cha.Ma. mahantaṃ gāravaṃ @7 cha.Ma. paṭikkamante

--------------------------------------------------------------------------------------------- page179.

Sāmaṇero "kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī"ti upajjhāyassa padānupadiko nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena cetiyaṅgaṇaṃ āruhi. Sāmaṇeropi anupadaṃyeva āruḷho. Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇapītiṃ gahetvā sabbaṃ cetasā 1- samannāharitvā haṭṭhappahaṭṭho cetiyaṃ vandati. Sāmaṇero therassa vandanākāraṃ disvā "upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā"ti cintesi. Thero vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhito. Sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento "kadā āgatosī"ti pucchi. Tumhākaṃ cetiyaṃ vandanakāle bhante, ativiya pasannā cetiyaṃ vandittha, kiṃ nu kho pupphāni labhitvā pūjeyyāthāti. Āma sāmaṇera imasmiṃ cetiye viya aññatra ettakaṃ dhātūnaṃ nidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyāti. Tenahi bhante adhivāsetha, āharissāmīti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannapupphāni parissāvane 2- pūretvā mahāthere dakkhiṇamukhato pacchimamukhaṃ asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā 3- "pūjetha bhante"ti āha. Thero "atimandāni no sāmaṇera pupphānī"ti āha. Gacchatha bhante bhagavato guṇe āvajjitvā pūjethāti. Thero pacchimamukhanissitena sopānena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmiyaṃ paripuṇṇāni pupphāni patitvā dutiyabhūmiyaṃ jaṇṇuppamāṇena odhinā pūrayiṃsu. 4- Tato otaritvā pādapiṭṭhikāpantiṃ pūresi. 5- Sāpi paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi. Sabbaṃ cetiyaṅgaṇaṃ paripūri. Tasmiṃ paripuṇṇe "sāmaṇera pupphāni na khiyyantī"ti āha. Parissāvanaṃ bhante adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni @Footnote: 1 cha.Ma. cetaso 2 cha.Ma. parissāvanaṃ 3 Ma. gahetvā 4 Ma. puppharāsī pūrayiṃsu @5 cha.Ma. pūjesi

--------------------------------------------------------------------------------------------- page180.

Khīṇāni. Parissāvanaṃ sāmaṇerassa datvā saddhiṃ saṭṭhihatthapākārena 1- cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi "tāva 2- mahiddhiko vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitun"ti. Tato "na sakkhissatī"ti disvā sāmaṇeraṃ āha "sāmaṇera tvaṃ idāni mahiddhiko, evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditaṃ kañjiyaṃ pivissasīti. Daharakabhāvassa nāmesa dosoyaṃ, so upajjhāyassa kathāya saṃvijitvā "kammaṭṭhānaṃ me bhante ācikkhathā"ti na yāci, amhākaṃ upajjhāyo kiṃ vadatīti taṃ pana asuṇanto viya agamāsi. Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ 3- agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati, "kataraṃ gāmaṃ pavisissatha 4- bhante"ti pucchitvā pana "idāni me upajjhāyo gāmadvāraṃ patto bhavissatī"ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsena gantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati "sāmaṇera mā evamakāsi, puthujjaniddhi nāma calā anibaddhā, asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati, santāya samāpattiyā parihīnāya brahmacariyavāso santhambhituṃ na sakkotī"ti. Sāmaṇero "kiṃ katheti mayhaṃ upajjhāyo"ti sotuṃ na icchati, tatheva karoti. Thero anupubena cetiyavandanaṃ karonto kambabindavihāraṃ 5- nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti. Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kambabindagāmato nikkhamitvā padumasaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero padumasaramatthakena gacchati, gacchanto pana silesikāya 6- kāṇamacchikā viya tassā gītasadde bajjhi. Tāvadevassa iddhi antarahitā, chinnapakkhakāko viya ahosi. Santasamāpattiphalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ @Footnote: 1 cha.Ma. hatthipākārena 2 cha.Ma. yāva 3 Sī. kuḷe... 4 cha.Ma. pavisatha @5 Sī. kupuveṇavihāraṃ cha.Ma. kammubinduvihāraṃ, evamuparipi @6 cha.Ma. sakkaralasikāya, sam. vi. 406/315

--------------------------------------------------------------------------------------------- page181.

Anupubbena padumasaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero "pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī"ti kiñci avatvā piṇḍāya pāvisi. Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno. Sāpi sāmaṇeraṃ ākāsena gacchantañca puna āgantvā ṭhitañca disvā "addhā esa maṃ nissāya ukkaṇṭhito"ti ñatvā "paṭikkama sāmaṇerā"ti āha. So paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā "kiṃ bhante"ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhiṃ 1- vinodetuṃ asakkuṇantī 2- "ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na dāni yuttaṃ pariccajitun"ti idheva tiṭṭhāti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu "tvaṃ amhe uccakulāti 3- sallakkhesi, mayaṃ pesakāRā. Sakkhissasi pesakārakammaṃ kātun"ti. Sāmaṇero āha "upāsaka gihībhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā sāṭakamattena lobhaṃ karothā"ti. Pesakāro udare baddhasāṭakaṃ datvā gharaṃ netvā dhītaraṃ adāsi. So pesakārakammaṃ uggaṇhitvā pesakārakehi 4- saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu, tassa bhariyā na tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vattento nisīdi. Sā pacchā agamāsi. Atha naṃ so "aticirena āgatāsī"ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkhesi. 5- Tasmā sā evamāha "aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni, bāhirato āharitvā dāsapesanakārakāpi 6- atthi, ahaṃ pana ekikāva, tvaṃpi mayhaṃ ghare idaṃ atthi idaṃ natthīti na jānāsi, sace icchasi, @Footnote: 1 cha.Ma. ukkaṇṭhaṃ 2 cha.Ma. asakkontī 3 Ma. uccakuleti @4 cha.Ma. pesakārehi 5 cha.Ma. sallakkheti 6 cha.Ma. dāyakā pesanakārakāpi

--------------------------------------------------------------------------------------------- page182.

Bhuñja, no ce icchasi, mā bhuñjā"ti. So "na kevalaṃ ca ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī"ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti, sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi, bhinnaṭṭhānato lohitaṃ paggharati. So tasmiṃ kāle upajjhāyassa vacanaṃ anussari "idaṃ sandhāya maṃ upajjhāyo `anāgate kāle kāṇapesakāriyā hatthehi madditaṃ kañjiyaṃ pivissasī'ti āha, idaṃ therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo"ti mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe "alaṃ āvuso mā rodi, akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātun"ti āhaṃsu. So "nāhaṃ etamatthaṃ rodāmi, apica kho imaṃ sandhāya rodāmī"ti sabbaṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti. Aparaṃpi vatthu:- tiṃsamattā bhikkhū kalyāṇimahācetiyaṃ vanditvā aṭavīmaggena mahāmaggaṃ otaramānā antarāmagge jhāmakkhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ viya ahosi, masimakkhitaṃyeva ekaṃ sāṭakaṃ 1- kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakkhāṇuko viya khāyati. So divasabhāge kammaṃ katvā upaḍḍhajhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi, sāmaṇerā disvā aññamaññaṃ olokayamānā "āvuso tuyhaṃ pitā tuyhaṃ mahāpitā tuyhaṃ mātulo"ti hasamānā gantvā "konāmo tvaṃ upāsakā"ti nāmaṃ pucchiṃsu, so nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā "tiṭṭhatha tāva bhante"ti āha. Mahātherā aṭṭhaṃsu. Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha "bhante tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ @Footnote: 1 cha.Ma. kāsāvaṃ

--------------------------------------------------------------------------------------------- page183.

Pattamhāti mā sallakkhetha. Ahaṃpi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ pana cittekaggatāmattakaṃpi natthi, ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ, ākāsaṃ gahetvā paṭhaviṃ karomi, paṭhaviṃ gahetvā 1- ākāsaṃ. Dūraṃ 2- santikaṃ karomi, santikaṃ dūraṃ cakkavāḷasatasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha, idāni makkaṭahatthasadisā, ahaṃ imeheva hatthehi idha nisinnova candimasuriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasuriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha bhante"ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsajanā tattheva arahattaṃ pāpuṇiṃsūti. Evaṃpi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā. Anuppannānaṃ pāpakānanti cettha "anuppanno vā kāmāsavo na uppajjatī"tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvā vigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhaṃ vipākaṃ 3- bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhutvā 4- vigataṃ nāma. Tadubhayaṃpi bhutvā vigatuppannanti saṅkhaṃ gacchati. Kusalākusalakammaṃ aññassa kammassa vipākaṃ paṭibāhetvā 5- attano vipākassa okāsaṃ karoti, evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti saṅkhaṃ gacchati. Idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakkhandhesu anusayitāpi hi appahīnāva honti, anāgatakkhandhesu @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. dūraṃ gaṇhitvā 3 cha.Ma. niruddhavipāko @4 cha.Ma. bhavitvā 5 cha.Ma. paṭibāhitvā

--------------------------------------------------------------------------------------------- page184.

Paccuppannakkhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā "tāsu tāsu bhūmīsu asamugghāṭitakilesā bhūmiladdhuppannāti saṅkhyaṃ gacchantīti. Aparaṃpi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhigahituppannaṃ, avikkhambhituppannaṃ asamugghāṭituppannanti. Tattha saṃvattamānaṃyeva 1- samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummilitvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? ārammaṇassa adhigahitattā. Yathā kiṃ? yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma. Samāpattiyā avikkhambhitā kilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? avikkhambhitattā. Yathā kiṃ? yathā sace khīrarukkhe kuṭhāriyā āhareyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena asamugghāṭitakilesā pana bhavagge nibbattassāpi uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghāṭituppannaṃ nāma. Imesu uppannesu vattamānuppannaṃ bhutvā vigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghāṭituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttaṃpi cetaṃ:- "hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṅgameti. Atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati. Anāgataṃ yaṃ natthi, taṃ pajahati, hañci paccuppanne kilese pajahati, tena hi @Footnote: 1 cha.Ma. sampati vattamānaṃyeva

--------------------------------------------------------------------------------------------- page185.

Ratto rāgaṃ pajahati, duṭṭho dosaṃ, muḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepanako uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati. Kaṇhasukkā dhammā yuganaddhā samameva vattanti. Saṅkilesikā maggabhāvanā hoti .pe. Tenahi natthi maggabhāvanā, natthi phalasacchikiriyā. Natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā .pe. Atthi dhammābhisamayo. Yathā kathaṃ viya, seyyathāpi taruṇo rukkho ajātaphalo .pe. Apātubhūtāyeva na pātubhavantī"ti. 1- Iti pāliyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ. Athañño puriso taṃ pharasunā chindeyya, tenassa neva atītāni. Phalāni nāsitāni honti, na anāgatapaccuppannāni nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno assa, 2- athassa paṭhavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti, evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesaṃ hi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti, taruṇaputtāya itthiyā puna avijāyanatthaṃ, byādhitānaṃ rogavūpasamatthaṃ pītabhesajjehi 3- cāti ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā, na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya "uppannānaṃ pāpakānan"tiādi vuttaṃ. @Footnote: 1 khu. paṭi. 31/699/605 (syā) 2 cha.Ma. ayaṃ pāṭho na dissati 3 Ma. vītarogabhesajjehi

--------------------------------------------------------------------------------------------- page186.

Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye ca uppajjeyyuṃ upādinnakkhandhā, tepi pajahatiyeva. Vuttaṃpi cetaṃ "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena sattabhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"ti 1- vitthāro. Iti maggo upādinnato anupādinnato vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti. Atha maggakkhaṇe kathamanuppannānaṃ uppādāya bhāvanā hoti, kathaṃ uppannānaṃ vā ṭhitiyāti, maggappavattiyāyeva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbaṃ hi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti "anāgataṭṭhānaṃ āgatamhā, ananubhūtaṃ ārammaṇaṃ anubhavimhā"ti 2- yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetīti vattuṃ vaṭṭati. Iddhipādesu saṅkhepakathā cetokhilasutte 3- vuttā. Upasamamānaṃ gacchati, kilesūpasamatthaṃ vā gacchatīti upasamagāmī. Sambujjhamānaṃ 4- gacchati, sambodhatthāya vā gacchatīti sambodhagāmī. Vivekanissitādīni sabbāsavasaṃvare vuttāni. Ayamettha saṅkhepo, vitthārato panāyaṃ bodhipakkhiyakathā visuddhimagge vuttā. [248] Vimokkhakathāyaṃ vimokkheti kenaṭṭhena vimokkhā, adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca Abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchimavimokkhe natthi, purimesu sabbesu atthi. Rūpī rūpāni passatīti ettha @Footnote: 1 khu. cūḷa. 30/89/22 2 cha.Ma. anubhavāmāti 3 Ma.mū. 12/185/156 @4 cha.Ma. sambujjhamānā

--------------------------------------------------------------------------------------------- page187.

Ajjhattakesādīsu nīlakasiṇādivasena uppāditarūpajjhānaṃ rūpaṃ, 1- tadassa atthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhatatbahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāripi rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni. Subhanteva adhimutto hotīti imināva suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāya subhanti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā subhanti adhimutto hotīti vattabbattaṃ āpajjati. Tasmā evaṃ desanā katā. Paṭisambhidāmagge pana "kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati .pe. Mettāya bhāvitattā sattā appaṭikkūlāva honti. Karuṇāmuditāupekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati karuṇāmuditāupekkhāya bhāvitattā sattā appaṭikkūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho"ti 2- vuttaṃ. Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma. [249] Abhibhāyatanakathāyaṃ abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttarikatāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattamhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāyaṃ vā karoti, pītaparikammaṃ karonto mede vā chaviyā vā hatthatalesu vā pādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti, @Footnote: 1 Sī. uppāditaṃ rūpaṃ 2 khu. paṭi. 31/467/359-60

--------------------------------------------------------------------------------------------- page188.

Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, asuvisuddhameva 1- hoti. Eko bahiddhā rūpāni passatīti yassetaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena "ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī"ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idamabhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampuṇṇagahaṇiko 2- katacchumattaṃ bhattaṃ labhitvā "kiṃ ettha bhuñjitabbaṃ atthī"ti saṅkaḍḍhitvā ekakabaḷameva karoti, evamevaṃ ñāṇuttariko puggalo visadañāṇo "kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro"ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenettha 3- appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito, so ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa antosamāpattiyaṃpi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva. Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekabhattavaḍḍhitaṃ 4- labhitvā "aññopi hotu, aññopi hotu, kiṃ esa 5- mayhaṃ karissatī"ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo "kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī"ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. @Footnote: 1 Sī. avisuddhameva 2 cha.Ma. sampannagahaṇiko 3 cha.Ma....pādenevettha @4 Sī....tikaṃ, cha.Ma. bhattavaḍḍhitakaṃ 5 cha.Ma. kimesā

--------------------------------------------------------------------------------------------- page189.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Eko bahiddhā rūpāni passatīti yassa parikammaṃpi nimittaṃpi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena "uppannaṃ 1- ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī"ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesaṃ hi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimagge cariyaniddese vuttā. Pañcamābhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena nīlāni. 2- Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlapabhāyuttānīti attho. Etena tesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti 3- etaṃ hi pupphaṃ siniddhaṃ muduṃ dissamānaṃpi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāni honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasiyaṃ bhavaṃ. 4- Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakaṃpi suci siniddhaṃ, tasmā vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti, dvīsu passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Pītānītiādīsa imināva nayena attho veditabbo. "nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā"tiādikaṃ panettha kasiṇakaraṇañceva parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva. Abhiññāvosānapāramippattāti ito pubbesu satipaṭṭhānādīsu te dhamme bhāvetvā arahattapattāva abhiññāvosānapāramippattā nāma honti, imesu pana aṭṭhasu abhibhāyatanesu ciṇṇavasībhāvāyeva abhiññāvosānapāramippattā nāma. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ayaṃ pāṭho na dissati @3 Sī., Ma. ummāpupaphanti 4 ka. kataṃ

--------------------------------------------------------------------------------------------- page190.

[250] Kasiṇakathāyaṃ sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti uparigaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Teneva kāraṇena 1- evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ "paṭhavīkasiṇameko sañjānāti uddhaṃ adho tiriyan"ti. Advayanti disānudisāsu advayaṃ. Idaṃ pana ekassa aññābhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti anaññaṃ, evameva paṭhavīkasiṇaṃ paṭhavīkasiṇameva hoti. Natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, ayamassa ādi, idaṃ majjhanti pamāṇaṃ na gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhamadhotiriyatā veditabbā. Ayamettha saṅkhePo. Kammaṭṭhānabhāvanānayena panetāni paṭhavīkasiṇādīni vitthārato visuddhimagge vuttāneva. Idhāpi ciṇṇavasibhāveneva abhiññāvosānapāramippattā hontīti veditabbā. Tathā ito anantaresu catūsu jhānesu. Yaṃ panettha vattabbaṃ, taṃ mahāassapurasutte vuttameva. [252] Vipassanāñāṇe pana rūpītiādīnaṃ attho vuttoyeva. Ettha sitaṃ ettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca. Subhoti sundaro. Jotimāti suparisuddhaākarasamuṭṭhito. 2- Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanuccho tanucchavi. Vippasannoti suṭṭhu vippasanno. Sabbākārasampannoti dhovanavijjhanādīhi 3- sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisaṃ hi āvutaṃ pākaṭaṃ hoti. Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ:- maṇi viya hi karajakāyo. Āvutaṃ suttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī @Footnote: 1 cha.Ma. tena tena kāraṇena 2 Sī., Ma. suparisuddhaākārasamuṭṭhito @3 cha.Ma. dhovanavedhanādīhi

--------------------------------------------------------------------------------------------- page191.

Bhikkhu. Hatthe karitvā paccavekkhato "ayaṃ kho maṇī"ti maṇino āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo. "tatridaṃ suttaṃ āvutan"ti suttassa āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti. Kiṃ panetaṃ ñāṇassa āvibhūtaṃ, puggalassāti. Ñāṇassa, tassa pana āvibhāvattā puggalassa āvibhūtāva honti. Idañca vipassanāñāṇaṃ maggassa anantaraṃ, evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro 1- natthi, tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravasaddaṃ suṇato pubbenivāsānussatiyā bherave khandhe anussarato dibbena cakkhunā bheravaṃ rūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa, tasmā abhiññāpattassa bhayavinodakahetusampādanatthaṃpi idaṃ idheva dassitaṃ. Idhāpi arahattavaseneva abhiññāvosānapāramippattā veditabbā. [253] Manomayiddhiyaṃ ciṇṇavasitāya. Tattha manomayanti manena nibbattaṃ. Sabbaṅgapañcaṅgīti sabbehi aṅgehi ca pañcaṅgehi ca samannāgataṃ. Ahīnindriyanti. Saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpaṃ hi sace iddhimā odāto, taṃpi odātaṃ. Sace aviddhakaṇṇo, taṃpi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamattayaṃpi taṃsadisabhāvadassanatthameva vuttaṃ. Muñjasadisāeva hi tassa anto īsikā hoti. Kosasadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ 2- asimeva pakkhipanti, satthakāya satthakaṃ. 3- Karaṇḍāti idaṃpi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi asinā sadisova hoti. Tattha kiñcāpi "puriso ahiṃ karaṇḍā uddhareyyā"ti hatthena uddharamāno viya dassito, athakho cittenevassa uddharaṇaṃ veditabbaṃ. Ayaṃ hi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, @Footnote: 1 Sī. anantaravāro 2 ka. vaddhāya kosiyā vaddhaṃ 3 cha.Ma. patthaṭāya patthaṭaṃ

--------------------------------------------------------------------------------------------- page192.

Tacato sarīranikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ jahati, na sakkā tato aññena uddharituṃ. Tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcābhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ. Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājana- vikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ. Idhāpi ciṇṇavasitāvaseneva abhiññāvosānapāramippattā veditabbā. Tathā tato 1- parāsu catūsu abhiññāsu. [255] Tattha dibbasotadhātuupamāyaṃ saṅkhadhamoti saṅkhadhamako. Appakasirenevāti niddukkheneva viññāpeyyāti jānāpeyya. Tattha evaṃ cātuddisā viññāpente saṅkhadhamake "saṅkhasaddo ayan"ti vavatthāpentānaṃ sattānaṃ tassa saṅkhasaddassa āvibhūtakālo viya yogino dūrasantikabhedānaṃ nibbānañceva mānusakānañca saddānaṃ āvibhūtakālo daṭṭhabbo. [256] Cetopariyañāṇūpamāyaṃ daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na ālasiyo kiliṭṭhavatthasarīro, athakho maṇḍanakapakatiko, divasassa dve tayo vāre nhāyitvā suddhavatthaparidahanaalaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅkamukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhadoso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ. Pubbenivāsūpamādīsu yaṃ vattabbaṃ, taṃ sabbaṃ mahāassapure vuttameva. @Footnote: 1 cha.Ma. ito

--------------------------------------------------------------------------------------------- page193.

[259] Ayaṃ kho udāyi pañcamo dhammoti ekūnavīsati pabbāni paṭipadāvasena ekaṃ dhammaṃ katvā pañcamo dhammoti vutto. Yathā hi aṭṭhakanāgarasutte ekādasa pabbāni pucchāvasena ekadhammo kato, mevamidha ekūnavīsati pabbāni paṭipadāvasena eko dhammo katoti veditabbāni. Imesu ca pana ekūnavīsatiyā pabbesu paṭipāṭiyā aṭṭhasu koṭṭhāsesu vipassanāñāṇe ca āsavakkhayañāṇe ca arahattavasena abhiññāvosānapāramippattā veditabbā, sesesu ciṇṇavasibhāvavasena. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāsakuludāyisuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 9 page 173-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4350&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4350&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=5498              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=6360              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=6360              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]